The rights of the materials herein are as indicated by the source(s) cited. Rights in the compilation, indexing, and transliteration are held by University of the West where permitted by law. See Usage Policy for details.
Người ta trói buộc với vợ con, nhà cửa còn hơn cả sự giam cầm nơi lao ngục. Lao ngục còn có hạn kỳ được thả ra, vợ con chẳng thể có lấy một chốc lát xa lìa.Kinh Bốn mươi hai chương
Kẻ ngu dầu trọn đời được thân cận bậc hiền trí cũng không hiểu lý pháp, như muỗng với vị canh.Kinh Pháp Cú - Kệ số 64
Sự nguy hại của nóng giận còn hơn cả lửa dữ. Kinh Lời dạy cuối cùng
Do ái sinh sầu ưu,do ái sinh sợ hãi; ai thoát khỏi tham ái, không sầu, đâu sợ hãi?Kinh Pháp Cú (Kệ số 212)
Không trên trời, giữa biển, không lánh vào động núi, không chỗ nào trên đời, trốn được quả ác nghiệp.Kinh Pháp cú (Kệ số 127)
Người ta thuận theo sự mong ước tầm thường, cầu lấy danh tiếng. Khi được danh tiếng thì thân không còn nữa.Kinh Bốn mươi hai chương
Cỏ làm hại ruộng vườn, sân làm hại người đời. Bố thí người ly sân, do vậy được quả lớn.Kinh Pháp Cú (Kệ số 357)
Tìm lỗi của người khác rất dễ, tự thấy lỗi của mình rất khó. Kinh Pháp cú
Như ngôi nhà khéo lợp, mưa không xâm nhập vào. Cũng vậy tâm khéo tu, tham dục không xâm nhập.Kinh Pháp cú (Kệ số 14)
Ai dùng các hạnh lành, làm xóa mờ nghiệp ác, chói sáng rực đời này, như trăng thoát mây che.Kinh Pháp cú (Kệ số 173)
Trang chủ »» Kinh Bắc truyền »» Mục lục »» Kinh Sarva tathāgata tattva saṅgrahaḥ »»
sarva tathāgata tattva saṅgrah
CHAPTER 1
VAJRADHATU-MAHA-MANDALA-VIDHI-VISTARA
MANDALA I.1
[evaṁ mayā śru] tamekasmin samaye bhagavān sarvatathāgata-vajrādhiṣṭhānasamayajñānavividhaviśeṣasamanvāgataḥ, sarvatathāgataratnamukuṭatraidhātukadharmarājyābhiṣekaprāptaḥ, sarvatathāgatasarvajñānamahāyogīśvaraḥ, sarvatathāgatasarvamudrāsamatādhigataviśvakāryakaraṇatāśeṣānavaśeṣasattvadhātusarvāśāparipūrakaḥ, mahākṛpo vairocanaḥ śāśvatastryadhvasamayavyavasthitaḥ sarvakāyavākcittavajrastathāgataḥ, sarvatathāgatādhyuṣitapraśastastavite mahāmaṇiratnapratyupte vicitravarṇaghaṇṭāvasaktamārutoddhatapaṭṭasrakcāmarahārārdhahāracandropaśobhite akaniṣṭhadevarājasya bhavane vijahāra| navanavatibhirbodhisattvakoṭibhiḥ sārdhaṁ, tadyathā vajrapāṇinā ca bodhisattvena, avalokiteśvareṇa ca bodhisattvena, ākāśagarbheṇa ca, vajramuṣṭinā ca, mañjuśriyā ca, sahacittotpādadharmacakrapravartinā ca, gaganagañjena ca sarvamārabalapramardinā ca, evaṁpramukhairnavanavatibhirbodhisattvakoṭibhiḥ; gaṅgānadīvālukāsamākhyātaiśca tathāgataiḥ, tadyathāpi nāma tilabimbamiva paripūrṇaṁ jambūdvīpe saṁdṛśyate| taiścāprameyaistathāgatairekaikasmācca tathāgatakāyādaprameyāsaṁkhyeyāni buddhakṣetrāṇi saṁdṛśyante, teṣu ca buddhakṣetreṣu imameva dharmanayaṁ deśayanti sma|
atha bhagavān mahāvairocanaḥ sarvākāśadhātusadāvasthitakāyavākcittavajraḥ sarvatathāgatasamavasaraṇatayā sarvavajradhātvavabodhanajñānasattvaḥ sarvākāśadhātuparamāṇurajo vajrādhiṣṭhānasambhavajñānagarbhaḥ sarvatathāgatānantatayā mahavajrajñānābhiṣekaratnaḥ sarvākāśaspharaṇatathatājñānābhisambodhyabhisambodhibhūtaḥ sarvatathāgatātmabhāvaśuddhitayāsvabhāvaśuddhasarvadharmaḥ sarvākāśacaryāgryaḥ sarvatathāgatāmoghājñākāritayā sarvāsamānuttaraviśvakarmā| sarvatathāgatamahābodhidṛḍhasattvaḥ sarvatathāgatakarṣaṇasamayaḥ sarvatathāgatānurāgaṇajñāneśvaraḥ sarvatathāgatasādhukāraḥ sarvatathāgatamahābhiṣekaratnaḥ sarvatathāgatasūryaprabhāmaṇḍalaḥ sarvatathāgatacintārājamaṇiratnaketuḥ sarvatathāgatamahāhāsaḥ sarvatathāgatamahāśuddhadharmaḥ sarvatathāgataprajñājñānaḥ sarvatathāgatacakraḥ sarvatathāgatamahāvīryasudṛḍhakavacaḥ sarvatathāgatarakṣaparipālanavajrayakṣaḥ sarvatathāgatakāyavākcittavajrabandhamudrājñānaḥ|
Eulogy of Samantabhadra the mahabodhistattva
samantabhadraḥ svamoghaḥ māraḥ prāmodyanāyakaḥ|
khagarbhaḥ su[mahāte]jā ratnaketurmahāsmitaḥ||1||
avalokitamaheśaś ca mañjuśrīḥ sarvamaṇḍalaḥ|
avāco viśvakarmā ca vīryaścaṇḍo [dṛḍhagrahaḥ]||2||
vajro'ṅ kuśaḥ śarastuṣṭiḥ ratnaḥ sūryo dhvajaḥ smitaḥ|
padmaḥ kośaḥ sucakro vāk karma varma ravayo grahaḥ||3||
anādinidha[naḥ śānto rudraḥ krodho mahā]kṣamaḥ|
yakṣaḥ surākṣaso dhīraḥ sauriḥ saurirmahāvibhuḥ||4||
umāpatiḥ prajānātho viṣṇurjiṣṇurmahāmuniḥ|
lokapālo nabho bhūmi[striloka]stu tridhātukaḥ||5||
mahābhūtaḥ susattvārthaḥ sarvaḥ śarvaḥ pitāmahaḥ|
saṁsāro nirvṛtiḥ śaśvat samyagvṛttirmahāmahaḥ||6||
buddhaḥ śuddho mahāyānastribhavaḥ śāśvato hisaḥ|
trilokavijayī śambhuḥ śambhunāthaḥ pradāmakaḥ||7||
vajranāthaḥ subhūmyagryo jñānaḥ pāramitānayaḥ|
vimokṣo bodhisattvaśca caryaḥ sarvatathāgataḥ||8||
buddhārtho buddhahṛdayaḥ sarvabodhiranuttaraḥ|
vairocano jino nāthaḥ svayaṁbhūrdhāraṇī smṛtiḥ||9||
mahāsattvo mahāmudraḥ samādhirbuddhakarmakṛt|
sarvabuddhātmako bhūtaḥ sattvo nityārthabodhakaḥ||10||
mahāsthāṇurmahākālo mahārāgo mahāsukhaḥ|
mahāpāpo mahāgryāgryaḥ sarvāgryo bhuvaneśvaraḥ||11||
bhagavān mahābodhicittaḥ samantabhadro mahābodhisattvaḥ sarvatathāgatahṛdayeṣu vijahāra| atha sarvatathāgatairidaṁ buddhakṣetraṁ tadyathā tilabimbamiva paripūrṇama||
atha khalu sarvatathāgatā mahāsamājamāpadya, yena sarvārthasiddhirbodhisattvo mahāsattvaḥ bodhimaṇḍaniṣaṇṇastenopajagmuḥ| upetya bodhisattvasya sāṁbhogikaiḥ kāyairdarśanandatvaivamāhuḥ-“kathaṁ kulaputrānuttarāṁ samyaksambodhim abhisaṁbhotsyase, yastvaṁ sarvatathāgatatattvānabhijñatayā sarvaduḥkarāṇyutsahasī-?” ti|
atha sarvārthasiddhirbodhisattvo mahāsatvassarvatathāgatacoditaḥsamānastata āsphānasamādhito vyutthāya, sarvatathāgatān praṇipatyāhū yaivamāha-“bhagavantastathāgatā ājñāpayata kathaṁ pratipadyāmi kīdṛśaṁ tat tattvam” iti| evamukte sarvatathāgatāstaṁ bodhisattvamekakaṇṭhenaivamāhuḥ-“pratipadyasva kulaputra svacittapratyavekṣaṇasamādhānena prakṛtisiddhena rucijaptena mantreṇa” iti oṁ cittaprativedhaṁ karomi|
atha bodhisattvaḥ sarvatathāgatānevamāha-“ājñātaṁ me bhagavantastathāgatāḥ svahṛdi candramaṇḍalākāraṁ paśyāmi|” sarvatathāgatāḥ procuḥ-“prakṛtiprabhāsvaramidaṁ kulaputra cittaṁ, tadyathā parikarṣyate tat tathaiva bhavati| tadyathāpi nāma śvetavastre rāgarañjanam” iti|
atha sarvatathāgatāḥ prakṛtiprabhāsvaracittajñānasya sphītīkaraṇahetoḥ punarapi tasmai bodhisattvāya oṁ bodhicittamutpādayāmi ityanena prakṛtisiddhena mantreṇa bodhicittamutpāditavantaḥ|
atha bodhisattvaḥ punarapi sarvatathāgatājñayā bodhicittamutpādyaivamāha-“yat taccandramaṇḍalākāraṁ taccandramaṇḍalameva paśyāmi”| sarvatathāgatā āhuḥ-“sarvatathāgatahṛdayante samantabhadraścittotpādaḥ sāmīcībhūtaḥ, tatsādhu pratipadyatām, sarvatathāgatasamantabhadracittotpādasya dṛḍhīkaraṇahetoḥ svahṛdi candramaṇḍale vajrabimbaṁ cintayānena mantreṇa oṁ tiṣṭha vajra|
bodhisattva āha-“paśyāmi bhagavantastathāgatāścandramaṇḍale vajram”| sarvatathāgatā āhuḥ-“dṛḍhīkurvidaṁ sarvatathāgatasamantabhadracittavajramanena mantreṇa oṁ vajrātmako'ham||
atha yāvantaḥ sarvākāśadhātusamavasaraṇāḥ sarvatathāgatakāyavākcittavajradhātavaḥ, te sarve sarvatathāgatādhiṣṭhānena tasmin sattvavajre praviṣṭāḥ| tataḥ sarvatathāgataiḥ sa bhagavān sarvārthasiddhirmahābodhisattvo vajradhāturvajradhāturiti vajranāmābhiṣekeṇābhiṣiktaḥ|
atha vajradhāturmahābodhisattvastān sarvatathāgatānevamāha “paśyāmi bhagavantastathāgatāḥ sarvatathāgatakāyamātmānam”| sarvatathāgatāḥ prāhuḥ-“tena hi mahāsattva sattvavajraṁ sarvākāravaropetaṁ buddhabimbamātmānaṁ bhāvayānena prakṛtisiddhena mantreṇa rucitaḥ parijapya oṁ yathā sarvatathāgatāstathāham”||
athaivamukte vajradhāturmahābodhisattvastathāgatamātmānamabhisambudhya, tān sarvatathāgatān praṇipatyāhū yaivamāha “adhitiṣṭhata māṁ bhagavantastathāgatā imāmabhisaṁbodhiṁ dṛḍhīkuruta ceti”| athaivamukte sarvatathāgatā vajradhātostathāgatasya tasmin sattvavajre praviṣṭā iti||
atha bhagavān vajradhātustathāgatastasmin eva kṣaṇe sarvatathāgatasamatājñānābhisaṁbuddha sarvatathāgatavajrasamatājñānamudrāguhyasamayapraviṣṭaḥ sarvatathāgatadharmasamatājñānādhigamasvabhāvaśuddhaḥ sarvatathāgatasarvasamatāprakṛtiprabhāsvarajñānākarabhūtastathāgato'rhān samyaksaṁbuddhaḥ saṁvṛtta iti||
atha sarvatathāgatāḥ punarapi tataḥ sarvatathāgatasattvavajrān niḥsṛtyākāśagarbhamahāmaṇiratnābhiṣekeṇābhiṣicyāvalokiteśvaradharmajñānamutpādya sarvatathāgataviśvakarmatāyāṁ pratiṣṭhāpya yena sumerugirimūrdhā yena ca vajramaṇiratnaśikharakūṭāgārastenopasaṁkrāntāḥ, upasaṁkramya vajradhātuntathāgataṁ sarvatathāgatatve'dhiṣṭhya, sarvatathāgatasiṁhāsane sarvatomukhaṁ pratiṣṭhāpayāmāsuriti||
Emanation of the 37 deities from samadhi
atha khalu akṣobhyastathāgato ratnasaṁbhavaśca tathāgato lokeśvararājaśca tathāgato amoghasiddhiśca tathāgataḥ sarvatathāgatatvaṁ svayamātmanyadhiṣṭhāya, bhagavataḥ śākyamunestathāgatasya sarvasamatāsuprativedhatvāt sarvadiksamatāmabhyālambya, catasṛṣu dikṣu niṣaṇṇāḥ||
I.1.6 Vajrasattva
atha bhagavān vairocanastathāgataḥ acirābhisaṁbuddhaḥ sarvatathāgatasamantabhadrahṛdayasarvatathāgatākāśasaṁbhavamahāmaṇiratnābhiṣekābhiṣiktaḥ sarvatathāgatāvalokiteśvaradharmajñānaparamapāramitāprāptaḥ sarvatathāgataviśvakarmatāmoghāpratihataśāsanaḥ paripūrṇakāryaḥ paripūrṇamanorathaḥ sarvatathāgatatvaṁ svayamātmanyadhiṣṭhāya, sarvatathāgatasamantabhadramahābodhisattvasamayasambhavasattvādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyedaṁ sarvatathāgatamahāyānābhisamayaṁ nāma sarvatathāgatahṛdayaṁ svahṛdayāna niścacāra vajrasattva||
athāsmin viniḥsṛtamātre sarvathāgatahṛdayebhyaḥ sa eva bhagavāṁ samantabhadraścandramaṇḍalāni bhūtvā viniḥsṛtya, sarvasattvānāṁ mahābodhicittāni saṁśodhya, sarvatathāgatānāṁ sarvapārśveṣvavasthitāḥ| atha tebhyaścandramaṇḍalebhyaḥ sarvatathāgatajñānavajrāṇi viniḥsṛtya, bhagavato vairocanasya tathāgatasya hṛdaye praviṣṭāni| samantabhadratvācca sudṛḍhatvācca vajrasattvasamādheḥ sarvatathāgatādhiṣṭhānena caikadhanaḥ sakalākāśadhātusamavasaraṇapramāṇo raśmimālo pañcamūrdhā sarvatathāgatakāyavākcittavajramayovajravigrahaḥ prādurbhūya, sarvathāgatahṛdayān niṣkramya pāṇau pratiṣṭhitaḥ| atha tato vajrād vajrākārā raśmayo vicitravarṇarūpāḥ sarvalokadhātvābhāsanaspharaṇā viniścaritāḥ| tebhyaśca vajraraśmimukhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sakaladharmadhātusamavasaraṇeṣu sarvākāśadhātuparyavasāneṣu sarvalokadhātuprasarameghasamudreṣu sarvatathāgatasamatājñānābhijñāsvabhisaṁbodhāt, sarvatathāgatamahābodhicittotpādanasamantabhadravividhacaryāniṣpādanasarva-tathāgatakulārāgaṇamahābodhimaṇḍopasaṁkramaṇasarvamāradharṣaṇasarva-tathāgatasamatāmahābodhyabhisaṁbudhyanadharmacakrapravartanaṁ yāvad aśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhasarvatathāgatajñānābhijñottamasiddhiniṣpādanādīni sarvatathāgatavikurvitāni sandarśya, samantabhadratvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ samantabhadramahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|
aho samantabhadro'haṁ dṛḍhasattvaḥ svayaṁbhuvāṁ|
yad dṛḍhatvādakāyo'pi sattvakāyatvamāgataḥ||
atha samantabhadramahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ purataścandramaṇḍalāśrito bhūtvājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatajñānasamayavajraṁ nāma samādhiṁ samāpadya, sarvatathāgataśīlasamādhiprajñāvimuktivimuktijñānadarśanadharmacakrapravartana-sattvārthamahopāyabalavīryamahājñānasamayamaśeṣānavaśeṣasattvadhātuparitrāṇa-sarvādhipatyasarvasukhasaumanasyānubhavanārtha yāvat sarvatathāgatasamatājñānābhijñānuttaramahāyānābhisamayottamasiddhyavāptiphala-
hetostatsarvatathāgatasiddhivajraṁ tasmai samantabhadrāya mahābodhisattvāya sarvatathāgatacakravartitve sarvabuddhakāyaratnamukuṭapaṭṭābhiṣekeṇābhiṣicya pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrapāṇirvajrapāṇiriti vajranāmābhiṣekeṇābhiṣiktaḥ|
atha vajrapāṇirbodhisattvo mahāsattvo vāmavajragarvollālanatayā tadavajraṁ svahṛdyutkarṣaṇayogena dhārayannidamudānamudānayāmāsa|
idaṁ tatsarvabuddhānāṁ siddhivajramanuttaraṁ|
ahaṁ mama kare dattaṁ vajraṁ vajre pratiṣṭhitam|| iti||
I.1.7 Vajraraja
atha bhagavān punarapyamogharājamahābodhisattvasamayasaṁbhavasattvādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyadaṁ sarvatathāgatākarṣaṇasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrarāja||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇi sarvatathāgatamahāṅkuśāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrāṅku śamahāvigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrāṅku śamahāvigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatakarṣaṇādīni sarvabuddharddhivikurvitāni kṛtvā, svamogharājatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ amogharājamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|
aho hyamogharājāhaṁ vajrasaṁbhavamaṅku śaḥ|
yatsarvavyāpino buddhāḥ samākṛṣyanti siddhayaḥ|| iti||
atha so'mogharājamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatākarṣaṇasamayavajrannāma samādhiṁ samāpadya, sarvatathāgatākarṣaṇasamayamaśeṣānavaśeṣasattvadhātusarvākarṣaṇasarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatasamājādhiṣṭhānottamasiddhyarthaṁ tadvajrāṅkuśaṁ tasmai amogharājāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrākarṣo vajrākarṣa iti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajrākarṣo bodhisattvastena vajrāṅkuśena sarvatathāgatānākarṣayannidamudānamudānayāmāsa|
idaṁ tatsarvabuddhānāṁ vajrajñānamanuttaraṁ|
yatsarvabuddhārthasiddhyartha samākarṣaṇamuttamama|| iti||
I.1.8 Vajraraga
atha bhagavān punarapi māramahābodhisattvasamayasaṁbhavasattvādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyedaṁ sarvatathāgatānurāgaṇasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrarāga||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatakusumāyudhāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano mahāvajravāṇavigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ| atha tato vajravāṇavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatānurāgaṇādīni sarvabuddharddhivikurvitāni kṛtvā, sumāraṇatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano māramahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|
aho svabhāvaśuddho'hamanurāgaḥ svayaṁbhuvāṁ|
yacchuddhyarthaṁ viraktānāṁ rāgeṇa vinayanti hi||
atha sa māramahābodhisattvakāyo bhagavato hṛdayādavatīrya sarvatathāgatānāṁ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatānurāgaṇādhiṣṭhānavajrannāma samādhiṁ samāpadya, sarvatathāgatamāraṇavajrasamayamaśeṣānavaśeṣatvadhātvanurāgaṇarsāsukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatamārakarmottamasiddhyavāptiphalahetostadvajravāṇaṁ tasmai mārāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajradhanurvajradhanuriti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajradhanurbodhisattvo mahāsattvastena vajravāṇena sarvatathāgatān mārayannidamudānamudānayāmāsa|
idantatsarvabuddhānāṁ rāgajñānamanāvilaṁ|
hatvā virāgaṁ rāgeṇa sarvasaukhyaṁ dadanti hi||
I.1.9 Vajrasadhu
atha bhagavān punarapi prāmodyarājamahābodhisattvasamayasaṁbhavasattvādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatapramodasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrasādhu||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sādhukārāṇi bhūtvā, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano bhūtvā, vajratuṣṭivigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajratuṣṭivigrahāt sarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniḥsṛtya, sarvatathāgatasādhukārādīni sarvabuddharddhivikurvitāni kṛtvā, suprāmodyatvād vajrasattvasamādheḥ sudṛḍhatvāc caikaghanaḥ prāmodyarājamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa|
aho hi sādhukāro'haṁ sarvaḥ sarvavidāṁ varaḥ|
yad vikalpaprahīṇānāṁ tuṣṭiṁ janayati dhruvaṁ||
atha sa prāmodyarājamahābodhisattvakāyo bhagavato vairocanasya hṛdayādavatīrya, sarvatathāgatānāṁ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatasaṁtoṣaṇavajrannāma samādhiṁ saṁpādya, sarvatathāgatānuttaraprāmodyajñānasamayaśeṣānavaśeṣasattvadhātusarvasattva-
santoṣaṇamahāsukhasaumanasyānubhavanārtha yāvat sarvatathāgatānuttaraharṣarasottamasiddhiprāptiphalahetostadvajratuṣṭiṁ tasmai prāmodyarājāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraharṣo vajraharṣa iti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajraharṣo bodhisattvastena vajratuṣṭinā sarvatathāgatān sādhukāraiḥ praharṣayannidamudānamudānayāmāsa|
idaṁ tatsarvabuddhānāṁ sādhukārapravartakaṁ|
sarvatuṣṭikaraṁ vajraṁ divyaṁ prāmodyavardhanam|| iti||
mahābodhicittaṁ, sarvatathāgatakarṣaṇasamayaḥ, sarvatathāgatānurāgaṇajñānaṁ, mahātuṣṭiriti sarvatathāgatamahāsamayasattvāḥ||
I.1.10 Vajraratna
atha bhagavān punarapyākāśagarbhamahābodhisattvasamayasaṁbhavaratnādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatābhiṣekasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajraratnaḥ||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sarvākāśasamatājñānasuprativedhatvād, vajrasattvasamādheḥ sa eva bhagavān vajradharaḥ sarvākāśarasamayo bhūtvā viniḥsṛtās, taiḥ sarvaiḥ sarvākāśaraśmibhiḥ sarvalokadhātavo'vabhāsitāḥ, sarvākāśadhātusamāḥ saṁvṛtā abhūvan| atha sarvatathāgatādhiṣṭhānena sarvo'sākāśadhāturbhagavato vairocanasya hṛdaye praviṣṭāḥ| suparibhāvitatvācca vajrasattvasamādheḥ sarvākāśadhātugarbhamayaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajraratnavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tasmād vajraratnavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahāḥ prādurbhūya, sarvatathāgatābhiṣekādīni sarvatathāgatarddhivikurvitāni sarvalokadhātuṣu kṛtvā, sarvākāśadhātugarbhasusaṁbhavatvādvajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ ākāśagarbhamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|
aho hi svabhiṣeko'haṁ vajraratnamanuttaraṁ|
yanniḥsaṁgā api jināstridhātupatayaḥ smṛtāḥ||
atha sa ākāśagarbhamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatamaṇiratnavajrannāma samādhiṁ samāpadya, sarvatathāgatābhiprāyaparipūrṇasamayamaśeṣānavaśeṣasattvadhātusarvārthapariprāptisarva-
sukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatārthasaṁpaduttamasiddhiprāptyai taṁ vajramaṇiṁ tasmai ākāśagarbhāya mahābodhisattvāya vajraratnacakravartitve vajraratnāṅkurābhiṣekeṇābhiṣicya pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajragarbho vajragarbha iti vajranāmābhiṣekeṇābhiṣiktaḥ|
atha vajragarbho mahābodhisattvastaṁ vajramaṇiṁ svābhiṣekasthāne sthāpayannidamudānamudānayāmāsa|
idaṁ tat sarvabuddhānāṁ sattvadhātvabhiṣecanaṁ|
ahammama kare dattaṁ ratne ratnanniyojitaṁ||
I.1.11 Vajrateja
atha bhagavān punarapi mahātejamahābodhisattvasamayasaṁbhavaratnādhiṣṭhānavajrannāma samādhiṁ samāpadyadaṁ sarvatathāgataraśmisamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrateja||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇiḥ mahāsūryamaṇḍalāni bhūtvā, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrasūryavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrasūryamaṇḍalātsarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniḥsṛtya, sarvatathāgataraśmipramuñcanādīni sarvatathāgatarddhivikurvitāni kṛtvā, sumahātejastvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano mahātejamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|
aho hyanupamaṁ tejaḥ sattvadhātvavabhāsanaṁ|
yacchodhayati śuddhānāṁ buddhānāmapi tāyināṁ|
atha sa vimalatejamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgataprabhāmaṇḍalādhiṣṭhānavajrannāma samādhiṁ samāpadya, sarvatathāgataraśmisamayamaśeṣānavaśeṣasattvadhātvanupamatejaḥsarvasukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatasvayaṁprabhāvāptyuttamasiddhaye tadvajrasūryaṁ tasmai mahātejase mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraprabho vajraprabha iti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajraprabho mahābodhisattvastena vajrasūryeṇa sarvatathāgatānavabhāsayannidamudānamudānayāmāsa|
idaṁ tatsarvabuddhānāmajñānadhvāntanāśanaṁ|
paramāṇurajaḥsaṁkhyasūryādhikataraprabham|| iti||
I.1.12 Vajraketu
atha bhagavān punarapi ratnaketumahābodhisattvasamayasaṁbhavaratnādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatāśāparipūraṇasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajraketu||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo vicitravarṇarūpālaṅkārasaṁsthānāḥ patākā bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajradhvajavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajradhvajavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataratnadhvajocchrepaṇādīni sarvabuddharddhivikurvitāni kṛtvā, mahāratnaketutvād vajrasattvasamādheḥ sadṛḍhatvāccaikaghano ratnaketumahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa|
aho hyasadṛśaḥ keturahaṁ sarvārthasiddhīnāṁ|
yatsarvāśāparipūrṇānāṁ sarvārthapratipūraṇaṁ|| iti||
atha sa ratnaketurmahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatocchrayādhiṣṭhānavajrannāma samādhiṁ samāpadya, sarvatathāgatacintārājamaṇidhvajocchrepaṇasamayamaśeṣānavaśeṣasattvadhātusarvāśāpari-pūrisarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatamahārthottamasiddhiprāptiphalahetoḥ tadvajradhvajaṁ tasmai ratnaketave mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrayaṣṭirvajrayaṣṭiriti vajranāmabhiṣekeṇābhiṣiktaḥ|
atha vajrayaṣṭirbodhisattvo mahāsattvastena vajradhvajena sarvatathāgatān dānapāramitāyānniyojayannidamudānamudānayāmāsa|
idaṁ tatsarvabuddhānāṁ sarvāśāpaparipūraṇaṁ|
cintāmaṇidhvajannāma dānapāramitānayam|| iti||
I.1.13 Vajrahasa
atha bhagavān punarapi nityaprītipramuditendriyamahābodhisattvasamayasaṁbhavaratnādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgataprītisamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrahāsa||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasmitāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrasmitavigrahaḥ prādurbhūya, prāṇau pratiṣṭhitaḥ| atha tato vajrasmitavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahāḥ sarvatathāgatādbhūtādīni sarvabuddharddhivikurvitāni kṛtvā, nityaprītipramuditendriyatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano nityaprītipramuditendriyamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|
aho mahāhāsamahaṁ sarvāgryāṇāṁ mahādbhutaṁ|
yatprayuñjanti buddhārthe sadaiva susamāhitāḥ||
atha sa nityaprītipramuditendriyamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatādbhutādhiṣṭhānavajrannāma samādhiṁ samāpadya, sarvatathāgatādbhutotpādasamayamaśeṣānavaśeṣasattvadhātusarvendriyānuttarasukha-
saumanasyānubhavanārthaṁ yāvat sarvatathāgatendriyapariśodhanajñānābhijñāvāptiphalahetostadvajrasmitaṁ tasmai nityaprītipramuditendriyāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraprītirvajraprītiriti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajraprītirbodhisattvo mahāsattvaḥ tena vajrasmitena sarvatathāgatān praharṣayannidamudānamudānayāmāsa|
idantatsarvabuddhānāmadbhutotpādadarśakaṁ|
mahāharṣakaraṁ jñānamajñātaṁ paraśāsibhir|| iti||
mahābhiṣekaḥ, vyāmaprabhāmaṇḍalaṁ, mahāsattvārtho, mahāharṣaśceti| sarvatathāgatamahābhiṣekasattvāḥ||
I.1.14 Vajradharma
atha bhagavān punarapyavalokiteśvaramahābodhisattvasamayasaṁbhavadharmādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgadharmasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajradharma||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ svabhāvaśuddhadharmasamatājñānasuprativedhatvāt vajrasattvasamādheḥ saddharmaraśmayo bhūtvā viniścaritaḥ, taiḥ saddharmaraśmibhiḥ sarvalokadhātavo'vabhāsitāḥ, dharmadhātumayāḥ saṁvṛtā abhūvan| sa ca sakalo dharmadhāturbhagavato varocanasya hṛdaye praviṣṭvaikaghanaḥ sarvākāśadhātusamavasaraṇapramāṇo mahāpadmavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tasmād vajrapadmavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatasamādhijñānābhijñādīni sarvabuddharddhivikurvitāni sarvalokadhātuṣu kṛtvā, svavalokanaisvaryatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ avalokiteśvaramahābodhisattvakāyaḥsaṁbhūya, bhagavato vairocanasya tathāgatasya hṛdaye sthitvedamudānamudānayāmāsa|
aho hi paramārtho'hamādiśuddhaḥ svayaṁbhuvān|
yatkolopamadharmāṇāṁ viśuddhirupalabhyate||
atha so'valokiteśvaramahābodhisattvakāyo bhagavato vairocanasya hṛdayādavatīrya, sarvatathāgatānāṁ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatasamādhijñānasamayavajrannāma samādhiṁ samāpadya, sarvatathāgataviśodhanasamayamaśeṣānavaśeṣasattvātmapariśuddhisarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatadharmajñānābhijñāvāptiphalahetostadvajrapadmaṁ tasma avalokiteśvarāya mahābodhisattvāya saddharmacakravartitve sarvatathāgatadharmakāyābhiṣekeṇābhiṣicya, pāṇibhyāmanuprādāt| tataḥ sarvatathāgatarvajranetro vajranetra iti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajranetro bodhisattvo mahāsattvaḥ tadvajrapadmaṁ patravikāsanatayā rāgaviśuddhinirlepasvabhāvāvalokanatathāvalokayannidamudānamudānayāmāsa|
idaṁ tatsarvabuddhānāṁ rāgatattvāvabodhanaṁ|
ahaṁ mama kare dattaṁ dharma dharme pratiṣṭhitam|| iti||
I.1.15 Vajratiksna
atha bhagavān punarapi mañjuśrīmahābodhisattvasamayasaṁbhavadharmādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyadaṁ sarvatathāgatamahāprajñājñānasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajratīkṣṇa||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ prajñāśastrāṇi bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikadhano vajrakośavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrakośavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataprajñājñānādīni sarvabuddharddhivikurvitāni kṛtvā, sumañjuśriyatvāt vajrasattvasamādheḥ sudṛḍhatvāccaikaghano mañjuśrīmahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa||
aho hi sarvabuddhānāṁ mañjughoṣamahaṁ smṛtaḥ|
yatprajñāyā arūpiṇyā ghoṣatvamupalabhyate||
atha sa mañjuśrīmahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ dakṣiṇacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgataprajñājñānavajraṁ nāma samādhiṁ samāpadya, sarvatathāgatakleśacchedanasamayamaśeṣānavaśeṣasattvadhātusarvaduḥkhacchedana-
sarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgataghoṣānugaprajñāpārirpūryuttamasiddhyarthaṁ tasmai mañjuśriye mahābodhisattvāya tadvajrakośaṁ tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajrabuddhirvajrabuddhiriti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha sa vajrabuddhirbodhisattvo mahāsattvaḥ tena vajrakośena sarvatathāgatān praharannidamudānamudānayāmāsa|
idaṁ tatsarvabuddhānāṁ prajñāpāramitānayaṁ|
chettāraṁ sarvaśatrūṇāṁ sarvapāpaharaṁ param|| iti||
I.1.16 Vajrahetu
atha bhagavān punarapi sahacittotpāditadharmacakrapravartimahābodhisattvasamayasaṁbhavadharmādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyedaṁ sarvatathāgatacakrasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrahetu||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo vajradhātumahāmaṇḍalādīni sarvatathāgatamaṇḍalāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajracakravigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajracakravigrahāt sarvalokadhātuparamāṇurajaḥsamāḥ tathāgatavigrahā viniścaritvā, sahacittotpādadharmacakrapravartanādīni sarvabuddharddhivikurvitāni sarvalokadhātuṣu kṛtvā, sahacittotpādadharmacakrapravartanatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sahacittotpāditadharmacakrapravartimahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|
aho vajramayaṁ cakramahaṁ vajrāgradharmiṇām|
yaccittotpādamātreṇa dharmacakraṁ pravartate||
atha sa sahacittotpāditadharmacakrapravartimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatacakravajrannāma samādhiṁ samāpadya, sarvatathāgatamahāmaṇḍalasamayaṁ śeṣānavaśeṣasattvadhātupraveśāvaivartikacakrasarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatasaddharmacakrapravartanottamasiddhinimittaṁ tadvajracakraṁ tasmai sahacittotpāditadharmacakrapravartine mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajramaṇḍo vajramaṇḍa iti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajramaṇḍo bodhisattvo sahāsattvastena vajracakreṇa sarvatathāgatānavaivartikatve pratiṣṭhāpayannidamudānamudānayāmāsa|
idaṁ tat sarvabuddhānāṁ sarvadharmaviśodhakam|
avaivartikacakrantu bodhimaṇḍamiti smṛtam|| iti||
I.1.17 Vajrabhasa
atha bhagavānavācamahābodhisattvasamayasaṁbhavadharmādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatajāpasamayaṁ nāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrabhāṣa||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇiḥ sarvatathāgatadharmākṣarāṇi bhūtvā viniḥ sṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikadhano vajrajāpavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrajāpavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatadharmatādini sarvabuddharddhivikurvitāni kṛtvā svavācatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ avācamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānayāmāsa|
aho svayaṁbhuvāṁ guhyaṁ sandhābhāṣamahaṁ smṛtaḥ|
yad deśayanti saddharmaṁ vākprapañcavivarjitaṁ||
atha sa avācamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa|
atha bhagavān sarvatathāgataguhyavāgvajraṁ nāma samādhiṁ samāpadya, sarvatathāgatavāgjñānasamayaṁ aśeṣānavaśeṣasattvadhātuvāksiddhisarvasukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatavāgguhyatāprāptyuttamasiddhaye tadvajrajāpaṁ tasmai avācāya mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajravāco vajravāca iti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajravāco bodhisattvo mahāsattvastena vajrajāpena sarvatathāgatān saṁllāpayannidamudānamudānayāmāsa|
idaṁ tatsarvabuddhānāṁ vajrajāpamudāhṛtaṁ|
sarvatathāgatānāṁ tu mantrāṇāmāśusādhanam|| iti||
vajradharmatājñānaṁ, sarvatathāgataprajñājñānaṁ, mahācakrapravartanajñānaṁ, sarvatathāgatavākprapañcavinivartanajñānaṁ ceti| sarvatathāgatamahājñānasattvāḥ||
I.1.18 Vajrakarma
atha bhagavān sarvatathāgataviśvakarmamahābodhisattvasamayasaṁbhavakarmādhiṣṭhānavajraṁ nāma samādhiṁ samāpadya, idaṁ sarvatathāgatakarmasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrakarma||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sarvakarmasamatājñānasuprativedhatvāt vajrasattvasamādheḥ sa eva bhagavan vajradharaḥ sarvatathāgatakarmasamayo bhūtvā viniḥsṛtaḥ, taiśca sarvatathāgatakarmaraśmibhiḥ sarvalokadhātavo bhāsitāḥ, sarvatathāgatakarmadhātumayāḥ saṁvṛttāḥ, sa sakalaḥ sarvatathāgatakarmadhāturbhagavato vairocanasya hṛdaye praviṣṭvaikaghanaḥ sarvākāśadhātusamavasaraṇapramāṇastataḥ sarvatathāgatakarmadhātutaḥ karmavajravigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tataḥ karmavajravigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvalokadhātuṣu sarvatathāgatakarmādīni sarvabuddharddhivikurvitāni kṛtvā, sarvatathāgatānantakarmatvādvajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvatathāgataviśvakarmamahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|
aho hyamoghaṁ buddhānāṁ sarvakarmamahaṁ bahu|
yadanābhogabuddhārthaṁ vajrakarma pravartate||
atha sa sarvatathāgataviśvakarmamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatāmoghavajraṁ nāma samādhiṁ samāpadya, sarvatathāgatapūjāpravartanādyaprameyāmoghasarvakarmavidhivistarasamayaśeṣāna-vaśeṣasattvadhātusarvakarmasiddhisarvasukhasaumanasyānubhavanārthaṁ yāvat sarvatathāgatavajrakarmatājñānābhijñottamasiddhiphalahetostatkarmavajraṁ tasmai sarvatathāgataviśvakarmaṇe mahābodhisattvāya sarvakarmacakravartitve sarvatathāgatavajrābhiṣekeṇābhiṣicya, pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajraviśvo vajraviśva iti vajramahābhiṣekeṇābhiṣiktaḥ|
atha vajraviśvo bodhisattvo mahāsatvastadvajraṁ svahṛdi sthāpya, sarvatathāgatakarmatāyānniyojayannidamudānamudānayāmāsa|
idaṁ tatsarvabuddhānāṁ viśvakarmakaraṁ paraṁ|
ahaṁ mama kare dattaṁ viśve viśvaṁ niyojitam|| iti||
I.1.19 Vajraraksa
atha bhagavān duryodhanavīryamahābodhisattvasamayasaṁbhavakarmādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyedaṁ sarvatathāgatarakṣāsamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrarakṣa||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajrapāṇirdṛḍhakavacāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano mahāvajrakavacavigrahaḥ prādurbhūya, bhagavataḥ pāṇau pratiṣṭhitaḥ| atha tato vajrakavacavigrahātsarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, sarvatathāgatarakṣāvidhivistarakarmādīni sarvabuddharddhivikurvitāni kṛtvā, duryodhanavīryatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghano duryodhanavīryamahābodhisattvavigrahaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|
aho vīryamayo varmaḥ sudṛḍho'haṁ dṛḍhātmanāṁ|
yad dṛḍhatvādakāyānāṁ vajrakāyakaraṁ paraṁ||
atha sa duryodhanavīryamahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ dakṣiṇacandramaṇḍalāśrito bhūttvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatadṛḍhavajrannāma samādhiṁ samāpadya, sarvatathāgatavīryapāramitāsamayamaśeṣānavaśeṣasattvadhātuparitrāṇasarvasukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatavajrakāyaprāptyuttamasiddhihetostadvajravarma tasmai duryodhanavīryāya mahābodhisattvāya pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajramitro vajramitra iti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajramitro bodhisattvo mahāsattvaḥ tena vajravarmeṇa sarvatathāgatān kavacayannidamudānamudānayāmāsa|
idaṁ tatsarvabuddhānāṁ maitrīkavacamuttamaṁ|
dṛḍhavīryamahārakṣaṁ mahāmitramudāhṛtama|| iti||
I.1.20 Vajrayaksa
atha bhagavān punarapi sarvamārapramārdemahābodhisattvasamayasaṁbhavakarmādhiṣṭhānavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatopāyasamayaṁ nāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrayakṣa||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharo mahādaṁṣṭrāyudhāni bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajradaṁṣṭrāvigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ| atha tato vajradaṁṣṭrāvigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvatathāgataraudravinayādīni sarvabuddharddhivikurvitāni kṛtvā, sarvamārasupramarditvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvamārapramardimahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa||
aho mahopāyamahaṁ buddhānāṁ karuṇātmanāṁ|
yatsattvārthatayā śāntā raudratvamapi kuruvate||
atha sa sarvamārapramardimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ vāmacandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatapracaṇḍavajrannāma samādhiṁ samāpadya, sarvatathāgataduṣṭavinayasamayamaśeṣānavaśeṣatvadhātvabhayasarvasukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatamahopāyajñānābhijñāvāptyuttamasiddhiphalahetostadvajradaṁṣṭrāyudhaṁ tasmai sarvamārapramardine mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajracaṇḍo vajracaṇḍa iti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajracaṇḍo bodhisattvo mahāsattvastadvajradaṁṣṭrāyudhaṁ svamukhe pratiṣṭhāpya, sarvatathāgatān bhīṣayannidamudānamudānayāmāsa|
idaṁ tat sarvabuddhānāṁ sarvaduṣṭāgradāmakaṁ|
vajradaṁṣṭrāyudhaṁ tīkṣṇamupāyaḥ karūṇātmanām|| iti||
I.1.21 Vajrasandhi
atha bhagavān punarapi sarvatathāgatamuṣṭimahābodhisattvasamayasaṁbhavakarmādhiṣṭhānavajraṁ nāma samādhiṁ samāpadyadaṁ sarvatathāgatakāyavākcittavajrabandhasamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrasandhi||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrābandhā bhūtvā viniḥsṛtya, bhagavato vairocanasya hṛdaye praviṣṭvaikaghano vajrabandhavigrahaḥ prādurbhūya, pāṇau pratiṣṭhitaḥ| atha tato vajrabandhavigrahāt sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniścaritvā, sarvalokadhātuṣu sarvatathāgatamudrājñānādīni sarvabuddharddhivikurvitāni kṛtvā, sarvatathāgatamahāmuṣṭisubandhatvād vajrasattvasamādheḥ sudṛḍhatvāccaikaghanaḥ sarvatathāgatamuṣṭimahābodhisattvakāyaḥ saṁbhūya, bhagavato vairocanasya hṛdaye sthitvedamudānamudānayāmāsa|
aho hi sudṛḍho bandhaḥ samayo'haṁ dṛḍhātmanāṁ|
yatsarvāśāprasiddhyarthaṁ muktānāmapi bandhanaṁ||
atha sarvatathāgatamuṣṭimahābodhisattvakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ pṛṣṭhataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayāmāsa||
atha bhagavān sarvatathāgatasamayavajrannāma samādhiṁ samāpadya, sarvatathāgatamudrābandhasamayamaśeṣānavaśeṣasattvadhātusarvatathāgatadevatāsānnidhyakalpanāt sarvasiddhisukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatasarvajñānamudrādhipatyottamasiddhiphalahetostadvajrabandhaṁ tasmai sarvatathāgatamuṣṭaye mahābodhisattvāya tathaiva pāṇibhyāmanuprādāt| tataḥ sarvatathāgatairvajramuṣṭirvajramuṣṭiriti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha sa vajramuṣṭirbodhisattvo mahāsattvaḥ tena vajrabandhena sarvatathāgatān bandhayannidamudānamudānayāmāsa|
idaṁ tatsarvabuddhānāṁ mudrābandhaṁ mahādṛḍhaṁ|
yatsarvabuddhāśusiddhyarthaṁ samayo duratikramaḥ|| iti||
sarvatathāgatapūjāvidhivistarakarma, mahāvīryadṛḍhakavacaḥ, sarvatathāgatamahopāyaḥ, sarvamudrājñānaṁ ceti| sarvatathāgatamahākarmasattvāḥ||
I.1.22 Sattvavajri
atha khalvakṣobhyastathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānāni niṣpādya, sarvatathāgatajñānamudraṇārthaṁ vajrāpāramitāsamayobhdavavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatavajrasamayāṁ nāma sarvatathāgatamudrāṁ svahṛdayānniścacāra sattvavajri||
athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyo vajraraśmayo viniścaritāḥ| tebhyaśca vajraraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatavajrapāramitājñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajravigrahaḥ prādurbhūya, bhagavatovairocanasya purataścandramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa|
aho hi sarvabuddhānāṁ sattvavajramahaṁ dṛḍhaḥ|
yad dṛḍhatvādakāyo'pi vajrakāyatvamāgataḥ|| iti||
I.1.23 Ratnavajri
atha bhagavān ratnasaṁbhavastathāgataḥ bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṁ ratnapāramitāsamayasaṁbhavavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ vajraratnasamayāṁ nāma svamudrāṁ svahṛdayānniścacāra ratnavajri||
athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyo ratnaraśmayo viniścaritāḥ| tebhyo ratnaraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajraratnavigrahaḥ prādurbhūya, bhagavato vairocanasya dakṣiṇapārśve candramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa|
aho hi sarvabuddhānāṁ ratnavajramahaṁ smṛtaṁ|
yanmudrāṇāṁ hi sarvāsāmabhiṣekanayaṁ dṛḍham|| iti||
I.1.24 Dharamavajri
atha bhagavān lokeśvararājastathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṁ dharmapāramitāsamayodbhavavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ dharmasamayāṁ nāma svamudrāṁ svahṛdayānniścacāra dharma vajri||
athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ padmaraśmayo viniścaritāḥ| tebhyaḥ padmaraśmibhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyāmudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇo mahāvajrapadmavigrahaḥ prādurbhūya, bhagavato vairocanasya pṛṣṭhataścandramaṇḍalāśrito bhūtvedamudānamudānayāmāsa|
aho hi sarvabuddhānāṁ dharmavajraṁ ahaṁ śuci|
yatsvabhāvaviśuddhyā vai rāgo'pi hi sunirmalaḥ|| iti||
I.1.25 Karmavajiri
atha bhagavānamoghasiddhistathāgato bhagavato vairocanasya tathāgatasya sarvatathāgatajñānamudraṇārthaṁ karmapāramitāsaṁbhavavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatakarmasamayāṁ nāma svamudrāṁ svahṛdayānniścacāra karmavajri||
athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sarvakarmaśmayo viniścaritāḥ| tebhyaśca sarvatathāgatakarmaraśmimabhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, sarvatathāgatajñānānyamudrya, punarapyekaghanaḥ sarvalokadhātusamavasaraṇapramāṇaḥ sarvatomukho mahākarmavajravigrahaḥ prādurbhūya, bhagavato vairocanasya vāmapārśve candramaṇḍalāśrito bhūtvā, idamudānamudānayāmāsa||
aho hi sarvabuddhānāṁ karmavajramahaṁ bahu|
yadekaḥ sannaśeṣasya sattvadhātoḥ sukarmakṛd|| iti||
sarvatathāgatajñānasamayā, mahābhiṣekā, vajradharmatā, sarvapūjā ceti| sarvatathāgatapāramitāḥ||
I.1.26 Vajralasya
atha bhagavān vairocanaḥ punarapi sarvatathāgataratipūjāsamayasaṁbhavavajrannāma samādhiṁ samāpadyemāṁ sarvatathāgatakulamahādevīṁ svahṛdayānniścacāra vajralāsye||
athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyo vajramudrā viniḥsṛtāḥ| tebhyo vajramudrāmukhabhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanā mahādevī vajrasattvasadṛśātmabhāvā vicitravarṇarūpaliṅgeryāpathā sarvālaṅkāravibhūṣitā sarvatathāgatakulasaṁgrahabhūtā vajrasattvadayitā saṁbhūya, bhagavato'kṣobhyamaṇḍalavāmapārśve candramaṇḍalāśritā bhūtvā, idamudānamudānayāmāsa|
aho na sadṛśī me'sti pūjā hyanyā svayaṁbhuvāṁ|
yatkāmaratipūjābhiḥ sarvapūjā pravartate|| iti||
I.1.27 Vajramala
atha bhagavān punarapi sarvatathāgataratnamālābhiṣekasamayodbhavavajrannāma samādhiṁ samāpadya māṁ sarvatathāgatakulamahādevīṁ svahṛdayānniścacāra vajramāle|
athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyo mahāratnamudrā viniḥsṛtāḥ| tābhyo mahāratnamudrābhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, ekaghanāṁ vajramālāṁ mahādevīṁ tathaiva saṁbhūya, bhagavato ratnasaṁbhavamaṇḍalavāmapārśve pūrṇacandramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|
aho hyasadṛśāhaṁ vai ratnapūjeti kīrtitā|
yattraidhātukarājyāgryaṁ śāsayanti prapūjitā|| iti||
I.1.28 Vajragita
atha bhagavān punarapi sarvatathāgatasaṁgītisamayasaṁbhavavajrannāma samādhiṁ samāpadyemāṁ sarvatathāgatakulamahādevīṁ svahṛdayānniścacāra vajragīte||
athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdaye'bhyaḥ sarvatathāgatadharmamudrā viniścaritāḥ| tābhyaśca sarvatathāgatadharmamudrābhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanāṁ vajragītāṁ mahādevīṁ saṁbhūya, bhagavato lokeśvararājamaṇḍalavāmapārśve candramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|
aho hi saṁgītimayī pūjāhaṁ sarvadarśināṁ|
yat toṣayanti pūjābhiḥ pratiśrutkopameṣvapi|| iti||
I.1.29 Vajranrtya
atha bhagavān punarapi sarvatathāgatanṛtyapūjāsamayodbhavavajraṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatakulamahādevīṁ svahṛdayānniścacāra vajranṛtye|
athāsmina viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sarvatathāgatanṛtyapūjāvidhivistarā bhūtvā viniḥsṛtāḥ| tebhyaśca sarvatathāgatasarvanṛttapūjāvidhivistarebhyaḥ sa eva bhagavān vajradharaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā bhūtvā, punarapyekaghanāṁ vajranṛttamahādevīṁ saṁbhūya, bhagavato amoghasiddhestathāgatasya maṇḍalavāmapārśve pūrṇacandramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|
aho hyudārapūjāhaṁ sarvapūjārthakariṇāṁ|
yadvajranṛttavidhinā buddhapūjā prakalpyate|| iti||
sarvatathāgatānuttarasukhasaumanasyasamayā, sarvatathāgatamālā, sarvatathāgatagāthā, sarvatathāgatānuttarapūjākarmakarī ceti| sarvatathāgataguhyapūjāḥ||
I.1.30 Vajradhupa
atha punarapi bhagavān akṣobhyastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha sarvatathāgatapralhādanasamayodbhavavajrannāma samādhiṁ samāpadyemāṁ sarvatathāgatagaṇikāṁ svahṛdayānniścacāra vajradhūpe||
athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ anekavidhā dhūpapūjāmeghavyūhāḥ sarvavajradhātuspharaṇā bhūtvā viniścaritāḥ| tebhyaśca dhūpapūjāmeghasamudrebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajradhūpadevatākāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya koṇe vāmapārśve candramaṇḍalāśritā bhūtvedamudānamudānayati sma|
aho hyaṁ mahāpūjā pralhādanavatī śubhā|
yatsattvāveśayogāddhi kṣipraṁ bodhiravāpyate|| iti||
I.1.31 Vajrapuspa
atha bhagavān ratnasaṁbhavastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha ratnābharaṇapūjāsamayasaṁbhavavajraṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatapratīhārīṁ svahṛdayānniścacāra vajrapuṣpe||
athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvapuṣpapūjāvyūhāḥ sarvākāśadhātuspharaṇā bhūtvā viniḥsṛtāstebhyaśca sarvapuṣpapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrapuṣpadevatākāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhūtvedamudānamudānayāmāsa|
aho hi puṣpapūjāhaṁ sarvālaṅkārakārikā|
yattathāgataratnatvaṁ pūjya kṣipramavāpyate|| iti||
I.1.32 Vajraloka
atha bhagavān lokeśvararājastathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārtha sarvatathāgatālokapūjāsamayodbhavavajraṁ nāma samādhiṁ samāpadyemāṁ sarvatathāgatadūtīṁ svahṛdayānniścacāra vajrāloke|
athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvālokapūjāvyūhāḥ sakaladharmadhātuspharaṇā bhūtvā viniścaritāḥ| tebhyaśca sarvālokapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrālokadevatākāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhūtvā, idamudānamudānayāmāsa|
aho hyahaṁ mahodārā pūjā dīpamayī śubhā|
yadālokavatī kṣipraṁ sarvabuddhadṛśo labhed|| iti||
I.1.33 Vajragandha
atha bhagavānamoghasiddhistathāgato bhagavato vairocanasya tathāgatasya pūjāpratipūjārthaṁ sarvatathāgatagandhapajāsamayasaṁbhavavajrannāma samādhiṁ samāpadyemāṁ sarvatathāgataceṭīṁ svahṛdayānniścacāra vajragandhe||
athāsyāṁ viniḥsṛtamātrāyāṁ sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvagandhapūjāvyūhāḥ sarvalokadhātuspharaṇā bhūtvā viniḥsṛtāḥ| tebhyaśca gandhapūjāvyūhebhyaḥ sarvalokadhātuparamāṇurajaḥ samāstathāgatavigrahā viniḥsṛtya punarapyekaghano vajragandhadevatākāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vāmakoṇe candramaṇḍalāśritā bhatvedamudānamudānayāmāsa|
aho gandhamayī pūjā divyāhaṁ manoramā|
yattathāgatagandho vai sarvakāye dadāti hi|| iti||
sarvatathāgatajñānāveśā, mahābodhyaṅgasaṁcayā, sarvatathāgatadharmālokā, śīlasamādhiprajñāvimuktivimuktijñānadarśanagandhā ceti| sarvatathāgatājñākāryaḥ||
I.1.34 Vajrankusa
atha bhagavān vairocanastathāgataḥ punarapi sarvatathāgatasamayāṁ kuśamahāsattvasamayasaṁbhavasattvavajrannāma samādhiṁ samāpadyeyaṁ sarvatathāgatasarvamudrāgaṇapatiṁ svahṛdayānniścacāra vajrāṁkuśa||
athāsmin viniḥsṛtamātra sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrāgaṇā bhūtvā viniḥsṛtaḥ| tebhyaśca sarvatathāgatamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrāṅkuśamahābodhisattvakāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya vajradvāramadhye candramaṇḍalāśrito bhatvā, sarvatathāgatasamayānākarṣayanna, idamudānamudānayāmāsa|
aho hi sarvabuddhānāṁ samākarṣamahaṁ dṛḍhaḥ|
yanmayā hi samākṛṣṭā bhajante sarvamaṇḍalam|| iti||
I.1.35 Vajrapasa
atha bhagavān punarapi sarvatathāgatasamayapraveśamahāsattvasamayasaṁbhavasattvavajrannāma samādhiṁ samāpadya maṁ sarvatathāgatamudrāpraveśapratīhāraṁ svahṛdayānniścacāra vajrapāśa||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasamayapraveśamudrāgaṇā bhūtvā viniścaritaḥ| tebhyaśca sarvatathāgatasamayapraveśamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, punarapyekaghano vajrapāśamahābodhisattvakāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya ratnadvāramadhye candramaṇḍalāśrito bhūtvā sarvatathāgatāṁ praveśayann, idamudānamudānayāmāsa|
aho hi sarvabuddhānāṁ vajrapāśamahaṁ dṛḍhaḥ|
yatsarvāṇupraviṣṭāpi praveśyante mayā punaḥ|| iti||
I.1.36 Vajrasphota
atha bhagavān punarapi sarvatathāgatasamayasphoṭamahāsattvasamayodbhavasattvavajrannāmasamādhiṁ samāpadyemaṁ sarvatathāgatasamayabandhannāma sarvatathāgatadūtaṁ svahṛdayānniścacāra vajrasphoṭa||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasamayabandhamudrāgaṇā bhūtvā viniḥsṛtastebhyaśca sarvatathāgatasamayabandhasarvamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥsamāstathāgatavigrahā viniḥsṛtya, ekaghano vajrasphoṭamahābodhisattvakāyaḥ saṁbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya dharmadvāramadhye candramaṇḍalāśrito bhatvā, sarvatathāgatāna bandhayanna, idamudānamudānayāmāsa|
aho hi sarvabuddhānāṁ vajrasphoṭamahaṁ dṛḍhaḥ|
yatsarvabandhamuktānāṁ sattvārthād bandha iṣyate|| iti||
I.1.37 Vajravesa
atha bhagavān punarapi sarvatathāgatāveśamahāsattvasamayasaṁbhavasattvavajrannāma samādhiṁ samāpadyemaṁ sarvatathāgatasarvamudrāceṭaṁ svahṛdayānniścacāra vajrāveśaḥ||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ sa eva bhagavān vajradharaḥ sarvatathāgatasarvamudrāgaṇā bhūtvā viniścaritaḥ| tebhyaśca sarvatathāgatasarvamudrāgaṇebhyaḥ sarvalokadhātuparamāṇurajaḥ samāstathāgatavigrahā viniḥsṛtya, ekaghano vajrāveśamahābodhisattvavigrahaḥ prādurbhūya, bhagavato vajramaṇiratnaśikharakūṭāgārasya karmadvāramadhye candramaṇḍalāśrito bhūtvā, sarvatathāgatānāveśayanna, idamudānamudānayāmāsa|
aho hi sarvabuddhānāṁ vajrāveśamahaṁ dṛḍhaḥ|
yatsarvapatayo bhūtvā ceṭā api bhavanti hi|| iti||
savatathāgatasamākarṣaṇaṁ, praveśo, bandhaḥ, vaśīkaraṇaṁ ceti| sarvatathāgatājñākarāḥ||
atha bhagavān sarvatathāgatāsamājādhiṣṭhānāya vajrācchaṭikāsaṁjñāmakārṣīt| idaṁ sarvatathāgatasamājādhiṣṭhānahṛdayamabhāṣata vajrasamāja||
atha tena kṣapālavamuhūrtena sarvatathāgatācchaṭikāsaṁjñāsaṁcoditāḥ sarvalokadhātuprasarameghasamudreṣu sarvalokadhātuparamāṇurajaḥsamāstathāgatāḥ sabodhisattvaparṣanmaṇḍalāḥ samājamāpadya, yena bhagavān vajramaṇiratnaśikharakūṭāgāro yena ca bhagavān vairocanastenopajagmurupetya oṁ sarvatathāgatapādavandanāṅkaromi|| ityenena prakṛtisiddhena mantreṇa rucijaptena sarvatathāgatapādavandanāṁ kṛtvedamudānamudānayāmāsuḥ||
aho samantabhadrasya bodhisattvasya satkriyā|
yattathāgatacakrasya madhye bhāti tathāgataḥ||
athedamuktvā te daśadiksarvalokadhātusannipatitāḥ sarvatathāgatāḥ sarvatathāgatādhiṣṭhānena bhagavato vairocanasya hṛdaye sabodhisattvaparṣanmaṇḍalāḥ praviṣṭāḥ| tebhyaśca sarvatathāgatahṛdayebhyaḥ svāni svāni bodhisattvaparṣanmaṇḍalāni viniḥsṛtya bhagavato vajramaṇiratnaśikharakūṭāgārasya sarvapārśveṣu maṇḍalībhūtvā samāpadyāvasthitā idamudānamudānayāmāsuḥ|
aho hi sarvabuddhānāṁ mahodāryamanādijam|
yatsarvāṇuprasaṁkhyā vai buddhā hyekatvamāgatā|| iti||
Hymn of 108 Names of Mahavajradhara
atha bhagavantaḥ sarvatathāgatāḥ punarapi samājamāgamyāsya vajradhātumahāmaṇḍalasyādhiṣṭhānāyāśeṣānavaśeṣasya ca sattvadhātoḥ paritrāṇasarvahitasukhāvāptyai yāvatsarvatathāgatasamatājñānābhijñābhisaṁbodhyuttamasiddhaye bhagavantaṁ sarvatathāgatādhipatiṁ svavajrasattvamanādinidhanaṁ mahāvajradharamanena nāmāṣṭaśatenādhyeṣitavantaḥ||
vajrasattvamahāsattva vajrasarvatathāgata|
samantabhadra vajrādya vajrapāṇe namo'stu te||1||
vajrarāja subuddhāgrya vajrāṅkuśatathāgata|
amogharāja vajrāgrya vajrākarṣa namostu te||2||
vajrarāga mahāsaukhya vajravāṇa vaśaṅkara|
bhārakāma mahāvajra vajracāpo namo'stu te||3||
vajrasādho susattvāgrya vajratuṣṭi mahārate|
prāmodyarāja vajrāgraya vajraharṣa namo'stu te||4||
vajraratna suvajrārthaṁ vajrākāśa mahāmaṇe|
ākāśagarbha vajrāḍhya vajragarbha namostu te||5||
vajrateja mahājvāla vajrasūrya jinaprabha|
vajraraśmi mahāteja vajraprabha namo'stu te||6||
vajraketu susattvārtha vajradhvaja sutoṣaka|
ratnaketu mahāvajra vajrayaṣṭe namo'stu te||7||
vajrahāsa mahāhāsa vajrasmita mahādbhuta|
prītiprāmodya vajrāgrya vajraprīte namo'stu te||8||
vajradharma sutatvārtha vajrapadma suśodhaka|
lokeśvara suvajrākṣa vajranetra namo'stu te||9||
vajratīkṣṇa mahāyāna vajrakośa mahāyudha|
mañjuśrī vajragāṁbhīrya vajrabuddhe namo'stu te||10||
vajrahetu mahāmaṇḍa vajracakra mahānaya|
supravartana vajrottha vajramaṇḍa namo'stu te||11||
vajrabhāṣa suvidyāgrya vajrajāpa susiddhida|
avāca vajrasiddhyagra vajravāca namo'stu te||12||
vajrakarma suvajrājñā karmavajra susarvaga|
vajrāmogha mahodārya vajraviśva namo'stu te||13||
vajrarakṣa mahādhairya vajravarma mahādṛḍha|
duyodhana suvīryagrya vajravīrya namo'stu te||14||
vajrayakṣa mahopāya vajradaṁṣṭra mahābhaya|
bhārapramardin vajrogra vajracaṇḍa namo'stu te||15||
vajrasandhi susānnidhya vajrabandha pramocaka|
vajramuṣṭyagrasamaya vajramuṣṭe namo'stu te||16||
yaḥ kaścid dhārayennāmnāmidante'ṣṭadaśataṁ śivam|
vajranāmābhiṣekādyaiḥ sarvāgraiḥ so'bhiṣicyate||17||
yastu gauṇamidannāmnāṁ mahāvajradharasya tu|
śaśvadgeyaṁ stuyāt so'pi bhavedvajradharopamaḥ||18||
anenābhiṣṭuto'smābhirnāmnāmaṣṭaśatena tu|
mahāyānābhisamayaṁ visphāraya mahānayam||19||
adhyeṣayāmastvāṁ nātha bhāṣasva paramaṁ vidhim|
sarvabuddhamahācakraṁ mahāmaṇḍalamuttamam||20|| iti|
Delineation of the mandala
atha bhagavān vajradharaḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya sarvatathāgatasamayasaṁbhavavajrādhiṣṭhānannāma samādhiṁ samāpadye vajradhātunnāma mahāmaṇḍalamudājahāra|
athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamam|
vajradhātupratīkāśaṁ vajradhāturiti smṛtam||1||
upaviśya yathāsyāyaṁ maṇḍalasya tu madhyataḥ|
mahāsatvamahāmudrāṁ bhāvayaṁ samadhiṣṭhya ca||2||
tathaivotthāya mudrāsthaḥ sarvato vyavalokayet|
parikrameta garveṇa vajrasattvamudāharan||3||
navena suniyuktena supramāṇena cāruṇā|
sūtreṇa sūtrayet prājñairyathāśaktena maṇḍalam||4||
caturastraṁ caturdvāraṁ catustoraṇaśobhitam|
catuḥsūtrasamāyuktaṁ paṭṭastragdāmabhūṣitam||5||
koṇabhāgeṣu sarveṣu dvāraniryūhasandhiṣu|
khacitaṁ vajraratnaistu sūtrayedbāhyamaṇḍalam||6||
tasya cakrapratīkāśaṁ praviśyābhyantaraṁ puram|
vajrasūtraparikṣiptamaṣṭastambhopaśobhitam||7||
vajra [staṁbhāgrasthaścandrapañca] maṇḍalamaṇḍitam|
madhyamaṇḍalamadhye tu buddhabimbanniveśayet||8||
buddhasya sarvapārśveṣu maṇḍalānāntu madhyataḥ|
samayāgr yaścatasro hi saṁlikhedanupūrvaśaḥ||9||
vajravegena cākramya maṇḍalānāṁ catuṣṭaye|
akṣobhyādyāstu caturaḥ sarvabuddhānniveśayet||10||
akṣobhyamaṇḍalaṁ kuryātsamaṁ vajradharādibhiḥ|
vajragarbhādibhiḥ pūrṇaṁ ratnasaṁbhavamaṇḍalam||11||
vajranetrādibhiḥ śuddhaṁ maṇḍalamamitāyuṣaḥ|
amoghasiddheḥ saṁlekhyaṁ vajraviśvādimaṇḍalam|| iti||12||
cakrasya koṇasaṁstheṣu vajradevyaḥ samālikhet|
bāhyamaṇḍalakoṇeṣu buddhapūjāḥ samālikhet||13||
dvāramadhyeṣu sarveṣu dvārapālacatuṣṭayam|
bāhyamaṇḍalasaṁstheṣu mahasatvānniveśayet||14||
tato vai samyagāgrīntu mudrāṁ badhvā yathāvidhi|
vajrācāryaḥ praviṣṭvā tu sphoṭya mudrāṁ samāviśeta||15||
Initiation
tatre daṁ sarvāveśahṛdayaṁ bhavati aḥ||
ājñāṁ mārgya yathāvattu svādhiṣṭhānādikantathā|
kṛtvoccārya svakannāma tato vajreṇa sādhayeta||1||
sattvavajrāṅkuśīṁ badhvā vajrācāryastataḥ punaḥ|
kurvannacchaṭasaṁghātaṁ sarvabuddhāṁ samājayet||2||
tatkṣaṇaṁ sarvabuddhāstu vajrasattvasamanvitāḥ|
sarvamaṇḍalasaṁpūrṇāḥ samājaṁ yānti maṇḍale||3||
tataḥ śīghraṁ mahāmudrāṁ [badhvā] vajradharasya tu|
uccārayetsakṛdvārannāmāṣṭaśatamuttamama||4||
tatastuṣṭāḥ samājena dṛḍhaṁ yānti tathāgatāḥ|
vajrasattvaḥ svayaṁsiddho mitratvenopatiṣṭhati||5||
tato dvāreṣu sarveṣu karma kṛtvāṅku śādibhiḥ|
mahākarmāgr yamudrābhiḥ samayāṁstu niveśayet||6||
mudrābhiḥ samayāgryābhiḥ sattvavajrādibhistathā|
sādhayeta mahāsattvo jaḥ hūm vaṁ hoḥ pravartayan||7||
tato buddhādayaḥ sarvamahāsattvāḥ samagrataḥ|
ākṛṣṭā supraviṣṭāśca badhvā yāmyanti tadvaśam||8||
tatastu guhyapūjābhiḥ santoṣya sa mahātmanā|
vijñayetsarvasatvārthaṁ kurudhvaṁ sarvasiddhaye||9|| iti||
evaṁ sarvamaṇḍaleṣa vajrācāryakarmeti||
Initiation of the disciple
athātra vajradhātumahāmaṇḍale vajraśiṣyapraveśādividhivistaro bhavati||
tatra prathamaṁ tāvat praveśo bhavatyaśeṣānavaśeṣasattvadhātuparitrāṇasarvahitasukhottamasiddhikāryakaraṇatayā| atra mahāmaṇḍalapraveśe pātrāpātraparīkṣā na kāryā| tatkasmāddhetoḥ|
santi bhagavantastathāgatāḥ kecit sattvā mahāpāpakāriṇaste idaṁ vajradhātumahāmaṇḍalaṁ dṛṣṭvā praviṣṭā ca sarvāpāyavigatā bhaviṣyanti|
santi ca bhagavantaḥ sattvāḥ sarvārthabhojanapānakāmaguṇagṛddhāḥ samayadviṣṭāḥ puraścaraṇādiṣvaśaktāḥ| teṣāmapyatrayathākāmakaraṇīyatayā praviṣṭānāṁ sarvāśāparipūrirbhaviṣyati|
santi bhagavantaḥ sattvā nṛtyagītahāsyalāsyāhāravihārapriyatayā sarvatathāgatamahāyānābhisamayadharmatānavabodhatvādanyadevakulamaṇḍalāni praviśanti, sarvāśāparipūrisaṁpadabhūteṣu niruttararatiprītiharṣasaṁbhavakareṣu sarvatathāgatakulamaṇḍaleṣu śikṣāpadabhayabhītā na praviśanti| teṣāmapāyamaṇḍalapraveśa [pathābhimukhavihārāṇāmapyeva] vajradhātumahāmaṇḍalapraveśo yujyata sarvaratiprītyuttamasiddhisukhasaumanasyānubhavanārthaṁ sarvāpāyagatipraveśābhimukhapathavinivartanāya ca|
santi ca punarbhagavanto dhārmikāḥ sattvāḥ sarvatathāgataśīlasamādhiprajñottamasiddhyupāyairbuddhabodhiṁ prārthayanto dhyānavimokṣādibhirbhūmibhiryantaḥ kliśyante| teṣāmatraiva vajradhātumahāmaṇḍalapraveśamātreṇaiva sarvatathāgatatvamapi na durlabham, kimaṅgā punaranyā siddhiriti||
tatrādita eva tāvat sarvatathāgatapraṇāmacatuṣṭayaṁ kārayet| tadyathā|
sarvaśarīreṇa vajrāñjaliprasāritena praṇamedanena mantreṇa| oṁ sarvatathāgatapūjopasthānāyātmānanniryātayāmi sarvatathāgatavajrasattvādhitiṣṭhasva māṁ||
tathava sthito vajrāñjaliṁ hṛdi kṛtvā lalāṭena praṇamedanena mantreṇa oṁ sarvatathāgatapūjābhiṣekāyātmānanniryātayāmi savatathāgatavajraratnābhiṣiñca mām||
tatastathaivotthāya vajrāṁjalibandhena śirasā mukhena praṇamedanena mantreṇa oṁ sarvatathāgatapūjāpravartanāyātmānaṁ niryātayāmi sarvatathāgatavajradharma pravartaya mām||
tatastathaiva sthito vajrāṁjaliṁ śiraso'vatārya hṛdi kṛtvā murdhnā praṇamedanena mantreṇa oṁ sarvatathāgatapūjākarmaṇe ātmānanniryātayāmi sarvatathātavajrakarma kuru mām||
tato raktavastrottarīyo raktapaṭṭakāvacchāditamukhaḥ sattvavajrimudrāṁ bandhayedanena hṛdayena samayastvam||
tato madhyāṅgulidvayena mālāṁ granthyā praveśayedanena hṛdayena samaya hūṁ||
tataḥ praveśyaivaṁ vadet| “adya tvaṁ sarvatathāgatakule praviṣṭaḥ| tadahaṁ te vajrajñānamutpādayiṣyāmi, yena jñānena tva sarvatathāgatasiddhirapi prāpsyasi, kimutānyāḥ siddhīḥ| na ca tvayādṛṣṭamahāmaṇḍalasya vaktavyaṁ, mā te samayo vyathed” iti| tataḥ svayaṁ vajrācāryaḥ sattvavajramudrāmeva mūrdhvāmukhīṁ badhvā vajraśiṣyasya mūrdhni sthāsyaivaṁ vadet| “ayaṁ te samayavajro mūrdhānaṁ sphalayed, yadi tvaṁ kasyacid brūyāt|”
tatastayaiva samayamudrayā udakaṁ śapathahṛdayena sakṛt parijñāpya, tasya śiṣyāya pāyayediti||
tatredaṁ śapathahṛdayaṁ bhavati|
vajrasattvaḥ svayante'dya hṛdaye samavasthitaḥ|
nirbhidya tatkṣaṇaṁ yāyād yadi brūyādimaṁ nayam||
vajrodaka ṭhaḥ||
tataḥ śiṣyāya brūyāt| “adya prabhṛtyahante vajrapāṇiryatte'haṁ brūyāmidaṁ kuru tatkartavyaṁ, na ca tvayāhamavamantavyo, mā te viṣamāparihāreṇa kālakriyāṁ kṛtvā narapatanaṁ syād” iti uktvā, vaktavyaṁ brūhi, “sarvatathāgatā adhitiṣṭhanto vajrasattvo me āviśatu”|
tatastvaramāṇena vajrācāryeṇa sattvavajrimudrāṁ badhvā idamuccārayitavyam|
ayaṁ tatsamayo vajraṁ vajrasattvamiti smṛtam|
āveśayatu te'dyaiva vajrajñānamanuttaram|
vajrāveśa aḥ|
tataḥ krodhamuṣṭiṁ badhvā sattvavajrimudrāṁ sphoṭayet, mahāyānābhisamayaṁ ca vajravācā rucitoccārayediti|
tataḥ samāviśatyāviṣṭamātrasya divyaṁ jñānamutpadyate| tena jñānena paracittābhyavabudhyati| sarvakāryāṇi cātītānāgatavartamānāni jānāti| hṛdayaṁ cāsya dṛḍhībhavati sarvatathāgataśāsane| sarvaduḥkhāni ca [saṁpra]ṇaśyanti| sarvabhayavigataśca bhavati| avadhyaḥ sarvasattveṣu| sarvatathāgatāścādhitiṣṭhanti| sarvasiddhayaścāsyābhimukhībhavanti| apūrvāṇi cāsyākāraṇaharṣaratiprītikarāṇi sukhānyutpadyante| taiḥ sukhaiḥ keṣāñcitsamādhayo niṣpadyante, keṣāñcida dhāraṇyaḥ, keṣāñcita sarvāśāparipūrayo, yāvat, keṣāñcitsarvatathāgatatvamapi niṣpadyata iti|
tatastāṁ mudrāṁ badhvā svahṛdi mokṣayedanena hṛdayena
tiṣṭha vajra dṛḍho me bhava, śāśvato me bhava, hṛdayaṁ me'dhitiṣṭha, sarvasiddhiñca me prayaccha, hūṁ ha ha ha ha hoḥ||
tatastāṁ mālāṁ mahāmaṇḍale kṣepayedanena hṛdayena pratīccha vajra hoḥ|| tato yatra patati so'sya sidhyati| tatastāṁ mālāṁ gṛhya tasyaidha śirasi bandhayedanena hadayena oṁ pratigṛṇhatvamimaṁ satvaṁ mahābalaḥ|| tayā bandhayā tena mahāsattvena pratīcchito bhavati, śīghraṁ cāsya sidhyati|
tatastathāviṣṭasyaiva mukhabandhaṁ muṁcedanena hṛdayena oṁ vajrasattvaḥ svayante'dya cakṣūddhāṭanatatparaḥ uddhāṭayati sarvākṣo vajracakṣu ranuttaram|| he vajra paśya||
tato mahāmaṇḍalaṁ yathānupūrvato darśayet| mahāmaṇḍale ca dṛṣṭamātre sarvatathāgatairadhiṣṭhyate, vajrasattvaścāsya hṛdaye tiṣṭhati| nānādyatīvaraśmimaṇḍaladarśanādīni prātīhāryavikurvitāni paśyati| sarvatathāgatādhiṣṭhitatvāt| kadācit bhagavān mahāvajradharaḥ svarūpeṇa darśanaṁ dadāti, tathāgato vati| tataḥ prabhṛti sarvārthāḥ sarvamano'bhirucitakāryāṇi sarvasiddhira, yāvad, vajradharatvamapi tathāgatatvaṁ veti|
tato mahāmaṇḍalaṁ darśayitvā vajrādhiṣṭhitakalaśād gandhodakenābhiṣiṁcedanena hṛdayena vajrābhiṣiñca||
tatastvekatamāṁ mudrāṁ mālāṁ vadhvā svacinhaṁ pāṇau pratiṣṭhāpyaivaṁ vadet|
adyābhiṣiktastvamasi buddhairvajrābhiṣekataḥ|
idante sarvabuddhatvaṁ gṛhṇa vajraṁ susiddhaye||
oṁ vajrādhipati tvāmabhiṣiṁcāmi tiṣṭha vajra samayastvam||
tato vajranāmābhiṣekeṇa abhiṣiṁcedanena hṛdayena| oṁ vajrasattva tvāmabhiṣiṁcāmi vajranāmābhiṣekataḥ he vajra nāma|| yasya yannāma kuryāttasya he-śabdaḥ prayoktavya iti||
sarvamaṇḍalapraveśavidhivistaraḥ||
tato brūyāt, “kinte'bhirucirarthotpattisiddhijñānaṁ vā, ṛddhisiddhiniṣpattijñānaṁ vā, vidyādharasiddhiniṣpattijñānaṁ vā, yāvat, sarvatathāgatottamasiddhiniṣpattijñānaṁ ve” ti| tato yasya yadabhirucitaṁ tata tasyocceyam||
tato'rthasiddhiniṣpattimudrājñānaṁ śikṣayet|
vajrabimbannidhisthaṁ tu hṛdaye paribhāvayet||
bhāvayan bhūmisaṁsthāni nidhānāni sa paśyati||1||
vajrabimbaṁ samālikhya gagane paribhāvayet|
patedyatra tu paśyeta nidhitatra vinirdiśet||2||
vajrabimbaṁ tu jivhāyāṁ bhāvayed buddhimān naraḥ|
atrāstīti svayaṁ vācā bravīti paramārthataḥ||3||
vajrabimbamayaṁ sarvaṁ bhāvayaṁ kāyamātmanaḥ|
samāviṣṭaḥ patedyatra nidhintatra vinirdiśed|| iti||4||
tatraitāni [hṛdayāni bhavanti]||
vajranidhi||
ranta nidhi||
dharma nidhi||
karmanidhi||
tato vajraṛddhisiddhiniṣpattimudrājñānaṁ śikṣayet|
vajrāveśe samutpanne vajrabimbamayaṁ jalam|
bhāvaya[ñchīghraṁsi]ddhastu jalasyopari caṁkramet||1||
tathaivāveśamutpadya yad rūpaṁ svayamātmanaḥ|
bhāvayaṁ bhavate tattu buddharūpamapi svayam||2||
tathaivāviṣṭamātmānamākāśo'hamiti svayam|
bhāvayan yāvadiccheta tāvadadṛśyatāṁ brajet||3||
vajrāviṣṭaḥ svayaṁ bhatvā vajro'hamiti bhāvayan|
yāvadāruhate sthānantāvadākāśago bhaved|| iti||4||
tatraitāni hṛdayāni bhavanti|
vajrajala||
vajrarūpa||
vajrākāśa||
vajramaham||
tato vajravidyādharasiddhiniṣpattimudrājñānaṁ śikṣayet|
candrabimbaṁ samālikhya namasyūrdhva samāruhet|
pāṇau prabhāvayaṁ vajraṁ vajravidyādharo bhavet||1||
candrabimbaṁ samāruhya vajraratnaṁ prabhāvayet|
yāvadicchati śuddhātmā tāvadutpatati kṣaṇāt||2||
candrabimbābhirūḍhastu vajrapadmaṁ kare sthitam|
bhāvayan vajranetraṁ tu dadyād vidyādhṛtāṁ padam||3||
candramaṇḍalamadhyasthaḥ karmavajrāṁ tu bhāvayet|
vajraviśvadharācchīghraṁ sarvaividyādharo bhaveda|| iti||4||
atha hṛdayāni bhavanti|
vajradhara||
ratnadhara||
padmadhara||
karmadhara||
tataḥ sarvatathāgatottamasiddhiniṣpattimudrājñānaṁ śikṣayet|
sarvavajrasamādhintu saṁviṣṭyākāśadhātuṣu|
yāvadicchati vajrātmā tāvadutpatati kṣaṇāt||1||
sarvaśuddhasamādhintu bhāvayannuttamāṁstathā|
paṁcābhijñānavāpnoti śīghraṁ jñānaprasādhaka||2||
vajrasattvamayaṁ sarva ākāśamiti saṁspharan|
dṛḍhānusmṛtimāñchighraṁ bhavedvajradharaḥ svayam||3||
buddhabimbamayaṁ sarvamadhimucya khadhātuṣu|
sarvabuddhasamādhiṣu buddhatvāya bhaviṣyati|| iti||4||
athātra hṛdayāni bhavanti|
vajra vajra||
śuddha śuddha||
satva satva||
buddha buddha||
sarvasiddhijñānaniṣpattayaḥ||
atha rahasyādharaṇakṣamo bhavati||
tasya prathamaṁ tāvacchapathahṛdayaṁ bhūyāt|
oṁ vajrasattvaḥ svayaṁ te'dya hṛdayaṁ samavasthitaḥ|
nirbhidya tat-kṣaṇaṁ yāyādyadi bhūyādidannayam||
tata evaṁ vaden “na tvayedaṁ śapathahṛdayamatikramitavyam; mā te viṣamāparihāreṇākālamaraṇaṁ syād, anenaiva kāyena narakapatanam”|
tato rahasyamudrājñānaṁ śikṣayet|
vajrāveśaṁ samutpādya tālaṁ dadyāt samāhitaḥ|
vajrāṁjalitalaiḥ sūkṣmaṁ parvato'pi vaśaṁ nayet||1||
vajratālamudrā||
vajrāveśavidhiṁ yojya vajrabandhatalaiḥ hanet|
sūkṣmatālaprayogeṇa parvate'pi samāviśet||2||
tathaivāveśavidhinā vajrabandhaprasārite|
agrāṁgulisamāsphoṭāddhanet kulaśataṁ kṣaṇāt||3||
sūkṣmāveśavidheryogātsarvāgulisamāhitam|
vajrabandhavinirmuktaṁ sarvaduḥkhaharaṁ param|| iti||4||
athāsāṁ guhyasādhanaṁ bhavati|
bhagena praviśet kāyaṁ striyāyāḥ puruṣasya vā|
praviṣṭvā manasā sarvaṁ tasya kāryaṁ samaṁ sphared|| iti|
tatraitāni tālahṛdayāni bhavanti|
vajra vaśa||
vajra viśa||
vajra hana||
vajra hara||
tato hṛdayaṁ dattvā svakuladevatācaturmudrājñānaṁ śikṣayet| anena vidhinā vaktavyam| “na kasyacit tvayānyasyaiṣāṁ mudrāṇāmakovidasya ekatarāpi mudrā darśayitavyā| tatkasya he toḥ| tathā hi te satvā adṛṣṭamahāmaṇḍalāḥ santo mudrābandhaṁ prayojayanti tadā teṣānna tathā siddhirbhaviṣyati| tataste vicikitsā prāptā viṣamāparihāreṇa śīghrameva kālaṁ kṛtvāvīcīmahānarake patantaḥ| tava cāpāyagamanaṁ syād” iti||
atha sarvatathāgatasatvasādhanamahāmudrājñānaṁ bhavati|
cittajñānātsamārabhya vajrasūryaṁ tu bhāvayet|
buddhabimbaṁ svamātmānaṁ vajradhātuṁ pravartayan||1||
anyā siddhimātrastu jñānamāyurbalaṁ varṣaḥ|
prāpnoti sarvagāmitvaṁ buddhatvamapi na durlabham||2|| iti||
sarvatathāgatābhisaṁbodhimudrā|| ||
atha vajrasattvasādhanamahāmudrābandho bhavati|
sagarvaṁ vajramullāsya vajragarvāṁ samudvahan|
kāyavākcittavajraistu vajrasattvaḥ svayaṁ bhaveta||1||
anyā sarvagāmī sarvakāmapatiḥ sukhī|
ṛddhyāyurbalarūpāgryo vajrasattvasamo bhaved|| iti||2||
kāyavākcittavajraistu yathā lekhyānusārataḥ|
cinhamudrān samopetānmahāsatvāṁstu sādhayet||3||
athātra sarvakalpānāṁ sādhanaṁ siddhireva ca|
siddhānāṁ ca mahatkarma pravakṣyāmyanupūrvaśaḥ||4||
pratyahaṁ prāgyathākālaṁ svādhiṣṭhānādikantathā|
kṛtvā tu sādhayetsarvaṁ tataḥ paścād yathāsukham||5|| iti||
tatrāyaṁ mahāmudrāsādhanavidhivistaro bhavati|
vajrāveśaṁ samutpādya mahāmudrāṁ yathāvidhi|
badhvā tu paratastaṁ tu mahāsattvaṁ prabhāvayet||1||
taṁ dṛṣṭvā jñānasattvaṁ tu svaśarīre prabhāvayet|
ākṛṣya praveśya badhvā vaśīkṛtvā ca sādhayet||
tatraiṣāṁ hṛdayāni bhavanti| vajra-sattva aḥ|| vajrāveśahṛdayam||
vajra-sattva dṛśya|| mahāsatvānusmṛtihṛdayam||
jaḥ hūṁ vaṁ hoḥ|| mahāsatvākarṣaṇapraveśanabandhanavaśīkaraṇahṛdayama||
“samayastvam” iti prokte pṛṣṭhataścandramāviśet|
tatrātmā bhāvayetsatvaṁ “samayastvam” ahaṁ brūvan||1||
yasya sattvasya yā mudrā tāmātmānantu bhāvayet|
sādhayedvajrajāpena sarvamudrāprasādhanam||2||
“jaḥ hūṁ vaṁ hoḥ” bruvan kāye sarvabuddhān praveśayet|
manasā sādhuyogena sādhanaṁ tvaparam mahad|| iti||3||
athāsāṁ karma pravakṣyāmi vajrakarma niruttaram|
buddhānusmṛtisaṁsiddhaḥ śīghraṁ buddhatvamāpnuyāt||4||
sattvavajyā tu saṁsiddhaḥ sarvamudrādhipo bhavet|
sattvavajra yāntu mudrāyāṁ sarvaratnādhipaḥ sa tu||5||
siddhastu dharmavajra yā vai buddhadharmadharo bhavet|
karmavajriṇi mudrāyāṁ vajrakarmakaro bhavet||6||
siddhyate vajrasattvastu bandhayā sattvamudrayā|
ākarṣayedvajradharāṁ vajrākarṣaprayogataḥ||7||
vajrarāgamahāmudrā sarvabuddhāṁstu rāgayet|
toṣayetsarvabuddhānāṁ vajrasādhaprayogataḥ||8||
dadyād buddhābhiṣekāṇi ratnamudrāvidhistathā|
vajratejā bhavecchīghraṁ vajratejaḥprayogataḥ||9||
vajraketudharaṁ sevya bhavedāśāprapūrakaḥ|
vajrahāsavidhiṁ yojya sarvabuddhaiḥ samaṁ haset||10||
vajradharmadharo bhūyād vajradharmaprayogataḥ|
prajñāgryaḥ sarvabuddhānāṁ vajratīkṣṇaprayogataḥ||11||
vajracakradharaṁ sevya dharmacakraṁ sa vartayet|
buddhavāksiddhimāpnoti vajrabhāṣaprayogataḥ||12||
vajrakarma [gataṁ] kṣipraṁ vajrakarmāgryasādhanāt|
nibadhya vajrakavacaṁ vajrakāyatvamāpnuyāt||13||
vajrayakṣaṁ tu vai sādhya vajrayakṣasamo bhavet|
sarvamudrāprasiddhastu vajramuṣṭinibandhanān||14||
vajralāsyāṁ tu vai sādhya mahāvajraratiṁ labhet|
vajramālā nibandhastu sarvabuddhābhiṣekadaḥ||15||
yojayedvajragītāṁ tu vajragītāprayogataḥ|
vajranṛtyāṁ tu saṁyojya sarvabuddhaiḥ sa pūjyate||16||
pralhādayejjagatsarvaṁ vajradhūpāprayogataḥ|
vajrapuṣpāṁ tu saṁyojya vaśīkuryājjagat sa tu||17||
vajrālokamahāmudrā cakṣurdadyātprapūjayan|
sarvaduḥkhaharo bhūyādvajragandhaprayogataḥ||18||
vajrāṅkuśasamākarṣāt sarvākarṣakaraḥ paraḥ|
sarvapraveśako bhūyād vajrapāśaprayogataḥ||19||
vajrasphoṭantu saṁyojya sarvabandhakṣayo bhaved|
vajrāveśavidhiṁ yojya sarvāveśaprasādhaka||20 iti|| ||
atha sarvatathāgatavajrasamayamudrājñānaṁ bhavati|
añjaliṁ tu dṛḍhaṁ badhvā sarvāṅagulinibandhitam|
vajrāñjaliḥ samākhyāto vajrabandhaḥ subandha [nāt||1||
sarva] samayamudrāstu vajrabandhasamudbhavāḥ|
tāsāṁ bandhaṁ pravakṣyāmi vajrabandhamanuttaram||2||
sattvavajrāṁ dṛḍhīkṛtya madhyamotthāsamāṅakurām|
madhyamāntarasaṁkocān dvitīyā buddhavarṇitā||3||
madhyamāṅaguṣṭharatnā tu padmasaṁkocamadhyamā|
pañcamī buddhamudrā tu tathaivāgrasukuñcitā||4||
athātaḥ saṁpravakṣyāmi tathāgatakulasya hi|
samayagrāhikā mudrā bandhaṁ siddhiṁ ca karma ca||5||
pāṇidvayamaye candre madhyamāṅgulivarjite|
antyāṅgulimukhāsaṅgāda vajraṁ vai sattvavajrayā||6||
agrāṅkuśāgrasaṁyogād sādhukārapradāyikā|
vajrasatvacatuṣkasya siddhimudrāgaṇo hyayam||7||
ratnavajrā samāṅaguṣṭhatarjanīmukhasandhanāt|
sā eva madhyamānāmakaniṣṭhā suprasāritā||8||
patākā tu samānāmakaniṣṭhābhyāṁ samanvitā|
hāsasthānasthitā caiva sā eva parivartitā||9||
prasāritasamāṅaguṣṭhasthitā kuñcitatarjanī|
sā eva varjakośā tu madhyamā mukhasandhitā||10||
sā eva tu samānāmakaniṣṭhā cakrasaṁjñitā|
niryuktāṅaguṣṭhabandhā tu prasāritamukhotthitā||11||
kaniṣṭhāṅaguṣṭhamukhayoḥ samājāt karmavarjitā|
sā eva tu samāgryā vai hṛdisthā suprasāritā||12||
kuñcitāgr yāgradaṁṣṭrā tu kaniṣṭhā sandhimokṣitā|
kaniṣṭhāntarato'ṅaguṣṭhau pīḍayetkuñcitāgryayā||13||
hṛdaye tu samāṅaguṣṭhā suprasāritamālinī|
aṅagulyagramakhoddhāntā nṛtyato mūrdhni saṁyutā||14||
vajrabandha tvadho dānāt svāñjaliścordhvadāyikā|
samāṅaguṣṭhanipīḍā ca suprasāritalepanā||15||
ekatarjanīsaṁkocā dvyaṅaguṣṭhagranthibandhitā|
aṅaguṣṭhāgra yakaṭā bandhā vajraṭamuṣṭyagrasandhitā|| iti||16||
athāsāṁ sādhanaṁ vakṣye vajrasādhanamuttamam|
svamudrayā hṛdisthayā sattvavajrasamādhinā||17||
athāsāṁ karma vakṣyāmi vajrakarma niruttaram|
vajradhātvādimudrāsu samājena tathāgatāḥ||18||
maṇḍalācāryaśiṣyāṇāmadhiṣṭhāsyanti tatkṣaṇāt|
sattvavajr yāntu baddhāyāṁ bhavedvajradharopamaḥ||19||
vajrāṅkuśyāṁ baddhamātrāyāṁ sarvabuddhāṁ samāh vayet|
rāgavajraprayogeṇa sa buddhānapi rāgayet||20||
[vajrasādhubandhena buddhadānatuṣṭiṁ labhati|]
vajratuṣṭyā jinaiḥ sarvaiḥ sādhukāraiḥ praśaṁsyate||21||
ratnavajr yāntu baddhāyāṁ buddhaiḥ so'pyabhiṣicyate|
vajrasūryāṁ badhvā vai bhaved buddhaprabhopamaḥ||22||
vajraketudharo bhūtvā sarvāśāḥ sa tu pūrayet|
vajrahāsaprayogeṇa sarvabuddhaiḥ samaṁ haset||23||
dharmavajrāṁ samādhāya vajradharmopamo bhavet|
vajrakośāṁ tu saṁgṛhya sarvakleśāṁ cchinatti saḥ||24||
vajracakrāṁ dṛḍhīkṛtvā maṇḍalādhipatirbhavet|
vajrabhāṣaprayogeṇa vajravāksiddhiruttamā||25||
karmavajrāṁ tu sandhāya vajrakarmasamo bhavet|
vajravarmāṁ dṛḍhīkṛtvā kāyo vajramayo bhavet||26||
vajradaṁṣṭrāgramudrayā duṣṭamārāṁ sa bhañjati|
vajramuṣṭiṁ dṛḍhāṁ badhvā sarvamudrāṁ vaśannayet||27||
lāsyayā ratayo divyāḥ mālayā bhūṣaṇāni ca|
gītayā sphuṭavāco nityaṁ pūjāṁ labhati nṛtyayā||28||
dhūpayā lhādayed loka puṣpayā rūpaśobhitām|
dīpayā lokaśuddhitvaṁ gandhayā divyagandhatām||29||
vajrāṅakuśaḥ samākarṣed vajrapāśā praveśayet|
vajrasphoṭā tu bandhayād vajraghaṇṭā samāviśed||30|| iti||
atha dhamamudrā bhavanti|
vajrajñānaṁ tu buddhānāṁ vajradhātu dṛḍhaṁkaram|
ataḥ paraṁ pravakṣyāmi dharmamudrā yathāvidhi||1||
“samayastvam” iti prokte sarvamudrāpatirbhavet|
“anyasva” iti vai prokte buddhānākarṣayed dhruvam||2||
“aho sukha” iti prokte buddhānapi sa rāgayet|
“sādhu sādhv” iti vai proktvā sādhukāraiḥ sa toṣayet||3||
“sumaha [ttvam” iti] prokte sarvabuddhābhiṣecanam|
“rūpodyote” -ti vai prokte dharmatejo bhaviṣyati||4||
“artha-prāptira” iti prokte sarvāśāḥ pūrayet sa tu|
“ha ha hūṁ he-” [ti prokte samabuddhahāsaṁ prāpnu] yāt||5||
“sarva-kāri” iti prokte akāryamapi śodhayet|
“duḥ khaccheda” iti prokte sarvaduḥkhāñchinatti saḥ||6||
[ “buddha bodhi” iti] prokte maṇḍalādhipatirbhavet|
“prati-śabda” iti prokte buddhaiḥ sahasamālapet||7|
“śubha-siddham” iti prokte vaśitvaṁ sarvato bhavet|
[“nirbhayastvam” iti] prokte nirbhayo bhavettatkṣaṇāt||8||
“śatru bhakṣa” iti prokte sarvaśatrun sa bhakṣayet|
“sarvasiddhir” iti prokte sarvasiddhirbhaviṣyati||9||
[“mahārati” ratiṁ] divyāṁ “rūpaśobhā” tathaiva ca|
“śrotrasaukhyā” sukhaṁ dadyāt “sarvapūjā” supūjatām||10||
“pralhādini” manaḥsaukhyaṁ “phalāgamī” phalāgamā|
“su [tejāgri” mahātejaḥ] “sugandhāṅgi” sugandhatām||11||
“ayāhi jaḥ” samākarṣā “ahi hūṁ hūṁ” praveśikā|
“hesphoṭa vaṁ” mahābandhā “ghaṇṭā aḥ aḥ” pracālite-|| ti||12||
athāsāṁ dharmamudrā [sādhanaṁ pra] vakṣyate śubham|
jivhāyāṁ bhāvayed vajrāṁ sarvakarmāṇi kurvate|| ti||13||
atha karmamudrābandho bhavati|
vajramuṣṭiṁ dṛḍhāṁ badhvā dvidhīkuryātsamāhitaḥ|
vajramudrādvayaṁ bhūyāt tato bandhaḥ pravakṣyate||1||
vāmavajrāṅagulirgrāhyaṁ dakṣiṇena samutthitā|
bodhāgrī nāma mudreyaṁ buddhabodhipradāyikā||2||
akṣobhyasya bhūmisparśā ratne tu varadā tathā|
amitāyoḥ samādhyagrā amoghasyābhayapradā||3||
ataḥ paraṁ pravakṣyāmi karmamudrā samāsataḥ|
vajrasattvādisattvānāṁ vajrakarmapravartikāḥ||4||
sagarvotkarṣaṇaṁ dvābhyāmaṅku śagrahasaṁsthitā|
vāṇaghantanayogācca sādhukārā hṛdi sthitā||5||
abhiṣeke dvivajraṁ tu hṛdi sūryapradarśanam|
vāmasthabāhudaṇḍā ca tathāsye parivartitā||6||
savyāpasavyavikacā hṛd vāmāṁ khaḍgamāraṇa|
alātacakrabhramitā bajradvayamukhotthitā||7||
vajranṛtyabhramonmuktaṁ kapoloṣṇīṣasaṁsthitā|
kavacā kaniṣṭhadaṁṣṭrāgryā muṣṭidvayanipīḍitā||8||
vajragarvāprayogeṇa namedāśayakaṁpitaiḥ|
mālābandhā mukhodvāntā vajranṛtyapranartitā||9||
vajramuṣṭiprayogeṇa dadyād dhūpādayastathā|
sarvabuddhaprapūjāyāḥ pūjāmudrāḥ prakalpitā||10||
tarjanyaṅkuśabandhena kaniṣṭhāyā mahāṅkuśī|
bāhugranthikaṭāgryābhyāṁ pṛṣṭhayośca nipīḍitā|| iti||11||
athāsāṁ sādhanaṁ vakṣye vajrakarmakṛtā samam|
sarvavajramayaṁ vajraṁ hṛdaye paribhāvayed|| iti||12||
athāsāṁ karmamudrāṇāṁ vajrakarmāṇyanekadhā|
jñānamuṣṭyāṁ tu baddhāyāṁ buddhajñānaṁ samāviśet||13||
akṣobhyāyāṁ tu bandhāyāmakṣobhyaṁ bhavet manaḥ|
ratnasaṁbhavamudrāyāṁ parānugrahavān bhavet||14||
saddharmacakramudrāyāṁ dharmacakraṁ pravartayet|
abhayāgryā bhaveta kṣipraṁ sarvasattvāmayapradaḥ||15||
jragarvāṁ dṛḍhīkṛtya vajrasatvasukhaṁ labhat|
vajrāṅkuśyā samākarṣet kṣaṇāt sarvatathāgatāna||16||
rāgayed vajravāṇaistu vajrabhāryāmapi svayam|
vajratuṣṭyā jināḥ sarve sādhukārān dadanti hi||17||
mahāvajramaṇiṁ badhvā śāstṛbhiḥ so'bhiṣicyate|
vajrasūryāṁ samādhāya vajrasūryasamo bhavet||18||
vajradhvajāṁ samucchrāpya ratnavṛṣṭiṁ sa varṣayet|
vajrasmitāṁ samādhāya hased buddhaiḥ samaṁ laghu||19||
vajraphullāṁ samādhāya vajradharmaṁ sa paśyati|
vajrakośāṁ dṛḍhaṁ badhvā sarvaduḥkhāñchinatti saḥ||20||
vajracakraṁ samādhāya dharmacakraṁ pravartayet|
sarvaṁ vai buddhavacanaṁ sidhyate vajrajāpataḥ||21||
[vajranṛtyapūjayā buddho'pi vaśibhūtaṁ bhavet|]
vajravarma nibadhvā so vajrasāratvaṁ prāpnuyāt||22||
vajradaṁṣṭraṁ samādhāya [pradhvaṁsed vajratvamapi]|
vajramuṣṭyāhare [t sarvaṁ mudrāsiddhirālabhyate]||23||
vajralāsyā ratin dadyād vajramālā surūpatām|
vajragītā sugītā [tvaṁ vajranṛtyā ca vaśayet]||24||
dhūpayā tu manolhādaṁ puṣpayābharaṇāni tu|
dīpapūjā mahādīptiṁ vajragandhā sugandhatām||25||
vajrāṅkuśyā samākarṣed vajra āśā praveśayet|
bandhayed vajranigaḍā vajraghaṇṭā tu cālayed|| iti||26||
atha sarvamudrāṇāṁ sāmānyā bandhavidhivistaro bhavati| tatrādita eva vajrabandhāṅgulīṁ tālaṁ kṛtvā hṛdaye, idaṁ hṛdayamuccārayet vajrabandha traṭ|| tataḥ sarvamudrābandhāḥ svakāyavākcittavajreṣu vaśībhavanti||
tato vajrāveśasamayamudrāṁ badhvā, idaṁ hṛdayamuccārayet aḥ|| tataḥ samāviṣṭā mitratvenopatiṣṭhanti||
tato mudrāsamayamahāsattvānanusmṛtyedaṁ hṛdayamudāharet mahāsamayasattvo'ham|| anena sarvamudrāḥ siddhyantīti|
sarvamudrāvidhivistaraḥ|| ||
atha sāmānyaḥ sādhanavidhivistaro bhavati| tatrādita eva svamudrāṁ badhvā svamudrāsatvamātmānaṁ bhāvayedanena hṛdayena samayo'ham||
tataḥ svamudrāsattvamātmānaṁ bhāvya tenādhiṣṭhāyedanena mantreṇa samayasattvādhitiṣṭhasva mām| tataḥ sādhayediti| sādhanāvidhivistaraḥ|| ||
atha siddhividhivistaro bhavati| tatrādita eva arthasiddhimicchatā tena hṛdayena arthasiddhi|| anena siddhā mudrā mahārthotpattin karoti||
atha vajrasiddhimicchedanena hṛdayena vajrasiddhi|| anena yathābhirucitavajrasiddho bhavati||
atha vidyādharasiddhimicchedanena hṛdayena vajravidyādhara|| anena yathābhirucitavidyādharasiddhiḥ|
athottamasiddhimicchet svamudrāhṛdayeneti| siddhividhivistaraḥ|| ||
atha sarvamudrāṇāṁ sāmānyaḥ svakāyavākcittavajreṣu vajrīkaraṇavidhivistaro bhavati| yadā mudrādhiṣṭhānaṁ śithilībhavati, svayaṁ vā muktukāmo bhavati, tato'nena hṛdayena dṛḍhīkartavyā|
oṁ vajra sattvasamayamanupālaya,
vajrasattvatvenopatiṣṭha,
dṛḍho me bhava, sutoṣyo me bhavānurakto me
bhava, supoṣyo me bhava, sarvasiddhiñca me prayaccha,
sarvakarmasu ca me cittaśreyaḥ kuru hūṁ
ha ha ha ha hoḥ bhagavan sarvatathāgatavajra mā me muṁca,
vajrībhava mahāsamayasatva āḥ||
“anenānantaryakāriṇo'pi sarvatathāgatamokṣā api saddharmapratikṣepakā api sarvaduṣkṛtakāriṇo'pi sarvatathāgatamudrāsādhakā varjasattvadṛḍhībhāvādihaiva janmanyāsu yathābhirucitāṁ sarvasiddhimuttamasiddhiṁ vajrasiddhiṁ vajrasattvasiddhiṁ vā yāvat tathāgatasiddhiṁ vā prāpsyantī-“tyāha bhagavāṁ sarvatathāgatavajrasattvaḥ|| ||
atha svamudrāṇāṁ sāmānyo mokṣavidhivistaro bhavati| tatrādita eva yatoyataḥ samutpannā mudrā tān tatratatraiva muñcedanena hṛdayena vajra muḥ||
tato hṛdayotthitayā ratnavajrimudrayā svābhiṣekasthānasthitayābhiṣicyāgrāṅgulibhyāṁ mālāṁ veṣṭavyaṁ badhvā tathaiva kavacaṁ bandhayedanena hṛdayena oṁ ratnavajrābhiṣiñca sarvamudrā me dṛḍhīkuru varakavacena vam||
tataḥ punaḥ kavacāntaṁ mālābandhaṁ kṛtvā, samatālayā toṣayedanena hṛdayena vajra tuṣya hoḥ||
anena vidhinā mudrā muktā baddhāśca toṣitā|
vajratvamupayāsyanti vajrasattvena vā punaḥ||
vajrasattvaḥ sakṛjjapto yathākāmaṁ sukhātmanā|
sidhyate jāpamātreṇa vajrapāṇivaco yathā||
ityāha bhagavān samantabhadraḥ||
vajrasattvādisattvānāṁ sarvasādhanakarmasu|
jāpastu rucito'pyatra sarvakalpeṣu siddhidaḥ||
hṛnmudrāmantravidyānāṁ yathābhirucitairnayaiḥ|
kalpoktaiḥ svakṛtairvāpi sādhanaṁ tvatra sarvataḥ|| iti||
tataḥ pūjāguhyamudrāmudāharan, guhyapūjācatuṣṭayaṁ kāryam, anena vajrastutigītena gāyan|
oṁ vajrasattvasaṁgrahād vajraratnamanuttaram|
vajradharmagāyanaiśca vajrakarmakaro bhava||
tato'bhyantaramaṇḍale'pyanenaiva vajrastutigītena vajranṛtyakarapuṭena gṛhya dhūpādibhiḥ pūjā kāryā| tato bāhyamaṇḍale vajradhūpādibhiḥ pūjāṁ kṛtvā, tāḥ pūjā svasthāneṣu sthāpayet| tataḥ “sarve yathāśaktyā pūjayantvi” ti sarvatathāgatān vijñāpya, yathecchayā dhūpādibhiḥ pūjāṁ kārayitvā, yathā praviṣṭāṁ yathā vibhavataḥ sarvarasāhāravihārādibhiḥ sarvopakaraṇarmahāmaṇḍale niryātitaiḥ santuṣyedaṁ sarvatathāgatasiddhivajravrataṁ dadyāt|
idaṁ tatsarvabuddhatvaṁ vajrasattvakare sthitam|
tvayāpi hi sadā dhāryaṁ vajrapāṇidṛḍhavratama||
oṁ sarvatathāgatasiddhi vajrasamaya tiṣṭha
eṣa tvā dhārayāmi vajrasatva hi hi hi hi hūṁ||
tataḥ ”sarveṣāṁ punarapi na kasyacid vaktavyam” iti śapathahṛdayamākhyeyaṁ|
tato yathā praviṣṭān saṁpreṣya sarvatathāgatān vijñāpayet, satvavajrimudrāṁ badhvordhvato muñced, idaṁ ca hṛdayamuccārayet|
oṁ kṛto vaḥ sarvasatvārthaḥ siddhirdattā yathānugā| gacchadhvaṁ buddhaviṣayaṁ punarāgamanāya tu|| vajrasattva muḥ||
evaṁ sarvamaṇḍaleṣu kartavyaṁ| samayāgryā mudrāsu ca mokta iti||
sarvatathāgatamahāyānābhisamayān mahākalparājād vajradhātumahāmaṇḍalavidhivistaraḥ samāptaḥ||
CHAPTER 2
VAJRA-GUHYA-VAJRA-MANDALA-VIDHI-VISTARA
atha bhagavān sarvatathāgatasarvavajradharaṇīsamayasaṁbhavavajrannāma samādhiṁ samāpannaḥ| samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyaḥ| sa eva bhagavān vajrapāṇiḥ vajradhararūpadhāriṇyaḥ samanta jvālāgarbhā vajradhāraṇīsamayamudrā devatā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvabuddhānāṁ sarvatathāgatavajradhāraṇī jñānāni niṣpādya, sarvatathāgatasamayamudrābimbāni bhūtvā, sarvatathāgatānāṁ vajradhātumahāmaṇḍale sanniveśayogena candramaṇḍalānyāśrityedamudānamudānayāmāsa|
aho hi bodhicittasya sarvasatvahitaiṣitā|
yad vinayavaśād dhīrāḥ strīrūpamapi kurvate||
Emanation of deities from samadhi
atha bhagavān sarvatathāgatajñānamudrāsamayavajradhātvadhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svavidyāttamāmabhāṣat oṁ vajradhātvīśvari hūṁ vajriṇi||
atha khalvakṣobhayastathāgataḥ sarvatathāgatavajrasatvasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ vajravajriṇi hūṁ||
atha ratnasaṁbhavastathāgataḥ sarvatathāgatavajraratnasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ ratnavajriṇi hūṁ||
athāmitāyustathāgataḥ sarvatathāgatavajradharmasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ dharmavajriṇi hūṁ||
athāmoghasiddhistathāgataḥ sarvatathāgatavajrakarnasamayajñānamudrāmaṇḍalādhiṣṭhānan nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ karmavajriṇi hūṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamahādhāraṇīsamayamudrācatuṣṭayamabhāṣat||
oṁ vajrasatvaguhyasamaye hūṁ||
oṁ guhyavajrāṅkuśi hūṁ||
oṁ vajraguhyarāge rāgaya hūṁ||
oṁ guhyavajrasādhvīśvari hūṁ||
samantabhadrā, tathāgatāṅka śī, ratirāgā, sādhumatī ca| vajradhāraṇyaḥ|
oṁ vajraguhyaratnasamaye hūṁ||
oṁ vajraguhyaprabhe hūṁ||
oṁ vajradhvajāgraguhye hūṁ||
oṁ guhyahāsavajri hūṁ||
ratnottamā, ratnolkā, dhvajāgrakeyūrā, hāsavatī ca| ratnadhāraṇyaḥ||
oṁ vajradharmaguhyasamaye hūṁ||
oṁ vajrakośaguhye hūṁ||
oṁ vajraguhyamaṇḍale hūṁ||
oṁ vajraguhyajāpasamaye hūṁ||
vajrāmbujā, ādhāraṇī, sarvacakra, sahasrāvartā ca| dharmadhāraṇyaḥ||
oṁ vajraguhyakarmasamaye hūṁ||
oṁ vajraguhyakavace hūṁ||
oṁ guhyavajradaṁṣṭrādhāriṇi hūṁ||
oṁ vajraguhyamuṣṭi hūṁ||
siddhottarā, sarvarakṣā, tejaḥpratyāhāriṇī, dharaṇīmudrā ca| sarvadhāraṇya iti||
atha vajrapāṇirmahābodhisatvaḥ punarapi sarvatathāgatavajraguhyasamayamudrācatuṣṭayamabhāṣat|
oṁ guhyasatvavajri hūṁ||
oṁ guhyaratnavajri hūṁ||
oṁ guhyadharmavajri hūṁ||
oṁ guhyakarmavajri hūṁ||
tā eva vajrapāramitādayaḥ sarvatathāgatavajraguhyasamayadhāraṇīsaṁgrahasamayamudrāḥ| vajradhatvīśvarīmahāmaṇḍale sajvālāḥ candramaṇḍalāśritāḥ sthāpyāḥ||
atha punarapi vajrapāṇiḥ sarvatathāgata vajraguhyapūjāsamayamudrācatuṣṭayamabhāṣat|
oṁ vajraguhyaratipūjāsamaye sarvapūjāṁ pravartaya hūṁ||
oṁ vajraguhyābhiṣekapūjāsamaye sarvapūjāṁ pravartaya hūṁ||
oṁ vajraguhyagītāpūjāsamaye sarvapūjāṁ pravartaya hūṁ||
oṁ vajraguhyanṛtyapūjāsamaye sarvapūjāṁ pravartaya hūṁ||
tā eva vajralāsyādayaḥ sajvālāḥ svacinhā mudrāścakramaṇḍalakoṇacatuṣṭaye sthāpyāḥ||
Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṁ vajraguhyaṁ nāma mahāvajramaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi vajramaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ vajraguhyamitismṛtaṁ||1||
mahāmaṇḍalayogena sarvamaṇḍalamālikhet|
sarvamaṇḍalamadhyeṣu buddhamudrāḥ samālikhet||2||
paryaṅake susthitaṁ caityaṁ vajradhātvīśvarī smṛtā|
paryaṅke vajrā vajrāṁ tu vajracinteti kīrtitā||3||
vajraratnaṁ tu paryaṅke svābhiṣeketi kīrtitā|
paryaṅke vajrapadmaṁ tu āyudhaiti prakīrtitā||4||
karmavajraṁ tu paryaṅke sarvavajreti kīrtitā|
padmapratiṣṭhāḥ samālekhyāḥ prabhāmaṇḍalasaṁsthitāḥ||5||
paryaṅketu likhed vajramutthitaṁ dvayaṅkuśaṁ tathā|
vajraṁ vajrapariyuktaṁ sādhukāradvayaṁ tathā||6||
ratnaṁ karojvalaṁ kuryātsūryamudrāntathaiva ca|
dhvajāgraṁ caiva sajvālaṁ dantapaṅiktardvivajrage||7||
vajramadhye likhetpadmaṁ khaḍgaṁ sajvālameva ca|
vajrāraṁ vajracakraṁ tu jivhāṁ raśmikarojjvalāṁ||8||
vajraṁ tu sarvato vaktraṁ kavacaṁ vajrasaṁyutaṁ|
vajradaṁṣṭre tathā lekhye muṣṭimudrā karadvaye||9||
satvavajrādayo lekhyā yathāvad dhātumaṇḍale|
cinhamudrāḥ samālekhyā vajralāsyādimaṇḍale||10||
bāhyātaśca yathāyogaṁ svacinhaṁtu samālikhet|
maitreyādisvacinhāni yathābhirucitaṁ likhed||11|| iti||
Initiation into the mandala
athātra vajraguhyamaṇḍale praveśādivividhavistaro bhavati|
tatra prathamaṁ tāvadvajrācāryaḥ svayaṁ satvavajrimudrāṁ badhvā praviśet; praviśya sakṛt pradakṣiṇīkṛtya, tāṁ mudrāṁ bhagavate vajrapāṇaye niryātya, svahṛdaye yathāvanmuktvā, caturṣu dvāreṣu vajrāṅku śakarmamudrādibhiryathāvat karmāṇi kṛtvā niṣkramed, abhiniṣkramya śiṣyāṁ praveśayet vajradhātumahāmaṇḍalayogeneti| tataḥ praveśya muṣṭyācchādya siddhiguhyavajracinhaṁ datvā, vajraguhyamudrājñānaṁ śikṣayet||
Mudra
tatra prathamaṁ tāvad vajraguhyakāyamudrājñānaṁ śikṣayet|
candramaṇḍalamadhye tu hastapādāñjaliṁ mukhaṁ
vijṛṁbhan bhāvayedvajraṁ vajriṇīmapi rāgayet||1||
aṅkuśaṁ bāhusaṁkocaṁ śīrṣe vajraṁ tu bhāvayet|
śabdāpayaṁstu hastena ānayedaṅkuśīmapi||2||
vāṇaprakṣepayogena vijṛṁbhan prahared hṛdi|
rāgayenmārayogena rativajrāmapi svayaṁ||3||
bāhubandhena badhnīyād hṛdayaṁ svayamātmanaḥ|
vajravarmaprayogeṇa rakṣed buddhamapi svayam|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
vajra rāgaya hoḥ||
vajrāṅku śa jaḥ||
māraya māraya phaṭ||
bandha rakṣa haṁ||
tato vajraguhyadṛṣṭimudrājñānaṁ śikṣayet|
vajradṛṣṭistu saṁrāgapraharṣotphullalocanā|
tayā nirīkṣatā strī tu vaśyā bhavati śāśvatī||1||
pradrutapracalaccakṣuḥ pakṣmakarṣaṇalocanā|
dīptakṛṣṭiriti proktā sarvamākarṣayejjagat||2||
pradhvastabhṛkuṭībhaṅgakrodhasaṁkucitekṣaṇaṁ|
krodhadṛṣṭiṁ samādhāya trailokyamapi nāśayet||3||
merumardanapāṣāṇadṛḍhānimiṣalocanā|
maitrīdṛṣṭiriti khyātā jvaragrahaviṣāpahā|| iti||4||
athāsāṁ hṛdayāni bhavanti|
vajradṛṣṭi maṭ||
dīptadṛṣṭyāṅku śijjaḥ||
krodhadṛṣṭi hīḥ||
dṛḍhadṛṣṭi traṭ||
tato vajraguhyavāṅmudrājñānaṁ śikṣayet|
hoḥ hoḥ hoḥ ho iti prokte vāgvivartitayā kṣaṇāt|
rāgayet sarvasatvāṁ so vajravācā parisphuṭāṁ||1||
jjaḥ jjaḥ jjaḥ jja iti prokte krodhavācā parisphuṭāṁ|
ākarṣayejjagatsarvamapi vajradharopamam||2||
huṁ huṁ huṁ huṁ samādhāya śabdavācā parisphuṭāṁ|
mārayet sarvasatvāṁ so merumardanasannibhām||3||
haṁ haṁ haṁ haṁ iti prokte sūkṣmavācā parisphuṭāṁ|
rakṣet sarvamidaṁ locamapi vajrātmakaṁ jinam|| iti||4||
tatraitāni hṛdayāni bhavanti|
vajra hoḥ||
vajra jjaḥ||
vajra huṁ||
vajra haṁ||
tato vajraguhyacittamudrājñānaṁ śikṣayet|
sarvākāravaropetaṁ bhāvayan svayamātmanā|
vajrapāṇiṁ svamātmānaṁ sarvabuddhāṁ vaśannayet||1||
sarvākāravaropetaṁ bhāvayan svayamātmanā|
vajragarbhaṁ svamātmānamākarṣayedvajrapāṇinaṁ||2||
sarvākāravaropetaṁ bhāvayan svayamātmanā|
vajranetraṁ svamātmānaṁ sarvadharmāṁ sa mārayet||3||
sarvākāravaropetaṁ bhāvayan svayamātmanā|
vajraviśvaṁ svamātmānaṁ sarvavajraṁ sa rakṣati|| iti||4||
tatraitāni hṛdayāni bhavanti|
vajrapāṇi vaśamānaya sarvabuddhān hoḥ||
vajragarbha vajrapāṇiṁ śīghramākarṣaya hūṁ jjaḥ||
vajranetra sarvadharmān māraya hūṁ phaṭ||
vajraviśva rakṣa sarvavajrān haṁ||
tato vajraguhyamudrājñānaṁ śikṣayet|
satvavajrāṁ samādhāya hṛdaye svayamātmanaḥ|
vajradṛṣṭyā nirīkṣan vai sarvamāveśayejjagat||1||
ratnavajrāṁ samādhāya hṛdaye svayamātmanaḥ|
dīptadṛṣṭyā nirīkṣan vai sarvamānayate vaśaṁ||2||
dharmavajrāṁ samādhāya hṛdaye svayamātmanaḥ|
krodhadṛṣṭyā nirīkṣan vai jagatsarvaṁ sa mārayet||3||
karmavajrāṁ samādhāya hṛdaye svayamātmanaḥ|
maitrīdṛṣṭyā nirīkṣan vai rakṣetsarvamidaṁ jagad|| iti||4||
athāsāṁ vajraguhyajñānamudrāṇāṁ hṛdayāni bhavanti|
vajraguhyasamaya aḥ||
vajraguhyasamaya hoḥ||
vajraguhyasamaya huṁ||
vajraguhyasamaya haṁ||
tato vajraguhyamudrābandhaṁ śikṣayet|
vajrāñjalisamudbhūtā mahāguhyāḥ prakīrtitāḥ|
mahāmudrāḥ samāsena tāsāṁ bandhaḥ pravakṣyate||1||
aṅguṣṭhadvayaparyaṅkā kuñcitāgrāgravigrahā|
samamadhyottamāṅgā ca vajradhātvīśvarī smṛtā||2||
sā eva madhyavajrā tu madhyābhyāṁ tu maṇīkṛtā|
madhyānāmāntyapadmā ca prasāritakarāṅgulī||3||
agryā vajrā divajrāgrī sāṅguṣṭhadvayagūhitā|
sādhukārāgryaratnā ca sa ratnāgrākarojvalā||4||
samānāmāntyaratnā ca sā eva parivartitā|
suprasāritasarvāgrā samāṅguṣṭhāntarasthitā||5||
prasāritāṅgulīmaṇḍāsā eva tu mukhoddhṛtā|
aṅguṣṭhavajrasaṁcchannā samāgryābhyantarasthitā||6||
dvayaṅguṣṭhavikacā sā tu tato'bhyantaravajriṇī|
vajraguhyāḥ punaścaitā vajrabandhasamudbhavāḥ||7||
dharmaguhyāḥ punaścinhaiḥ saṁpuṭāntarabhāvitaiḥ|
karmaguhyāntarasthitaistu cinhaiḥ karmapradarśanam||8||
ataḥ paraṁ pravakṣyāmi dharmamudrāḥ samāsataḥ|
āḥ jjaḥ hoḥ saḥ, uṁ āṁ traṁ haḥ, hrīḥ dhaṁ bhaṁ raṁ, kaṁ haṁ huṁ vaṁ||1||
guhyamudrā dvidhikṛtya karmamudrāsu kalpayet|
yāvadyaḥ samayāgryo vai dvidhīkṛtya tathaiva ca||2||
athāsāṁ sādhanaṁ vakṣye samayastvam iti brūvan|
svayaṁ badhvā tu sidhyante kāmarāgasukhātmanaḥ||1||
āsāṁ tvadhikamekaṁ tu sarvakālaṁ na bandhayet|
guhye vārthamahatkārye prayuñjīt vicakṣaṇaḥ||2||
yasarvātmasitthāta hyetā dṛḍhabhāryāḥ svayaṁbhuvāṁ|
sādhakeṣu dṛḍhaṁ raktā mā tyajeyuḥ patinnijam||3|| iti||
athāsāṁ sarvamudrāṇāṁ bandhāditi karmāṇi bhavanti|
vajraveśaṁ samutpādya ātmanaśca parasya vā|
bandhayedvā bandhayedvāpi anena hṛdayena tu||
vajra hūṁ bandha||
atha mokṣo bhavati|
yato yataḥ samutpannāḥ sarvamudrāḥ samāsataḥ|
tatra tatra tāṁ muñcedanena hṛdayena tu||
oṁ vajra muḥ||
atha dṛḍhīkaraṇaṁ bhavati|
ratna vajrāṁ dṛḍhīkṛtya hṛdayānmūrdhni mokṣitā|
agrābhyāṁ kavacaṁ bandhedanena hṛdayena tu||
oṁ dṛḍha vajrakavaca dhṛṭ||
atha bandhasamayo bhavati|
yathā sthāneṣu vai muktā kavacena dṛḍhīkṛtā|
nibandhettālayā sarvā hyanena hṛdayena tu||
oṁ guhyasamayatāla saḥ||
vajrasatvo rucijaptiḥ sarvamaṇḍalakarmasu|
prayoktavyo'tra samaye sarvasiddhikaraḥ param|| iti||
sarvatathāgatamahāyānābhisamayān mahākalparājād vajraguhyavajramaṇḍalavidhivistaraḥ samāptaḥ||
CHAPTER 3
VAJRA-JNANA-DHARMA-MANDALA-VIDHI-VISTARA
Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatasūkṣmavajrajñānamudrāsamayamaṇḍalādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ sūkṣmavajrajñānasamaya hūṁ||
atha khalvakṣobhyaḥ tathāgataḥ sarvatathāgatavajrasatvasūkṣmajñānasamayamaṇḍalādhiṣṭhānan nāma samādhiṁ samāpadyemāṁ svavidyottamamabhāṣat oṁ vajrasatva sūkṣmajñānasamaya hūṁ||
atha khalu ratnasaṁbhavastathāgataḥ sarvatathāgatavajraratnasūkṣmajñānasamayamaṇḍalādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svavidyottamamabhāṣat oṁ vajraratna sūkṣmajñānasamaya hūṁ||
atha khalvamitāyustathāgataḥ sarvatathāgatavajradharmasūkṣmajñānasamayamaṇḍalādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svavidyottamamabhāṣat oṁ vajradharma sūkṣmajñānasamaya hūṁ||
atha khalvamoghasiddhistathāgataḥ sarvatathāgatavajrakarmasūkṣmajñānasamayamaṇḍalādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavidyottamamabhāṣat oṁ vajrakama sūkṣmajñānasamaya hūṁ||
atha bhagavān vairocanaḥ sarvatathāgatasūkṣmajñānavajraṁ nāma samādhiṁ samāpannaḥ, samanantarasamāpanne ca bhagavatyatha tāvadeva sarvatathāgatahṛdayebhyaḥ sūkṣmajñānavajraraśmayo viniścaritvā, sarvalokadhātavo'vabhāsya sarvasatvānāṁ, sarvatathāgatasūkṣmajñānavajrasamādhisamāpattīn dṛḍhī kṛtya punarapyekadhyībhūtvā, samādhijñānavajrakāyatāmadhyālambyaikaghanastathāgatajñānaḥ saṁbhūya, bhagavato vairocanasya hṛdaye praviṣṭaḥ||
atha vajrapāṇiḥ sarvatathāgatajñānahṛdayebhyaḥ praviṣṭvedaṁ sarvatathāgatasūkṣmajñānamahāsamayavajramabhāṣat sūkṣmavajra||
athāsmin bhāṣitamātre sarvatathāgatahṛdayebhyo vajrapāṇirviniḥsṛtya, sarvatathāgatasūkṣmajñānavajrabimbamātmānamadhiṣṭhāya, sarvatathāgatanāsikāgreṣu sthitvedamudānamudānayāmāsa|
aho hi sarvabuddhānāṁ sūkṣmavajramahaṁ mahat|
yanmahatvātsa sūkṣmo'pi traidhātukamapi sphared|| iti||
athedamuktvā bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatanāsikāgrebhyaḥ susūkṣmavajrajñānanimittaspharaṇatāya sarvatathāgatakāyebhyaḥ spharitvā, sakaladharmadhātuspharaṇatāyogena sarvākāśadhātuṁ susūkṣmavajrajñānanimittaiḥ saṁspharya, sakalākāśadhātuvispharitasarvatathāgatajñānavajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||
atha tasminneva kṣaṇe sarvatathāgatāḥ sarvatathāgatajñānavajramadhye vajradharmatāmadhyālambya, sarvatathāgatasūkṣmajñānavajrādhiṣṭhānannāma samādhiṁ samāpadyāvasthitāḥ||
atha tataḥ sarvatathāgatajñānavajrātsarvatathāgatasamādhijñānahṛdayaṁ niścacāra vajranābhi tathāgata hūṁ||
athāsmin viniḥsṛtamātre bhagavān vajrapāṇiḥ punarapi sūkṣmajñānapraveśayogena sarvatathāgatakāyeṣu praviṣṭvā, hṛdaye vajrabimbāni bhūtvāvasthitāḥ|
atha tebhyaḥ sarvatathāgatasatvavajrebhya idaṁ mahājñānahṛdayacatuṣṭayaṁ niścacāra|
vajrātmaka||
hṛdvajrāṅkuśa||
tiṣṭha rāgavajra praviśa hṛdayaṁ||
aho vajratuṣṭi||
vajrasatvajñānamudraḥ, sarvatathāgatasamājādhiṣṭhānajñānamudraḥ, sarvatathāgatānurāgaṇajñānamudraḥ, mahātuṣṭijñānamudraśceti| sarvatathāgatamahāvajrasamādhayaḥ||
atha vajrapāṇiḥ sarvatathāgatahṛdayaḥ punarapi sūkṣmajñānapraveśayogena svahṛdayaṁ praviṣṭvā hṛdaye vajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||
atha tato vajravigrahādidaṁ hṛdayacatuṣṭayaṁ niścacāra|
vajraratnātmaka||
hṛdaya vajrasūrya||
tiṣṭhavajradhvajāgra vaṁ||
hṛdayavajrahāsa||
sarvatathāgatavajrābhiṣekajñānamudraḥ, mahāprabhāmaṇḍalavyūhajñānamudraḥ, sarvatathāgatāśāparipūraṇajñānamudraḥ, sarvatathāgatamahāhāsajñānamudra iti| sarvatathāgataratnasamādhyaḥ||
atha vajrapāṇiḥ punarapi sūkṣmavajrajñānapraveśayogena svahṛdayaṁ vajrahṛdayaṁ praviṣṭvā vajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||
atha tato vajrabimbādidaṁ hṛdayacatuṣṭayaṁ niścacāra|
vajrapadmātmaka||
hṛdvajrakośa||
tiṣṭha vajracakra hṛdayaṁ praviśa||
vajrajivhāgra hṛdaya||
sarvadharmasamatājñānamudraḥ, sarvatathāgataprajñājñānamudraḥ, mahācakrapraveśajñānamudraḥ, sarvatathāgatadharmavāgniḥprapañcajñānamudra iti| sarvatathāgatadharmasamādhayaḥ||
atha vajrapāṇiḥ punarapi svahṛdayavajrahṛdayavajrāt susūkṣmajñānapraveśayogena tadvajrahṛdayaṁ praviṣṭvā, punarapi sūkṣmavajrabimbamātmānamadhiṣṭhāyāvasthitaḥ||
atha tataḥ sūkṣmavajrabimbādidaṁ hṛdayacatuṣṭayaṁ niścacāra|
sarvavajrātmaka||
hṛdvajrakavaca||
tiṣṭha vajrayakṣa hṛdaya||
vajramuṣṭihṛdaya||
sarvatathāgataviśvakarmajñānamudraḥ, duryodhanavīryajñānamudraḥ, sarvamāramaṇḍalavidhvaṁsanajñānamudraḥ, sarvatathāgatabandhajñānamudra iti| sarvatathāgatakarmasamādhayaḥ||
atha bhagavān vajrapāṇiḥ punarapi susūkṣmajñānanimittaspharaṇayogena sarvatathāgatakāyebhyo niḥkramya, vajrapāṇimahābodhisattvakāyaḥ saṁbhūya, punarapi vajrasatvādimahābodhisatvavigrahāṇi bhūtvā, svāni svāni cinhāni hṛdayeṣu pratiṣṭhāpya, vajradhātumahāmaṇḍalasanniveśayogena candramaṇḍalānyāśritya svahṛdayasamādhayaḥ samāpadyāvasthitā iti||
Delineation of the mandala
atha vajrāpāṇiḥ punarapi sarvatathāgatasamādhijñānābhijñāniṣpādanārthamidaṁ vajrasūkṣmajñānamaṇḍalamabhāṣata|
athātaḥ saṁpravakṣyāmi dharmamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ vajrasūkṣmamiti smṛtaṁ||1||
mahāmaṇḍalayogena mahāsatvānniveśayet|
vajramadhye likhedbuddhaṁ buddhamaṇḍalakeṣvapi||2||
mahāsatvāḥ samālekhyāḥ svamudrāhṛdayantathā|
samādhito niṣaṇṇāstu vajrabandhakaradvayā||3|| iti||
Mudra
athātra vajrasūkṣmadharmamaṇḍala ākarṣaṇādividhivistaro, mahāmaṇḍalayogena praveśādividhivistaraṁ jñānacinhaṁ pāṇibhyāṁ datvā, svacittaparikarmamahāmudrājñānaṁ śikṣayet|
jivhāṁ tālugatāṁ kṛtvā nāsikāgraṁ tu cintayet|
sūkṣmavajrasukhasparśād bhaveccitaṁ samāhitaṁ||1||
sūkṣmavajrasukhasparśanimittaṁ jāyate yadā|
spharayet tannimittantu taccittaṁ sarvataḥ spharet||2||
yathecchāspharaṇāccittaṁ traidhātukamapi spharet|
punastu saṁharet tat tu yāvannāsāgramāgataṁ||3||
tataḥ prabhṛti yatkiñcad bhāvayet susamāhitaḥ|
sarvaṁ caitad dṛḍhīkuryāt samādhijñānakalpitaṁ||4||
athaiṣāṁ hṛdayāni bhavanti|
sūkṣma vajra||
sphara vajra||
saṁhara vajra||
vajra dṛḍha tiṣṭha||
maitrī yasya satvasya saha bhūyāt mahādṛḍhā|
cittaspharaṇayogena sarvasatveṣu tāṁ spharet||1||
maitrīspharaṇayogena kāruṇyaṁ yasya kasyacit|
sarvasatvārthayuktastu spharedvai pratipattitaḥ||2||
prakṛtiprabhāsvarāḥ sarve hyādiśuddhā nabhaḥsamāḥ|
adharmo'pyatha vā dharm [aḥ spha] raṁ bhāvena tuṣyati||3||
durdurūṭasamamukhyā buddhabodhāvabhājayāḥ|
teṣāṁ saṁśodhanārthāya mahopekṣāṁ tu bhāvayed|| iti||4||
tatraitāni hṛdayā [ni bhava]nti|
mahāmaitryā sphara||
mahākaruṇayā sphara||
sarvaśuddha pramoda sphara||
sarvasatvān saṁbodhaya||
tataḥ sarvatathāgatānusmṛtijñānaṁ śikṣayet|
ākāśe vānyadeśe vā sūkṣmavajraprayogataḥ|
utthito vā niṣaṇṇo vā vajrabimbaṁ tu bhāvayet||1||
tathaiva sarvasthāneṣu sukṣmavajraprayogataḥ|
hṛdvajraṁ bodhisatvaṁ tu bhāvayetsusamāhitaḥ||2||
vajrapāṇimahābimbaṁ sarvasthāneṣu bhāvayet|
sūkṣmavajraprayogeṇa yathāvadanupūrvaśaḥ||3||
sarvākāravaropetaṁ buddhabimbaṁ tu sarvataḥ|
yathāvadanupūrveṇa bhāvayetsusamāhita|| iti||4||
tatraitāni hṛdayāni bhavanti|
vajrāmukhībhava||
mahābodhisatvāviśa||
vajrapāṇi darśaya svaṁ rūpaṁ||
buddhānusmṛtyāviśa||
sūkṣmavajraprayogeṇa bhāvayetsvayamātmanā|
candrabimbaṁ svamātmānaṁ bodhicittasya bhāvanā||1||
candramaṇḍalamadhye tu bhāvayetsvayamātmanā|
vajrabimbaṁ svamātmānaṁ satvavajrasya bhāvanā||2||
sūkṣmavajravidhiṁ yojya bhāvayetsvayamātmanā|
satvavajrahṛdātmānaṁ vajrasatvasya bhāvanā||3||
sarvākāravaropetaṁ bhāvayetsvayamātmanā|
buddha bimbaṁ svamātmānaṁ buddhabodhestu bhāvanā|| iti||4||
tatremāni hṛdayāni bhavanti|
samantabhadrāviśa||
satvavajrāviśa||
vajrasatvasamādhijñānāviśa||
tathāgato'haṁ||
tataḥ sarvatathāgatadharmatārahasyamudrājñānaṁ śikṣayet|
tathāgatasamo'haṁ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā sarvasatvāṁ sa mārayet||1||
mahāvajrasamo'haṁ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā lokamākarṣayeddhruvaṁ||2||
vajradharmasamo'haṁ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā sarvalokaṁ sa nāśayet||3||
viśvavajrasamo'haṁ hi vajravācā sakṛdvadan|
dvayendriyasamāpattyā sarvakarma sa sādhayed|| iti||4||
tataḥ sarvatathāgatajñānavajrādhiṣṭhānasamādhimudrājñānaṁ śikṣayet|
sūkṣmavajraprayogeṇa bhāvayedvajramadhyataḥ|
buddhabimbaṁ svamātmānaṁ buddhatvaṁ so hyavāpnuyād|| iti||
tato vajrasatvasamādhimudrājñānaṁ śikṣayet|
sukṣmavajravidhiṁ yojya hṛdi vajrādayo gaṇāḥ|
bhāvayaṁ vajrasatvādyāḥ pradadanti svasiddhaye|| iti||
tataḥ sarvatathāgatakulasamādhisamayamudrājñānaṁ śikṣayet|
vajrabandhasamudbhūtāḥ ṣoḍaśastu prakīrtitāḥ|
samādhisamayāgryastu tāsāṁ bandhaḥ pravakṣyate||1||
paryaṅkasthā samuttānā valitodvavalitā tathā|
hṛdisthā ca caturthī tu vajrasatvādimaṇḍale||2||
lalātasthā śiraḥ pṛṣṭhe skandhe hāsaprayojitā|
mukhadhātrī hṛdi khaḍgā hṛdvikāsā mukhasthitā||3||
mū(rdhan)vakṣastu vaktrasthā jyeṣṭhasthā puratastathā|
ataḥ paraṁ samāsena dharmamudrāstu śikṣayed|| iti||4||
dṛ kki| gra gra| ma ṭaḥ| a gra|
traṁ traṁ| aṁ aṁ| caṁ caṁ| tra ṭaḥ|
dhṛ ṭaḥ| bhṛ ṭaḥ| kra saḥ| ha haḥ|
va va| vaṁ vaṁ| pha ṭaḥ| gra saḥ||
tatastu dharmakarmāgrya śikṣayetsūkṣmavajriṇaṁ|
jñānamuṣṭintu samāyāṁ dvidhīkṛtya prayojayed|| iti||
sarvatathāgatamahāyānābhisamayānmahākalparājād vajrajñānadharmamaṇḍalavidhivistaraḥ parisamāptaḥ||
CHAPTER 4
VAJRA-KARYA-KARMA-MANDALA-VIDHI-VISTARA
I.4 Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānan nāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgata vajradhātvanuttarapūjāspharaṇa samaye hūṁ||
atha khalvakṣobhayastathāgatāḥ sarvatathāgatavajrasatvānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgatavajrasatvānuttarapūjāspharaṇasamaye hūṁ||
atha khalu ratnasaṁbhavastathāgataḥ sarvatathāgatavajraratnānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgatavajraratnānuttarapūjāspharaṇasamaye hūṁ||
atha khalvamitāyustathāgataḥ sarvatathāgatavajradharmānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānanāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgatavajradharmānuttarapūjāspharaṇasamaye hūṁ||
atha khalvamoghasiddhistathāgataḥ sarvatathāgatavajrakarmānuttarapūjāvidhivistaraspharaṇakarmasamayavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgatavajrakarmānuttarapūjāspharaṇasamaya hūṁ||
atha bhagavān vairocanaḥ punarapi sarvatathāgatapūjāvidhivistarasakaladharmadhātuspharaṇakarmasamayavajrannāma samādhiṁ samāpannaḥ; samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyaḥ sa eva bhagavāṁ vajradharaḥ sakaladharmadhātuspharaṇāḥ sarvākāśadhātusamavasaraṇāḥ sarvavici [tra]pūjāvyūhavidhivistarameghasamudradevatā bhūtvā viniḥsṛtya, sarvalokadhātuprasarameghasamudrasarvatathāgataparṣanmaḍaleṣu sarvatathāgatānuttaramahābodhicittotpādanasarvatathāgatakulārāgaṇasamantabhadracaryāniṣpādanamaho bodhimaṇḍapasaṁkramamaṇasarvamāradharṣaṇasarvatathāgata[samatā]bhisaṁbhudhyanasarva-tathāgatamahāmaṇḍalotpādanasakalatrilokavijayasaddharmacakrapravartanāśeṣānavaśeṣasatvadhātvarthakaraṇādini sarvabuddharddhivikurvitāni sandarśayanto'vasthitāḥ||
tāśca pūjāmeghasamudradevatāḥ svamudrāvyagrakarayugalāḥ sarvatathāgatān vidhivatsaṁpūjya, vajradhātumahāmaṇḍalayogena candramaṇḍalāśrito bhūtvedamudānamudānayāmāsuḥ|
aho hi buddhapūjāhaṁ sarvapūjāpravartikā|
yadbuddhatvamahatvaṁ tu sarvabuddhadadanti hi||
atha vajrapāṇiḥ punarapi sarvatathāgatapūjādikarmavidhivistaraṁ vajrakāryannāma karmamaṇḍalamabhāṣat|
oṁ sarvatathāgatasarvātmaniryātanapūjāspharaṇa karmavajri aḥ|
oṁ sarvatathāgatasarvātmaniryātanākarṣaṇapūjāspharaṇa karmāgri jjaḥ||
oṁ sarvatathāgatasarvātmāniryātanānurāgaṇapūjāspharaṇa karmavāṇe hūṁ hoḥ||
oṁ sarvatathāgatasarvātmaniryātanasādhukārapūjāspharaṇa karmatuṣṭi aḥ||
sarvatathāgatasukhasukhā, sarvatathāgatākarṣaṇī, sarvatathāgatānurāgiṇī, sarvatathāgatasaṁtoṣaṇī ceti sarvatathāgatamahāpūjāḥ||
oṁ namaḥ sarvatathāgatakāyābhiṣekaratnebhyo vajramaṇiṁ oṁ||
oṁ namaḥ sarvatathāgatasūryebhyo vajratejini jvāla hrīḥ||
oṁ namaḥ sarvatathāgatāśāparipūraṇacintāmaṇidhvajrāgrebhyo vajradhvajāgre traṁ||
oṁ namaḥ sarvatathāgatamahāprītiprāmodyakarebhyo vajrahāse haḥ||
mahādhipatinī, mahodyotā, mahāratnavarṣā, mahāprītiharṣā ceti sarvatathāgatābhiṣekapūjāḥ||
oṁ sarvatathāgatavajradharmatāsamādhibhiḥ stunomi mahādharmāgrihrīḥ||
oṁ sarvatathāgataprajñāpāramitānirhāraiḥ stunomi mahāghoṣānuge dhaṁ||
oṁ sarvatathāgatacakrākṣaraparivartādisarvasūtrāntanayaiḥ stunomi sarvamaṇḍale hūṁ||
oṁ sarvatathāgasandhābhāṣabuddhasaṁgītibhirgāyan stunomi vajrāvāce vaṁ||
mahājñānagītā, mahāghoṣānugā, sarvamaṇḍalapraveśā, mantracaryā ceti| sarvatathāgatadharmapūjāḥ||
oṁ sarvatathāgatadhūpameghaspharaṇapūjākarme kara kara||
oṁ sarvatathāgatapuṣpaprasaraspharaṇapūjākarme kiri kiri||
oṁ sarvatathāgatālokajvālaspharaṇapūjākarme bhara bhara||
oṁ sarvatathāgatagandhasamudraspharaṇapūjākarme kuru kuru||
satvavatī, mahābodhyaṅgavatī, cakṣuṣmatī, gandhavatī ceti| sarvatathāgatakarmapūjāḥ||
Delineation of the mandala
athātra vajrakāryakarmamaṇḍalaṁ bhavatyaśeṣānavaśeṣatathāgatapūjāpravartakamiti||
athātaḥ saṁpravakṣyāmi karmaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ vajrakāryamiti smṛtaṁ||
mahāmaṇḍalayogena buddhabimbānniveśayet|
vajrasatvādiyogena samudrā devatā likhed|| iti||
Initiation into the mandala
athātra vajrakāryakarmamaṇḍalapraveśādividhivistaro bhavati||
tatrādita eva praveśayet vajradhātupraveśayogena| praveśyaivaṁ vadet| “sarvatathāgatapūjāsamayo'yaṁ| tattvayā dinedine etāḥ ṣoḍaśapūjā yathāśaktitaḥ kāryā” iti||
tato mukhabandhaṁ muktvā, karmamaṇḍalaṁ darśayitvā, viśvacinhaṁ pāṇibhyāṁ dadyāt||
tataḥ sarvatathāgatairapi sa pūjyate, kaḥ punarvādo'nyairiti||
Mudra
tato mahabodhicittaniṣpattipūjāmudrājñānaṁ śikṣayet|
bodhicittadṛḍhotpādādbuddho'hamiti cintayan|
ratnā tu pujayannātmā labhed buddhasukhānyapi||1||
bodhicittadṛḍhotpādād buddho'hamiti cintayan|
malādibhiḥ prapūjābhiḥ saṁpūjyātmābhiṣicyate||2||
bodhicittadṛḍhotpādādbuddho'hamiti cintayan|
gītisaukhyaprapūjābhiḥ saṁpūjyātmā sa rāgayet||3||
bodhicittadṛḍhotpādādbuddho'hamiti cintayan|
nṛtyataḥ pūjayannātmā buddhairapi sa pūjyate||4|| iti||
tatremāni hṛdayāni bhavanti|
buddhātmāhaṁ||
buddhamabhiṣiñcāmi||
buddhastutiṅkaromi||
buddhapūjāṅkaromi||
tataḥ sarvabuddhapūjāmudrājñānaṁ śikṣayet|
kāyavākcittavajrāgryaprayogaiḥ praṇamantathā|
pūjayaṁ sarvabuddhāṁstu vandanīyo bhaved dhruvaṁ||1||
sarvabuddhamahāpuṇyakāyāvākcittavajrajaṁ|
anumodanapūjātmā buddhatvaṁ kṣipramāpnuyāt||2||
ātmāniyatinād divyakāyavākcittavajrataḥ|
sarvapūjābhiḥ saṁbuddhān pūjayāmīti pūjyate||3||
sarva kuśalasaṁbhāraṅkāyavākcittavajrataḥ|
pariṇāmanapūjābhiḥ sarvabuddhasamo bhaved|| iti||4||
tatraitāni bhavanti|
praṇamāmi||
anumode||
buddhapūja||
pariṇāma||
tato dharmapūjāmudrājñānaṁ śikṣayet|
prakṛtiprabhāsvarā dharmā hyādiśuddhāḥ svabhāvataḥ|
pūjito'nena dharmeṇa labhed ratisukhāni tu||1||
a-kārastu mukhaṁ vācyaṁ sarvadharmasamuccaye|
anayā dharmamudrayā sarvaduḥkhāṁśchinatti saḥ||2||
sarveṣāmeva dharmāṇāṁ heturatra tathāgataḥ|
saddharmacakrapūjayā pūjya dharmadharo bhavet||3||
pratiśrutkopamānuktvā sarvadharmā svabhāvataḥ|
anayā dharmapūjayā saṁpūjya svaratāṁ labhet||4||
tatraitāni hṛdayāni bhavanti|
sarvaśuddha||
samantabhadra||
dharmacakra||
niḥprapañca||
tataḥ samādhipūjāmudrājñānaṁ śikṣayet|
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ|
bhāvayanvajravimbāni vajrātmā bhave[tkṣipraṁ]||1||
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ|
bhāvayan sarvabuddhāṁstu dharmakāyo bhavellaghu||2||
kāyavākcittavajreṣu sva(kīyāḥparamā)ṇavaḥ|
bhāvayanvajrasatvāṁstu vajrasatvasamo bhavet||3||
kāyavākcittavajreṣu svakīyāḥ paramāṇavaḥ|
bhāvayan buddhabimbāni saṁbuddhatvamavāpnuyād|| iti||4||
tatraitāni hṛdayāni bhavanti|
vajrakāya||
dharmakāya||
satvakāya||
buddhakāya||
tato rahasyapūjāmudrājñānaṁ śikṣayet|
sarvakāyapariṣvaṅgasukhapūjā svayaṁbhuvā|
niryātayaṁ bhavecchīghraṁ vajrasatvasamo hi saḥ||1||
dṛḍhānurāgasaṁyogakacagrahasukhāni tu|
niryātayaṁstu buddhānāṁ vajraratnasamo bhavet||2||
dṛḍhapratītisukhasakticumbitāgryasukhāni tu|
niryātayaṁstu buddhānāṁ vajradharmasamo bhavet||3||
dvayendriyasamāpattiyogasaukhyāni sarvataḥ|
niryātayaṁstu pūjāyāṁ vajrakarmasamo bhaved|| iti||4||
tatraitāni guhyamudrāhṛdayāni bhavanti|
rativajra||
rāgavajra||
prītivajra||
kāmavajra||
tataḥ sarvatathāgatapūjākarmamahāmudrājñānaṁ śikṣayet|
hṛtpārśvapṛṣṭhato yogāllalāṭādestathaiva ca|
mukhakarṇaśiraḥpṛṣṭhamūrdhāsāsakaṭisthiteti||
tataḥ sarvatathāgatapūjākarmasamayamudrājñānaṁ śikṣayet|
vajrabandhaṁ dṛḍhīkṛtya mahāmudrāprayogataḥ|
hṛdayādisthānayogena sthāpayanpūjayejjinān|| iti||
tataḥ sarvatathāgatapūjādharmajñānaṁ śikṣayet|
oṁ grayaḥ yyaḥ sā| tri raṁ haṁ naḥ|
khaṁ ṣaṁ hūṁ hi| śa ṇa siḥ saṁ|
karmamudrāḥ samāsena karmamudrā dvidhīkṛtā|| iti||
sarvatathāgatamahāyānābhisamayānmahākalparājādvajrakāryakarmamaṇḍalavidhivistaraḥ parisamāptaḥ||
CHAPTER 5
EPILOGUE OF THE SARVA-TATHAGATA-MAHAYANABHISAMAYA
NAMA MAHA-KALPA-RAJA
1.5 Emanation of deities
atha bhagavān vairocanastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādya, asya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahārthamidaṁ sarvatathāgatamudrāhṛdayamabhāṣat oṁ sarvatathāgatamuṣṭi vaṁ||
atha khalvakṣobhayastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahārthamimāṁ sarvatathāgatamudrāmabhāṣat oṁ vajrasatvamuṣṭi aḥ||
atha ratnasaṁbhavastathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahārthamimāṁ sarvatathāgatamudrāmabhāṣat oṁ vajraratnamuṣṭi traṁ||
athāmitāyustathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahārthamimāṁ sarvatathāgatamudrāmabhāṣat oṁ vajradharmamuṣṭi khaṁ||
athāmoghasiddhistathāgataḥ sarvatathāgatādhiṣṭhānena sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahārthamimāṁ sarvatathāgatamudrāmabhāṣat oṁ vajrakarmamuṣṭi hāṁ||
Delineation of the mandala
atha vajrapāṇirmahābodhisatvaḥ svādhiṣṭhānena bhagavato vairocanasya tathāgatasya sarvatathāgatakulamutpādyāsya sarvatathāgatakulamahākalpavidhivistarasya sarvasiddhisaṁgrahāyedaṁ vajrasiddhinnāma caturmudrāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mudrāmaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ vajrasiddhiriti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayeta vicakṣaṇaḥ|
buddhabimbanniveśyādau likhenmudrācatuṣṭayaṁ||2||
candramaṇḍalamadhyeṣu vajramudrādayo likhed|| iti||3||
Initiation into the mandala
athātra vajrasiddhimudrāmaṇḍala ākarṣaṇādividhivistaraṅkṛtvā tathaiva praveśyaivaṁ bruyāt| “na tvayā kasyacidimaṁ rahasyapaṭalamudghāṭayitavyaṁ| tatkasya hetoḥ ? santi satvā durdṛṣṭayaḥ pāpakarmāṇo hīnavīryā vaikalyarahitāḥ citrakarmaṇyanabhijñāḥ; te vajradhātvādiṣu sarvatathāgatakulamaṇḍaleṣu mahatsviti kṛtvā hīnavīryatayā na praviśante| teṣāmarthāyedaṁ vajrasiddhimudrāmaṇḍalaṁ sarvatathāgatakulamaṇḍalasamayabhūtamaśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhasaumanasyānubhavanārtha yāvat sarvatathāgatavajrottama-siddhinimittamadhiṣṭhitamiti| na tvayaiṣāṁ sarvatathāgatakulasamayamudrārahasyānāṁ na pratyabhiśraddhānīyaṁ| mā te narakatiryakpretopapattiḥ syāt, viṣamāparihāreṇa vākālamaraṇaṁ syād” ityuktvā, mukhabandhaṁ muktvā maṇḍalaṁ darśayet|
Mudra
tataḥ sarvatathāgatamudrāsamayaṁ brūyāt|
yāṁ yāṁ mudrāṁ tu badhnīyādya[sya ya]sya mahātmanaḥ|
japaṁstu hṛdayārthena bhāvayettaṁ svamātmanā||1||
anena jñānayogena siddhiṁ yānti mahātmanāṁ|
sarvamudrāstu sarveṣāṁ vajrapā [ṇerva] co yathā||2||
tataḥ sarvamudrārahasyaṁ bruyāt|
vidārya svendriyaṁ gṛṇhedvajramuṣṭigraheṇa tu|
tena mudrāṁ spṛśedyāṁ tu sā vaśaṁ yāti tatkṣaṇāt||
tataḥ sarvamudrādharmatāṁ bruyāt|
sūkṣmavajravidhiṁ yojya jñānamudrāṁ tu bandhayet|
anena vidhiyogena jñānamudrāṁ vaśannayet||
tataḥ sarvamudrākarma bruyāt|
gītanṛtyarasāhāravihārādisukhāni tu|
niryātayaṁstu buddhebhyaḥ karmamudrāvaśannayed|| iti||
tataḥ sarvamaṇḍalasādhikārahasyamudrājñānaṁ śikṣayet|
stabdhaliṅgaḥ svayaṁbhūtvā nipadyetpaṭake site|
liṅgaṁ caityamadhiṣṭhāya vajradhāturahaṁ svayaṁ||1||
vajrabandhaṁ dṛḍhīkṛtya madhyamotthasamāṅkurā|
kanyasāgryā mukhotthānānsamayaḥ samayāgrīṇāṁ||2||
sūkṣmavajraprayogeṇa bhāvayetsa samāhitaḥ|
maṇḍalaṁ sūkṣmavajrāṁ tu samādhivaśitāṁ nayan||3||
vajramudrādvikaṁ badhvā gṛṇhed vajrantayordṛḍham|
kaniṣṭhāgrā nibandhena vajrakāryāgramaṇḍala||4|| iti||
“tato yathāvad vajrasatvādimahāmudrābandhacatuṣṭayaṁ śikṣayitvā, yathāvad vajradhātumahāmaṇḍalavidhivistara iti, yathāvajrasiddhicaturmudrāmaṇḍalamevamakṣobhayādīni sarvamaṇḍalāni caturmudrāmaṇḍalayogena likhet| svābhiḥ svābhirmudrābhiḥ sarvasiddhayo dadantīti| evampaṭākuḍyākāśasarvasthānābhilikhitāni sarvasiddhayo dadantīti||
maṇḍalakalpanātprabhṛti keṣāṁcittasminneva maṇḍalapraveśe siddhiryathābhirucitā, keṣāṁcittata ārabhya divasena, keṣāṁcid divasacatuṣṭayet, keṣāṁcicchoḍaśāhāt, keṣāṁcitpañcānantaryakāriṇāmapi yathākāmaṁ sukhataḥ sarvakāryāṇi kurvatāṁ sarvānurāgasarvarasāhāravihārasukhānyanubhavatāṁ varṣeṇottamā siddhiriti bhagavatā nidiṣṭeti||
1.6 Emanation of the deity from samadhi
atha bhagavān vairocanaḥ punarapi sarvatathāgatottamasiddhisamayavajrannāma samādhiṁ samāpadyemaṁ sarvatathāgatamahāyānābhisamayannāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra vajrasatva||
Delineation of the mandala
atha bhagavān vajrapāṇirmahābodhisatvaḥ aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhasaumanasyānubhavanārthaṁ yāvatsarvatathāgatasarvottamasiddhaye idaṁ mahāyānābhisamayamaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi satvamaṇḍalamuttamaṁ|
vajradhātupratīkāśa vajrasatvamiti[smṛtaṁ]||1||
mahāmaṇḍalayogena sutrayedbāhyamaṇḍalaṁ|
candramaṇḍalamadhye tu vajrasatvanniveśayed||2|| iti||
Initiation into the mandala
tato yathāvadākarṣaṇa [praveśādiṁ kṛ]tvā sarvatathāgatasiddhijñānānyutpādayet||
tatra prathamantāvadvaktavyaṁ “na tvayā kasyacidadṛṣṭasamayasyaiṣāṁ rahasyānāma[kovi]dasya vaktavyaṁ| mā te sarvāpāyopapattaye bhaveyu, rviṣamāparihāreṇākālamaraṇaṁ vā syād” iti||
tato vajrasatvottamasiddhisādhanajñānaṁ śikṣayet|
pūrṇacandramaṇḍalārūḍho mahāmudrāparigrahaḥ|
vajrasatvaṁ svamātmānaṁ bhāvayaṁ sidhyate laghu||riti||
tataḥ sarvamaṇḍalaguhyasamayajñānaṁ śikṣayet|
virāgasadṛśaṁ pāpamanyannāsti tridhātuke|
tasmātkāmavirāgitvaṁ na kāryaṁ bhavatā punaḥ||
mahāsamaya han phaṭ||
tataḥ śapathahṛdayaṁ dadyādevaṁ| sarvatathāgatakulamaṇḍaleṣu vidhivistareṣu samayasaṁvarandātavyaṁ||
tato vajrasatvamahāmudrādibandhacatuṣṭayaṁ śikṣayet| tathaiva siddhaya iti| evaṁ paṭādiṣu sarvapratimāsu ca manīṣitavidhānena sarvasiddhayo dadanti| evaṁ yathā vajradhātumahāmaṇḍalavidhivistara iti||
Mudra
atha sarvatathāgatāḥ punarapi samāhajāmāgatya, bhagavate sarvatathāgatādhipataye mahābodhicittāya vajrasatvāya mahāvajrapāṇaye vajratuṣṭyānena hṛdayena sādhukāramadaduḥ oṁ||
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||1||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgrahaṁ||2||
vajrasatvasya nāmāpi sarvasiddhikaraṁ paraṁ|
sādhyamānastu śuddhyā vai sukhairbuddhatvamāpnuyāt||3||
vajradharmaprayogeṇa sarvakāmasukhaiḥ sukhaṁ|
sādhayejjanmanīhaiva sukhamakṣayamavyayam||4||iti|
sarvatathāgatatatvasaṁgrahātsarvatathāgatamahāyānābhisamayo nāma mahākalparājā samāptaḥ||
CHAPTER 6
TRILOKAVIJAYA-MAHA-MANDALA-VIDHI-VISTARA
Hymn of 108 names of Mahacakravartin
atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamya, bhagavantaṁ sarvatathāgatamahācakravartinamanena nāmāṣṭaśatenādhyeṣitavantaḥ|
vajrasatva mahāvajra vajranātha susādhaka|
vajrābhiṣeka vajrābha vajraketu namo ['stute]||1||
hāsavajra mahādharma vajrakośa mahāvara|
sarvamaṇḍalarājāgrya niḥprapañca namo'stu te||2||
vajrakarma mahārakṣa caṇḍayakṣa mahāgraha|
vajramuṣṭi mahāmudra sarvamudra namo'stu te||3||
bodhicitta mahābodhe buddha sarvatathāgat|
vajrayān mahājñāna mahāyāna namo'stu te||5||
sarvārtha sarvatatvārtha mahāsatvārtha sarvavit|
sarvajña sarvakṛtsarva sarvadarśi namo'stu te||5||
vajrātmaka suvajrāgrya vajravīrya suvajradhṛk|
mahāsamaya tatvārtha mahāsatya namo'stu te||6||
vajrāṅkuśa mahākāma surate sumahāprabha|
vajraprabha prabhodyota buddhaprabha namo'stu te||7||
vajrarājāgrya vajrāgrya vidyāgryāgrya narottama|
vajrottama mahāgryāgrya vidyottama namo'stu te||8||
vajradhāto mahāguhya vajraguhya suguhyadhṛk|
vajrasūkṣma mahādhyāna vajrakārya namo'stu te||9||
buddhāgrya buddhavajrāgrya buddhabodhe mahābudha|
buddhajñāna mahābuddha buddhabuddha namo'stu te||10||
buddhapūjā mahāpūjā satvapūjā supūjaka|
mahopāya mahāsiddhe vajrasiddhi namo'stu te||11||
tathāgatamahākāya tathāgatasarasvate|
tathāgatamahācitta vajracitta namo'stu te||12||
buddhādhipa jinājñākṛdbuddhamitre jināgraja|
mahāvairocana vibho[śāstā]śāntaraudra namo'stu te||13||
tathāgatamahātatva bhūtakoṭe mahānaya|
sarvapāramitājñāna paramārtha namo'stu te||14||
samantabhadra caryāgrya māra mārapramardaka|
sarvāgrya samātājñāna sarvatraga namo'stu te||15||
buddhahuṁkara huṁkara vajrahuṁkara dāmaka|
viśvavajrāṅga vajrogra vajrapāṇe namo'stu te||16||
vandyaḥ pūjyaśca mānyaśca satkartavyastathāgataiḥ|
yasmādvajradṛḍhaṁ cittaṁ vajrasatvastvamucyase||17||
tvadadhīnā hi saṁbodhi pitā tvaṁ sarvadarśināṁ|
saṁbhūtāḥ saṁbhaviṣyanti tvāmāsādya tathāgatāḥ||18||
anena stotrarājena stuyādvai subhaktitaḥ|
yo gāyaṁstu stuyātso'pi bhavedvajradharopamaḥ||19||
adhyeṣayāmastvānnātha sarvabuddhavaśaṅkaraṁ|
sarvasatvārthakāryārthamutpādaya kulaṁ svakam||20|| iti||
Subjugation of Mahesvara and his retinue
atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya, tadvajraṁ svahṛdi pratiṣṭhāpya, tān sarvatathāgatān āhūyaivamāha| “bhāgavantaḥ sarvatathāgatā na pratipadyāmi”|| sarvatathāgatā prāhuḥ| “ko hetuḥ ?”|| vajradharaḥ prāha| “santi bhagavantaḥ satvāḥ maheśvarā diduṣṭasa] tvā, ye yuṣmābhirapi sarvatathāgatairavineyāḥ, teṣāṁ mayā kathaṁ pratipattavyam !”||
atha bhagavān vairocanastathāgataḥ [sarvatathāga]tādhiṣṭhānena sarvatathāgatamahopāyajñānavajrannāma samādhiṁ samāpannaḥ| samanantarasamāpanne cātha tāvadeva sa[rvatathāga]tāḥ sakalākāśadhātuparamāṇurajaḥ samavasaraṇa[spharaṇa] tāya sumerugirimūrdhni vajramaṇiratnakūṭāgāre[punaḥ] samājamāgamya, sarvatathāgatasamatāmadhyālambhya, bhagavato vairocanasya śrīvatsahṛdaye praviṣṭāḥ|
atha bhagavān vairocanastathāgataḥ sarvatathāgatahṛdayamātmānamadhiṣṭhāya sarvavajrasamatayā aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhottamasiddhihetoḥ sarvaduṣṭavinayāya ca, sarvatathāgatamahākaruṇopāyasamādhijñānamadhyālambhya, sarvatathāgatamahākarūṇopāyakrodhasamaya vajraṁ nāma samādhiṁ samāpannaḥ| samanantarasamāpanne cātraitasminneva kṣaṇe sarvatathāgatahṛdayebhyaḥ sarvatathāgatasamayannāma sarvatathāgatahṛdayaṁ niścacāra huṁ||
athāsmin viniḥsṛtamātre vajrapāṇihṛdayavajrātsa eva bhagavān vajradharaḥ samantajvālāgarbhāḥ sabhrukuṭibhrūbhaṅgotkuñcitalalāṭavikaṭadaṁṣṭrākarālamukhāḥ vajrāṅkuśakoṣapāśādivajrajvālānnipradīptapraharaṇavyagrakarāḥ anekavidhavarṇālaṅkāravicitraveṣadharāḥ vajrapāṇivigrahā viniścaritvā, sarvalokadhātuṣu sarvaduṣṭavinayaṅkṛtvā, bhagavato vairocanasya sarvato vajradhātumahāmaṇḍalayogena candramaṇḍalāśritā bhutvedamudānamudānayiṁsuḥ||
aho hyupāyavinayaṁ mahopāyavatāmahaṁ|
yatsatvopāyavinayātkrodhatvaṁ yānti nirmalā|| iti||
atha bhagavān vairocanastathāgataḥ sarvatathāgatāprapañcadharmatāmadhyālambhya, sarvatathāgatamahākrodhavajrasamayavajrādhiṣṭhānannāma samādhiṁ samāpadyemaṁ sarvatathāgatavajra-huṅ-karannāma sarvatathāgatahṛdayaṁ vidyottamamabhāṣat|
oṁ suṁbha nisuṁbha huṁ|
gṛhṇa gṛhṇa huṁ|
gṛh ṇāpaya huṁ|
ānaya hoṁ bhagavan|
vajra huṁ phaṭ||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyo bhagavānvajrapāṇirviniḥsṛtya, sarvalokadhātuprasarameghasamudrebhyo yāvantaḥ sarvatathāgatāḥ sabodhisatvaparṣadmaṇḍalāḥ samādhiṣṭhāyākṛṣya, vajrasamayamahāmaṇḍale praveśya, samayairbadhvā, punarapyekaghano mahāvajrakrodhakāyo bhūtvā, bhagavato [vairo]canasya hṛdaye sthitvemamudānamudānayāmāsa|
aho hi bodhicaittasya sarvato bhadratānaghā|
yatsatvavinayādyāti krodho'pi ramaṇīya [tām|| iti]||
atha sa mahāvajrakrodhakāyo bhagavato hṛdayādavatīrya, sarvatathāgatānāṁ purataścandramaṇḍalāśrito bhūtvā, punarapyājñāṁ mārgayā[māsa]||
atha bhagavān sarvatathāgatasamayākarṣaṇavajrannāma samādhiṁ samāpadyedaṁ sarvatathāgatasamayāṅkuśannāma sarvatathāgatahṛdayaṁ svahṛ[daya]n niścacāra huṁ ṭakki jjaḥ||
athāsmin viniḥsṛtamātre sarvalokadhātuprasarameghasamudreṣu yāvantastrailokyādhipatayo maheśvarādayaste sa[rve sa]rvalokasanniveśagaṇaparivṛtāḥ aśeṣānavaśeṣāḥ sarvatathāgatasamayavajrāṅku śenākṛṣṭāḥ samānā yena sumerugirimūrdhā [yena] ca vajramaṇiratnaśikharakūṭāgārastenopasaṁkramya, bhagavato vajramaṇiratnaśikharakūṭāgārasya sarvataḥ parivāryāvasthitā abhūvan||
atha vajrapāṇistadvajraṁ svahṛdayādgṛhyollālayan sarvāvantaṁ sakalatraidhātukatrilokacakramavalokyaivamāha| “pratipadyata [mārṣā] ssarvatathāgataśāsane, mama cājñāṁ pālayata !”| atha ta evamāhuḥ|” katham pratipadyāmaḥ ?”| bhagavān vajrapāṇirāha|” buddha dharmaṁ ca saṅghaṁ ca śaraṇagamanaṁ pratipattitaḥ, sarvajñajñānalābhāya pratipadyadhvaṁ mārṣā !” iti||
atha yo'smin lokadhātau sakalatrailokyādhipatirmahādevaḥ sarvatrailokyādhipatyagarvito mahākrodhatāndarśayannevamāha| “ahaṁ bho yakṣa trailokyādhipatirīśvaraḥ kartā vikartā sarvabhūteśvaro devātidevo mahādevaḥ; tatkathamahaṁ te yakṣajñāṅkariṣyāmī- ?” ti||
atha vajrapāṇiḥ punarapi vajramullālayannājñāpyati| “bho duṣṭasattva śīghraṁ praviśa maṇḍalaṁ, mama ca samaye tiṣṭha !”|
atha mahādevo devo bhagavantamidamavocat|” ko'yaṁ bhagavannīdṛśaḥ satvo yo'yamīśvarasyaivamājñāndadāti ?”|
atha bhagavān sarvāvantaṁ maheśvarāditrailokyagaṇamāhūyaivamāha|” pratipadyata mārṣāstriśaraṇagamanasamayasaṁvare; māyaṁ vajrapāṇiryakṣaḥ krūraḥ krodhanaścaṇḍo mahābodhisatvaśca vo dīptena vajreṇa sakalameva traidhātukaṁ nāśayed” iti|
atha maheśvaraḥ sakalatrailokyādhipatyatayā svajñānavaśitayā ca bhagavato vajrapāṇerbhayasandarśanārthaṁ mahācaṇḍakrodhatāṁ mahābhairavarūpatāṁ mahājvālotsṛjanatāṁ mahā[rau] drāhāsatāṁ sahagaṇaiḥ sandarśayannevamāha| “ahaṁ bhoḥ sakalatrailokyādhipastvaṁ mamājñāndadāsī-” ti||
atha vajrapāṇistadvajraṁ [sagarvam] ullālayan vihasannevamāha|” pratipadya bho kaṭapūtanamānuṣamānsāhāra citibhasmabhakṣyabhojya śayyāsanaprāvaraṇa mamājñā [mpālaya] !”| atha maheśvaro mahādevaḥ sakalaṁ trailokyaṁ mahākrodhāviṣṭamadhiṣṭhāya, evamāha| “tvamapi mamājñāṁ pālaya, samaye ca prati [padya !” i] ti||
atha vajrāpāṇirmahākrodharājo bhagavantametadavocad| “ayambhagavanmahādevo devaḥ svajñānabalagarvāt maheśvaryā [dhipa] tyāt ca sarvatathāgataśāsane na praṇamati| tatkathamasya kriyata ?” iti||
atha bhagavān sarvatathāgatahṛdayasaṁbhūtaṁ mahāvajrasa [mayaṁ] smārayati oṁ nisumbha vajra huṁ phaṭ||
atha vajrapāṇirmahābodhisatvaḥ svavajrahṛdayamudājahāra huṁ|| athāsmin bhāṣitamātra sakalatraidhātukasannipatitā mahādevādayaḥ sarvatrailokyādhipatayaḥ adhomukhāḥ prapatitāḥ ārtasvaraṁ manvanto bhagavato vajrapāṇeśca śaraṇaṁ gatāḥ| sa ca mahādevo devo bhūmyāṁ prapatito niśceṣṭībhūto mṛtaḥ||
atha bhagavān jānanneva vajrapāṇimevamāha| “pratipadyasva vajrapāṇe asya sakalatrilokacakrasyābhayāya, mā pañcatvamāpādaya”| atha vajrapāṇirmahākrodharājo bhagavato vacanamupaśrutya tāṁ sarvadevādīnāhūyaivamāha|” buddhaṁ dharma saṅghaṁ ca śaraṇaṁ pratipadyata, mamājñākāritāyāṁ ca, yadīṣṭaṁ vaḥ svajīvitam” iti| atha ta evamāhuḥ| “sabuddhadharmasaṅghasamudrāṁccharaṇaṁ gacchāmaḥ, tvacchāsanājñāṁ na jānīma” iti||
atha bhagavān vairocanastathāgatastānāhūyaivamāha| “ayaṁ bho devo'smākaṁ sarvatathāgatādhipatiḥ sarvatathāgatapitā sarvatathāgatājñākaraḥ sarvatathāgatajyeṣṭhaputro bhagavāṁ samantabhadro bodhisatvo mahāsatvaḥ sarvasatvavinayena kāryakaraṇatayā mahākrodharājyatāyāmabhiṣiktaḥ| tatkasmāddhetoḥ ?| santi yuṣmadmadhye mahādevādayo duṣṭagaṇās te sarvatathāgatairapi na śakyāḥ śāntayā pāpebhyo nivārayituṁ| teṣāṁ pāpasatvānāṁ nigrahāya adhitiṣṭhitastadyusmābhirasya samaye sthātavyamityājñā” iti| ta evamāhur| “asmākaṁ bhagavannasmājjīvitavipralāyātparitrāyasva| yāmājñāndāsyati tatkariṣyamaha” iti| bhagavānāha| “haṁ bho mārṣā etameva śaraṇaṁ gacchatāyameva vaḥ paritrāsyati, nānya” iti||
atha te trilokasakalatraidhātukasannipatitāḥ tribhuva [napata] yo yena bhagavān vajradharastenābhimukhā ekakaṇṭhena mahārtān svarānpramuñcata evamāhuḥ| “paritrāyasva bho bhagavan paritrāyasva ato maraṇaduḥkhād” iti||
atha vajrapāṇirmahābodhisatvastāṁ devādīnāhūyaivamāha| “haṁ bho duṣṭāḥ pratipadyata mama śāsane| mā vo [dīptenā] nena vajreṇa ekajvālīkṛtya, sarvāneva bhasmīkuryām” iti| ta evamāhuḥ|“samantabhadrastvaṁ bhagavansarvatathāgatacittotpāda [ḥśāntavinītaḥ] sarvasatvahitaiṣī sarvasatvābhayapradaḥ| tatkathaṁ bhagavannasmākannirdahiṣyatī-?” ti| atha vajrapāṇirmahākrodharajastānevamāha| “[ahaṁ bho] mārṣāḥ samantabhadro yena sarvatathāgatājñākāritvādyuṣmadvidhānāṁ duṣṭasatvajātīyānāṁ pāpacittānāṁ saṁśodhanārthāya, vināśayāmi yadi matsamaye na tiṣṭhata” iti| te prāhur “evamastvi” ti||
atha vajrapāṇirmahākrodharājo maheśvaraṁ muktvānyāndevānāśvāsyotthāpanārthamidam vajrottiṣṭhannāma sarvatathāgatahṛdayamabhāṣat vajrottiṣṭha|| athāsmin bhāṣitamātre maheśvaraṁ muktvā sarve te tridhātukasannipatitāstribhuvanapatayaḥ saparivārāḥ saṁmūrcchitāḥ samānāḥ samāśvastahṛdayā abhūvan divyāni sukhānyanubhavanto vigatabhayacchabhitaromaharṣā bhagavantaṁ vajrapāṇinamavalokayantaḥ samutthitā iti||
atha bhagavān vajrapāṇiṁ bodhisatvamāmantrayāmāsa| “ayaṁ mahāsatvo mahādevo devādhipatirnotthāpitaḥ, tatkimasya jīvitavipraṇāśena kṛtena ?; jīvāpayainaṁ, satpuruṣo'yaṁ bhaviṣyatī-” ti| atha vajrapāṇir “evamastv” iti kṛtvedaṁ mṛta saṁjīvanahṛdayamudājahāra vajrāyuḥ|| athāsmin bhāṣitamātre mahādevo devo mṛtaḥ saṁjīvyotthātumicchati, na śakto vyutthātuṁ| tato bhagavantametadavocat| “kimahaṁ bhagavatā evaṁ śāsyāmi ?”| bhagavānāha| “na tvaṁ pratipadyasvāsya mahāsatpuruṣasyājñāṅkartu| ayameva tena śāsti, nāhaṁ”| maheśvaraḥ prāha| “kinna tvaṁ bhagavaṁcchakto'smāddṛṣṭasatvānparitrātum ?” iti| bhagavānāha| “nāhamasmātsamarthaḥ paritrātuṁ”| āha| “tatkasmāddhetor”| āha| “sarvatathāgatādhipatitvāt”| āha| “nāhaṁ bhagavaṁ bhagavato bhāṣitasyārthamājāne| kintu yatra hi nāma tathāgatānāmapi sarvatraidhātukādhipatīnāmanyo'dhipatistanna jāne ko'yam” iti||
atha bhagavān vajrapāṇirmahābodhisatvaḥ punarapi mahādevamāhūyaivamāha| “na pratipa[dyasi kiṁ] duṣṭasatva mamājñāṅkartum ?” iti| atha mahādevo vajrasatvavacanamupaśrutya kupitaścaṇḍībhūtastathā patita eva punarapi mahāraudrarūpatāṁ darśaya[nne]vamāha| “maraṇamapyutsahāmi; na ca tavājñāṅkariṣyāmi”||
atha vajrapāṇirmahābodhisatvo mahākopatāṁ sandarśayansvakramatālādida [manuca] ran niścacāra oṁ pādākarṣaṇa vajra hūṁ||
atha bhagavataścaraṇatālātsamantajvālā garbhākṛtabhrukuṭīdaṁṣṭrākarālamahāvaktro vajrā nucaro bhagavato vajrapā] ṇeḥ purataḥ sthitvājñāṁ mārgayāmāsa||
atha vajrāpāṇirmaheśvarasaṁśodhananimittamevamāha oṁ pādākarṣākarṣasya sarvavajradharānucara [kaṇḍa kaṇḍa va] jra hūṁ jaḥ||
athaivamukte mahādeva umādevīsahitaḥ ūrdhvapādo nagnaḥ sarvajagadbhirupahasyamānaḥ pādākarṣaṇavajrānucareṇa bhagava [to vajrapā]ṇeḥ purataḥ pādatāle sthāpita iti|
atha vajrapāṇirbodhisatvo bhagavantametadavocat| “ayaṁ bhagavan duṣṭasatvaḥ sapatnīkaḥ kiṁ karomi ?” [iti]| bhagavānāha oṁ vajrākrama hoḥ|| athaivamukte vajrapāṇirmahābodhisatvo mahādevaṁ vāmapādākrāntaṁ kṛtvā, dakṣiṇena comā [yāḥ stanau pīḍa]yannidaṁ svahṛdayamudājahāra oṁ vajrāviśa hanaya traṁ traṭ||
athāsmin bhāṣitamātre mahādevaḥ samāviṣṭvā, svakarasahasreṇa mukha[saha]stramahanat| atha vajramaṇiratnaśikharakūṭāgārasya bāhyataḥ sarvatribhuvanairmahānādo muktaḥ| “ayaṁ so'smākamadhipatiranena mahātmanā [śāsyata” iti]||
atha bhagavān mahādevasyopari mahākaruṇāmutpādya, idaṁ sarvabuddhamaitrīhṛdayamabhāṣat oṁ buddha maitrī vajra rakṣa haṁ||
athāsmin bhāṣitamātre mahādevasya tadāveśaduḥkhamupaśāntaṁ| tacca vajrapāṇipādatalasparśamanuttarasiddhyabhiṣekasamādhivimokṣadhāraṇī jñānābhijñāvāptaye yāvat tathāgatatvāya saṁvṛtta iti| atha mahādevo bhagavatpādatalasparśātsarvatathāgatasamādhidhāraṇīvimokṣasukhānyanubhavanta mahādevakāyaṁ vajrapāṇipādamūle nipātayitvā, adhastād dvātriṁśadgaṅgānadīvālukopamalokadhātuparamāṇurajaḥ samā lokadhātavo'tikramya, bhasmacchatrā nāma lokadhātustatra bhasmeśvaranirghoṣo nāma tathāgata utpannaḥ| atha tasmānmahādevakāyādidamudānaṁ niḥ sṛtavān|
aho hi sarvabuddhānāṁ buddhajñānamanuttaraṁ|
pātayitvākṣarapade nirvṛttau sthāpayanti hi|| iti||
atha vajrapāṇirmahābodhisatvastānanyān nārāyaṇādān sarvatrilokādhipatīnevamāha| “praviśadhvaṁ mārṣā asminsarvatathāgatavajrasamayamahāmaṇḍale; praviṣṭvā sarvatathāgatasamayamanupālayata !” | ta evamāhuḥ| Ïyathā jñāpayasi tathā kurma” iti||
atha vajrapāṇirmahābodhisatvastāṁstribhuvanasanniveśānāhūyaivamāha| “pratigṛṇhata mārṣāḥ punastriśaraṇagamanaśikṣāsamayasaṁvaraṁ, mama ca samaye tiṣṭhata !”| ta evamāhuḥ “evamastviti| kintu vayaṁ tava samayam [akovidāḥ]”|
atha vajrapāṇiḥ svasamayamanuprādāt| bodhicittaṁ samutpadya yathā ca kramataḥ para [m| bodhyarthāya yathābalaṁ yata]dhvaṁ susamāhitāḥ||
atha vajrapāṇirmahābodhisatvaḥ teṣāṁ devādīnāṁ, “praveśamahāsamayamudrāṁ bandhāna” iti kṛtvā, bandhayanti sma, anena [mahāsamaya-] mudrāhṛdayeneti|
oṁ vajra samaya gṛhṇa bandha samayaṁ,
vajrasatva samayamanusmara sarvatathāgatasamayastvaṁ|
dṛḍhī me bhava, sthiro me bhava, [āhāryo me bhava, apratihā]ryo me bhava,
sarvakarmasu ca me cittaśreyaḥ kuru|
ha ha ha ha hūṁ||
athāsminnuccāritamātre sakalatraidhātukatribhuvanajanasaniveśasya [vajrakrodha-terintiri-mudrāpāṇibhyāmāviśya bandhato dṛḍhībhūteti||
New names of Sarva deities
atha vajrapāṇiryathāvatpraveśayitvā, sarvamahāmaṇḍalaṁ yathānupūrveṇa deśayitvā, vajraratnābhiṣekairabhiṣicya, vajracinhāni ca karebhyo datvā, vajranāmābhiṣekairabhiṣicya, sarvatathāgatasatvārthatāyāṁ sthāpayāmāsa| atha sarvatrailokyādhipatīnāṁ karma bhavati| tadyathā, maheśvarāya krodhavajraḥ, nārāyaṇāya māyāvajraḥ, sanatkumārāya vajraghaṇṭaḥ, brahmaṇe maunavajraḥ, indrāya vajrāyudhaḥ, iti vidyārājyakā ityabhiṣiktāḥ| tato'ntarīkṣacarāṇāṁ sarvadevādhipa[tīnāmanuprādāt|] tadyathā, amṛtakuṇḍale vajrakuṇḍaliḥ, indave vajraprabhaḥ, mahādaṇḍāgrāya vajradaṇḍaḥ, piṅgalāya vajrapiṅgalaḥ, ityevamādāya vajrakrodhā ityabhiṣiktāḥ| tata ākāśacarāṇāṁ sarvadevādhipatīnāmanuprādāt| tadyathā, madhumattāya vajraśauṇḍaḥ, madhukarāya vajramālā, jayāya vajravaśī, jayāvahāya vijayavajra, ityevamādyā gaṇapataya ityabhiṣiktāḥ| tato bhaumānāṁ sarvadevādhipatīnāmanuprādāt| tadyathā, kośapālāya vajramusalaḥ, vāyave vajrānilaḥ, agnaye vajrānalaḥ, kuberāya vajrabhairavaḥ, ityevamādayo dūtā ityabhiṣiktāḥ| tataḥ pātālādhipatīnāṁ sarvadevānāmanuprādāt| tadyathā, varāhāya vajrāṅkuśaḥ, yamāya vajrakālaḥ, pṛthvīcūlikāya vajra-vināyakaḥ, varuṇāya nāgavajraḥ, ityevamādyāśceṭakā ityabhiṣiktāḥ||
New names of Saiva goddesses
tatastrailokyādhipatiḥ sarvadevīnāṁ vajraratnābhiṣekeṇābhiṣicya, svacinhebhyo vajrādhiṣṭhāpya, [vajra] nāmābhiṣekeṇābhiṣicya, sarvatathāgatasatvārthatāyāṁ pratiṣṭhāpayāmāsa| tadyathā, umāyai krodhavajrāgniḥ, rukmiṇyai [vajrasauvarṇī], ṣaṣṭhyai vajrakaumārī, brahmāṇyai vajraśāntiḥ, indrāṇyai vajramuṣṭiri, tyevamādyā vajrarājanikā ityabhiṣiktāḥ| tato'ntarīkṣacarīṇāṁ [sarvamā] tṛṇāmanuprādāt| tadyathā, amṛtāyai vajrāmṛtā, rohiṇyai vajrakāntiḥ, daṇḍahāriṇyai daṇḍavajrāgrā, jātāhāriṇyai vajra[mekhalā], ityevamādyā vajrakrodhinya ityabhiṣiktāḥ| tataḥ khecarīṇāṁ sarvamātṝṇāmanuprādāt| tadyathā, māraṇyai vajravilayā, [aśanā]yai vajrāśanā, vasanāyai vajravasanā, ratyai vajravaśā, ityevamādyā gaṇikā ityabhiṣiktāḥ| tato bhūcarīṇāṁ sarvamātṝṇāmanuprādāt| tadyathā, śivāyai vajradūtī, vāyavyai vegavajriṇī, āgnedhryāyai vajrajvālā, kuberyai vajravikaṭā, ityevamādyā vajradūtya ityabhiṣiktāḥ| tataḥ pātālavāsinīnāṁ sarvamātṝṇāmanuprādāt| vārāhyai vajramukhī, cāmuṇḍāyai vajrakālī, cchinnanāsāyai vajrapūtanā, vāruṇyai vajramakarī, ityevamādyā vajraceṭya ityabhiṣiktāḥ||
atha vajrapāṇirmahābodhisatvaḥ teṣāṁ sarvapraviṣṭānāmbuddhajñānāni niṣpādya, sarvamudrābandhāni śikṣayitvā, vajrasamayānyanuprādāt anena śapathahṛdayena|
ayaṁ vajro mahāvajrassarvabuddhairadhiṣṭhitaḥ|
samayavyatikramātkṣipraṁ bhasmīkuryatkulāni tu||
oṁ hana samaya huṁ phaṭ
Mudra
tato hṛdayagrahaṇamudramanuprādāt|
vajramudrādvikaṁ badhvā tarjanyaṅkuśabandhitaṁ|
valitodvalitaṁ kuryādyastu kāryārthacintakaḥ||1||
tasya yuṣmābhiḥ purataḥ sthātavyaṁ kāryasiddhaye|
mā vo jīvitanāśāya bhavetsamayo hyayam||2||
vajrabandhaṁ dṛḍhīkṛtya kuñcitāgryā suyantritaṁ|
sandhāyāṅguṣṭhayugalaṁ pīḍayenmadhyamādvayaṁ||3||
ayaṁ vaḥ samayo hanyād yadiṁ kaścidatikramet|
bandhaṁ samayamudrāyā vajravidyādharasya tu||4||
kaniṣṭhāṅga libandhantu vajramudrādvikasya tu|
pṛṣṭhato'grāṅgu ligrastaṁ parivartya śire sthitaṁ||5||
vajravidyādharābandhaḥ samayā'yaṁ mahātmanaḥ|
yastu krodho nirīkṣeta stheyantasya purastathā||6||
vajrarakṣāṁ dṛḍhāṁ badhvā vajrabandhaṁ tu pīḍayet|
bhaumānāṁ samayo hyeṣa sarvasatvābhirakṣakaḥ||7||
yastu kaścitparitrārthe bandhetkrodhasamanvitaḥ|
rakṣāyai[ya]sya satvasya sthātavyaṁ tasya pṛṣṭhataḥ||8||
vajramudradvikaṁ badhvā vamavajrāgrapīḍitā|
valitodvalitaṁ kṛtvā sphoṭayetkanyasāṅgali||9||
ya[di krodhaṁ samāviśet] prayuñcet samayohya|
tasya yuṣmābhiḥ purataḥ stheyaṁ sarvāgrasiddhaya|| iti||10||
granthitaṁ vajrabandhena dṛḍhantarjanī [yogena]|
madhyamāṅguṣṭhamukhayorvajramudrāṁ parikṣipet||11||
parivartya lalāṭe tu sthāpya yastu samāvhayet|
tasya stheyaṁ puraḥ śaśvad yadi jīvi[taṁ sthāpayed||12 i]ti||
athāsāṁ sakalatrilokahṛdayagrahaṇasamayamudrāṇāṁ samayagrahaṇahṛdayāni bhavanti|
oṁ valitodvalita vajrākarṣaya[huṁ jjaḥ||] vajravalitamudrāyā devākarṣaṇahṛdayaṁ|
huṁ vajrāgra pīḍaya samaya huṁ|| antarīkṣacarāṇaṁ||
oṁ vajramālāgra vaṁ|| māladhāriṇī [nāṁ|]
oṁ vajrabandha haṁ|| bhūcarāṇāṁ|
oṁ vajra pātāla bhaṁja bhaṁja huṁ phaṭ|| pātālanivāsināṁ|
oṁ herūka vajra samaya sarva-duṣṭa samaya mudrā prabhaṁjaka huṁ phaṭ|| sarvamātṝṇāmiti||
atha bhagavān vajrapāṇirbhagavantametadavocat| “ahaṁ bhagavaṁ sarvatathāgatairduṣṭadamaka ityabhiṣiktaḥ, tatsādhvājñāpayaiṣāṁ sarvaduṣṭamaṇḍalabandhānāṁ kathaṁ pratipadyāmi”|
atha bhagavānidamupaśrutya evamāha| oṁ vajra suṁbha nisuṁbha huṁ phaṭ||
atha vajrapāṇirmahābodhisatvaḥ sarvasatvaparitrāṇārthamidaṁ sarvamaṇḍalākarṣaṇahṛdayamabhāṣat|
oṁ vajra samayākarṣaya sarva-maṇḍalān vajra-dhara satyaṁ mātikrama huṁ phaṭ||
vajrāṅkuśadvayaṁ hṛdaye parivartitaṁ|
argāṅkuśīdvayā bāhyamaṇḍalākarṣaṇaṁ paraṁ||
athāsmin bhāṣitamātre sarvamaṇḍalāni sarvataḥ sumerugirimūrdhni bādhyataḥ parivāryāvasthitāni|
atha bhagavān vajrapāṇistāṁ sarvamaṇḍalasanniveśānāhūyaivamāha| “pratipadyata mārṣāḥ prāṇātipātavairamaṇyasamayasaṁgrahaṇam !” iti| atha tairbāhyamaṇḍalasamayasatvairbhagavāṁ vijñapto, “vayaṁ bhagavan mānsāhārā dṛṣṭasatvatayā ojohāreṇa jīvikāṁ kalpayāmaḥ; tadājñāpayatu bhagavān kathamasmābhirjīvitavyam” iti|
atha vajrapāṇirmahābodhisatva imaṁ duṣṭavajrakrodhamabhāṣat| oṁ duṣṭavajrakrodha hana daha paca vidhvaṁsaya vikira sarvaduṣṭasamayamudrāmaṇḍalān bhaṁja bhaṁja marda marda khāda khāda paramantrān vajra samaya huṁ phaṭ||
vajra krodhāṅgulī samyagnakhasandhānaveṣṭite|
sandhayenmukhato gāḍhāṁ mudreyaṁ duṣṭanāśanī||ti||
athāsmin bhāṣitamātre sarvaduṣṭamaṇḍalāni ekadhyībhūtvānekāni vidhvansitāni vikīrṇāni, samayamudrābandhāḥ sphoṭitāḥ| te ca duṣṭasamayasatvā dahyamānāḥ pacyamānā mahānto mahārauravāntāntān khān muñcanto, yena bhagavān mahāvajradharastenāñjalayo badhvaivamāhuḥ| “paritrāyasva bhagavan, yena vayaṁ prāṇān na parityajāmaḥ !”|
atha vajrapāṇiḥ punarapi bhagavantametadavocat| “ājñāpayasva bhagavan kathameṣāṁ duṣṭamaṇḍalānāṁ pratipadyāmi”|
atha bhagavānidamuvāca oṁ nisuṁbha hana daha paca gṛhṇa bandha huṁ phaṭ||
atha vajrapāṇirmahābodhisatva i[maṁ] vajrakrūrakrodhamabhāṣat oṁ mahāvajrakrūrakrodha pātaya sarvaduṣṭamaṇḍalān, vināśaya sarvaduṣṭasamayān, vikira vidhvaṁ[saya spho]ṭaya bhaṁjaya sarvaduṣṭasamayamudrābandhān, gṛh ṇa hana daha paca sarvaduṣṭasamayasatvān, vajra samaya huṁ phaṭ||
athāsmin bhāṣitamātre sarvaduṣṭasamayamudrāmaṇḍalāni punarapyekadhyībhūtvā mahāsāgare prapatitānīti||
atha vajrapāṇirmahābodhisatvaḥ punarapi bhagavantametadavocat| “ahaṁ bhagavatā sarvaduṣṭadamanāyādhyeṣitaḥ| tadeṣāṁ ḍākinīgrahādīnāṁ sarvagrahāṇāṁ kathaṁ pratipadyāmi ?|”
atha bhagavānidamavocat oṁ hana hana vajra huṁ phaṭ||
atha vajrapāṇirmahābodhisatvaḥ punarapi sarvaḍākinyādiduṣṭagrahākarṣaṇahṛdayamabhāṣat oṁ vajrākarṣaya śīghraṁ sarvaduṣṭagrahān vajradharasatyena huṁ jaḥ||
athāsmin bhāṣitamātre ḍākinyādayaḥ sarvaduṣṭagrahāḥ sumerugirimūrdhni bāhyato maṇḍalībhūtvāvasthitā iti||
atha vajrapāṇirmahābodhisatvaḥ tāṁ ḍākinyādīn sarvaduṣṭagrahānāhūyaivamāha| “pratipadyata mārṣāḥ prāṇātipātavairamaṇyaśikṣāsamayasaṁvare; mā vo vajreṇādīptena pradīptenaikajvālībhūtena kulāni nirdaheyam”|
atha te ḍākinyādayaḥ sarvaduṣṭagrahā yena bhagavān tenāñjalim badhvā bhagavantaṁ vijñāpayāmāsuḥ|” vayaṁ bhagavan mānsāśinas, tadājñāpayasva kathaṁ pratipattavyam” iti|
atha bhagavān vajrapāṇimevamāha “pratipadyasva vajrapāṇe eṣāṁ sarvānāṁ mahākaruṇāmutpādyopāyandātum” iti|
atha vajrapāṇirmahākāruṇika idaṁ sarvasatvamaraṇanimittajñānamudrāhṛdayamabhāṣat oṁ vajra pratigṛhaṇa hṛdayamākarṣaya, yadyayaṁ satvo māṁsādatvena mriyate, tadasya hṛdayanniṣkramatu, samaya huṁ jjaḥ||
athāsya mudrābandho bhavati|
vajrabandhaṁ samādhāya bāhubhyāṁ suhṛdaṁ hṛdi|
vajrāṅgulimukhābhyāntu svakakṣau tu samutkarṣed|| iti||
anayā mudrayā bhavadbhiḥ sarvasatvahṛdayānyapakṛṣya bhoktavyānī-”ti|
atha te ḍākinyādayaḥ sarvaduṣṭagrahā huluhuluprakṣveḍitāni kṛtvā svabhavanaṁ gatā iti||
atha bhagavān vajrapāṇiḥ punarapi bhagavantametadavocat| “ahaṁ bhagavadbhiḥ sarvatathāgataiḥ sarvaduṣṭadamaka iti kṛtvādhyiṣṭaḥ| tadājñāpayatu me bhagavān jvarādīnāṁ vyādhīnāṁ kiṅkaromi|”|
atha bhagavānāha oṁ huṁ phaṭ||
atha vajrapāṇirmahābodhisatvaḥ sarvajvarādyākarṣaṇahṛdayamudājahāra oṁ vajra samayānaya sarva-[duṣṭa]-jvarādīnnāśayaṁ huṁ phaṭ||
athāsmin bhāṣitamātre jvarādayaḥ sarve sumerugirimūrdhni bāhyataḥ parivāryavasthitā abhūvan|
atha vajrapāṇistān jvarādīnāhūyaivamāha| “pratipadyata mārṣāḥ satvopaghātavairamaṇyaśikṣāgrahaṇasaṁvare !”| atha ta evamāhu| “vayaṁ bhagavan satvau [jo'pa]hṛtya jīvikāṁ kalpayāmaḥ| tatsādhu bhagavānājñāpayatu kathaṁ pratipadyāmaha” iti|
atha vajrapāṇirmahābodhisatva idaṁ svakarmaviśuddhijñānamudrāhṛdayamudājahāra oṁ vajrakarma viśodhaya sarvāvaraṇāni buddhasatyena samaya hūṁ||
athāsya mudrābandho bhavati|
vajrāñjaliṁ dṛḍhīkṛtya tarjanīdvayakuñcitāṁ|
subandhitasamāṅguṣṭhyayantritā pāpahāriṇī|| iti||
iyaṁ mudrā yasya jvarādisarvavyādhispṛṣṭasya karmato darśayet, tadyuṣmābhirapasartavyaṁ; mā vo jīvitanāśo bhaved” iti| atha ta “evamastv” iti kṛtvā prakrāntā iti||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatānevamāha| “ahaṁ bhagavadbhiḥ sarvāvaraṇanīvaraṇakarmāvaraṇaviśuddhihetoḥ svahṛdayebhyo viniḥsṛṣṭaḥ| tadājñāpayatu me bhagavantaḥ eṣānnarakādīnāṁ sarvāpāyānāṁ kathaṁ pratipattavyam” iti|
bhagavānāha oṁ kṣapaya vajra svāhā||
atha vajrapāṇirmahābodhisatvaḥ rauravādisarvāpāyagaticakrākarṣaṇahṛdamabhāṣat oṁ sarvāpāyakarṣaṇa viśodhana vajrasamaya huṁ phaṭ||
athāsmin bhāṣitamātre rauravamahārauravādayaḥ sarvāpāyasanniveśāḥ sumerugirimurdhni bāhyataḥ parivāryāvasthitāḥ|
atha vajrapāṇirmahābodhisatvaḥ tānapāyabhūmipatitān sarvasatvānāhūyaivamāha|” gṛhṇata mārṣāstriśaraṇagamanasaṅkaṭāt !| eṣa vayaṁ buddhaṁ dharma saṁghaṁ tvaṁ ca śaraṇaṁ gacchāma” iti|
atha vajrapāṇiḥ sarvāpāyasphoṭanahṛdayamudājahāra oṁ vajrapāṇi visphoṭaya sarvāpāyabandhanāni pramokṣaya sarvāpāyagatibhya sarvasatvān sarvatathāgatavajra samaya traṭ||
athāsya mudrābandho bhavati|
vajrabandhaṁ dṛḍhīkṛtya madhyamādvayasandhitā|
caturantyamukhāsaktā pāpasphoṭeti kīrtitā||
atha te tryapāyagaticakrāntarasthitāḥ sarvasatvā vajrapāṇisakāśādimāṁ mudrāṁ dṛṣṭvā, sarvadurgatibhyaścyutvā, bhagavato vairocanasya pādamūle upapannāḥ| te cāpāyā mahāsamudre patitā iti|
atha vajrapāṇirmahābodhisattvaḥ punarapi bhagavantametadavocat| “ahaṁ bhagavannaśeṣānavaśeṣatvadhātuparitrāṇasarvahitasukhānubhavanārtha yāvatsarvatathāgatatvottamasiddhiphalāvāptihetoḥ sarvatathāgatasiddhivajraṁ datvā, sarvatathāgatairadhyiṣṭaḥ| tatsādhu ājñāpayantu me bhaga[vantaḥ] sarvatathāgatā athaiṣāṁ manuṣyāṇāṁ kiṅkaromī-” ti|
atha sarvatathāgatāḥ punaḥ samājamāgamyedamavocan oṁ vajrapāṇi mahā[maṇḍale] praveśaya, sarvān duṣṭaraudrān nivāraya, pāpebhyaḥ pramokṣaya, durdṛṣṭiparyāpannān viśodhaya nāśaya vināśaya ha ha ha ha hūṁ||
atha vajrapāṇiḥ sarvatathāgatājñāvacanamupaśrutya, aśeṣānavaśeṣasatvadhātuparitrāṇasarvahitasukhottamasiddhinimittaṁ yāvat sarvatathāgatajñānābhijñāvāptiphalahetoridaṁ sarvatathāgatamahāvajrasamayabhūtaṁ trilokavijayannāma mahāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ sarvasiddhikaraṁ paraṁ||1||
trilokavijayannāma samayaṁ vajrasaṁbhavaṁ|
buddhabodhipravartāraṁ sarvaduṣṭavināśanaṁ||2||
tatrānena mantraṇa sūtrayet oṁ vajrasamaya sūtraṁ mātikrama||
caturastraṁ caturdvāraṁ catustoraṇaśobhitaṁ|
catuḥsūtrasamāyuktaṁ paṭṭamālāsuśobhitaṁ||1||
sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu|
svacittaṁ vajraratnaistu sūtrayedbāhyamaṇḍalaṁ||2||
tasyābhyantarataḥ prājño vajraratnavibhūṣitaṁ|
caturastraṁ caturdvāramaṣṭastambhasatoraṇaṁ||3||
vajrastambhāgrasaṁstheṣu pañcamaṇḍalamaṇḍitaṁ|
sūtrayenmaṇḍalastatra sūtraṁ raṅgaiḥ prapūrayet||4||
tatrāyaṁ raṅgajāpaḥ oṁ vajracitra samaya hūṁ||
tato madhyasthito bhūtvā vajrācāryaḥ samāhitaḥ|
manasodghāṭayeccaiva vajradvāracatuṣṭayaṁ||
tatrāyaṁ dvārodghāṭanamantraḥ oṁ vajrodghāṭaya samaya praveśaya hūṁ||
sauvarṇe rājate vāpi mṛṇmaye vā sucitrite|
iṣṭake caturastre tu buddhabimbanniveśayet||
tatredaṁ sarvatathāgatākarṣaṇahṛdayaṁ bhavati| oṁ vajra jvālāgnipradīptākarṣaya sarvatathāgatān mahāvajra samaya hūṁ jaḥ||
buddhasya purato vajraṁ jvālāmadhye niveśayet|
jvālāmadhye likhed ratnaṁ padmaṁ viśvāyudhantathā||
athāsāṁ vajrasamayamudrāṇāṁ niveśahṛdayāni bhavanti|
hūṁ satvavajra jvālāmāla hūṁ phaṭ||
oṁ ratnavajra jvālāmāla hūṁ traḥ||
oṁ dharmavajra jvālāmāla hūṁ hrīḥ||
hūṁ karmavajra jvālāmāla hūṁ haḥ||
vajravegena niḥkramya buddhasya puratastathā|
saṁlikhedvidhivatprājño vajrahuṁkāramaṇḍalam||
tatredaṁ vajravegahṛdayaṁ bhavati oṁ vajravegākrama hūṁ||
evaṁ vajradhātvādiṣu sarvamaṇḍaleṣu sūtramākramya, sarvato gacchediti||
athāsya mudrā bhavati|
manotkṣipya rekhāttu vajrasūtramathāpi vā|
praviśanti kramatvāpi bhramyate samayānna saḥ||1||
tatra madhye mahāsatvaṁ va [jrapā]ṇiṁ samālikhet|
mahānīlotpalarucaṁ vajra-hūṁ-kārasaṁgrahaṁ||2||
īṣad daṁṣṭrākarālāsyaṁ saroṣahasitānanaṁ|
pratyālīḍhasa[mākrāntaṁ jvā]lāmālākulaprabhaṁ||3||
vāmapādasamākrāntastena kārya maheśvaraḥ|
dakṣiṇaṁ tu likhetpādamumāstanabharasthitaṁ||4||
tatrāsya hṛda[yaṁ bhavati hūṁ||]
tasya pārśveṣu sarveṣu vajrakrodhānniveśayet|
kruddhadaṁṣṭrākarālāṁstu jvālāmālākulaprabhān||
athaiṣāṁ hṛdayāni bhavanti|
[hūṁ||
oṁ vajrasatva-] krodha hūṁ phaṭ||
oṁ vajrakrodhākarṣaya hūṁ phaṭ||
oṁ vajrakāma krodha rāgāya hūṁ phaṭ||
oṁ vajratuṣṭikrodha sādhu sādhu hūṁ phaṭ||
vajravege[na cā] kramya dvitīyaṁ maṇḍalottamaṁ|
tatrā vajrābhiṣekaṁ tu likhetkrodhaiḥ parivṛtaṁ||
athaiṣāṁ hṛdayāni bhavanti| traḥ||
oṁ vajrabhṛkuṭi krodha hara hara huṁ phaṭ||
oṁ vajrasūrya mahājvālāmāla krodha jvālaya sarva huṁ phaṭ||
oṁ vajra krodha ketu dehi huṁ phaṭ||
oṁ vajrāṭṭahāsa krodha haḥ haḥ haḥ haḥ huṁ phaṭ||
vajravegena cākramya tṛtīyaṁ maṇḍalāttamaṁ|
vajrasenaṁ samālekhyaṁ vṛtaṁ krodhairmahātmabhiḥ||
athaiṣāṁ hṛdayāni bhavanti|
hrīḥ||
oṁ vajradharma krodha vināśaya viśodhaya huṁ phaṭ||
oṁ vajratīkṣṇa krodha cchinda cchinda huṁ phaṭ||
oṁ vajrahetu krodha praviśa praveśaya maṇḍalaṁ sarvā huṁ phaṭ||
oṁ vajrakrodha bhāṣa vada vada huṁ phaṭ||
vajravegena cākramya caturathaṁ maṇḍalottamaṁ|
vajrāveśaṁ samālekhyaṁ vajrakrodhagaṇairvṛtaṁ||
tatraiṣāṁ hṛdayāni bhavanti|
aḥ||
oṁ vajrakarma||
oṁ vajrakavaca krodha rakṣa rakṣa huṁ phaṭ||
oṁ vajrayakṣa krodha khāda khāda huṁ phaṭ||
huṁ vajrakrodha muṣṭi sādhaya samaya huṁ phaṭ||
maṇḍalasya tu koṇeṣu yathāvadanupūrvatā|
vajradhātuprayogeṇa guhyapūjāṁ samālikhet||
athāsāṁ hṛdayamudrā bhavanti|
oṁ vajralāsye rāgaya hūṁ phaṭ||
oṁ vajramāle'bhiṣiñca huṁ phaṭ||
oṁ vajragīte gāda gāda hūṁ phaṭ||
oṁ vajranṛtye vaśīkuru huṁ phaṭ||
vajravegena niḥkramya bāhyamaṇḍalamuttamaṁ|
tatra koṇeṣu kartavyaṁ pūjādevīcatuṣṭayaṁ||
athāsāṁ hṛdayamudrā bhavanti|
oṁ vajradhūpapūjāspharaṇasamaye huṁ phaṭ||
oṁ vajrapuṣpapūjāspharaṇasamaye huṁ phaṭ||
oṁ vajrālokapūjāspharaṇasamaye huṁ phaṭ||
oṁ vajragandhapūjāspharaṇasamaye huṁ phaṭ||
aṅkuśādyāstu kartavyā dvāramadhyacatuṣṭaye|
bāhyamaṇḍalasaṁstheṣu bāhyavajrakulāni tu||
athāsāṁ hṛdayamudrā bhavanti|
oṁ vajrāṅkuśa mahākrodhākarṣaya sarvasamayān hūṁ jjaḥ||
oṁ vajrapāśa mahākrodha praveśaya sarvasamayān huṁ hūṁ||
oṁ vajrasphoṭa mahākrodha bandha bandha sarvasamayān huṁ vaṁ||
oṁ vajrāveśa mahākrodhāveśaya sarvasamayān huṁ aḥ||
Initiation into the mandala
athātra trilokavijayamahāmaṇḍale praveśavidhivistaro bhavati|
tatrādita eva tāvatsvayaṁ vajrā [cāryo va]jrakodhaterintirimudrāṁ badhvā praviśet| praviṣṭvā sarvatathāgatāṁ vijñāpayet| “ahaṁ bhagavantastathāgatāḥ krodhavaśaṁ yāsyāmi [nigrahītavyāṁ] nigrahīṣyāmi saṁgrahītavyāṁ saṁgrahīṣyāmi| tanme bhagavanta ājñāpayantu, kathaṁ pratipadyāmī” ti kṛtvā, vajrakrodhaterintirimudrāṁ sva [hṛdaye ya]thāvatsthāpya, vajrāṅkuśādibhiḥ karmāṇi kṛtvā, punaḥ sarvasamayamudrāṁ bandhayet; tataḥ sarve sānnidhyaṅkalpayanti| tato guhyapūjācatuṣṭayaṁ kṛtvā tathā dhūpādibhiśca||
tato vajraśiṣyāṁ praveśayedanena vidhinā svayaṁ vajrācāryo vajrakodhatirintirimudrāṁ badhvā, śiṣyāya bandhayedanena hṛdayena oṁ gṛṇha vajra samaya huṁ vaṁ||
tato nīlavastrāntarīyanīloṣṇīṣāvabandhaśirāḥ, nīlaraktakena mukhaṁ badhvā, praveśayedanena mantreṇa oṁ vajra samayaṁ praviśāmi|| tataḥ praveśya vajrāveśasamayamudrayāsyāveśamutpādayedanena hṛdayena vajrāveśa aḥ||
tataḥ samāviśati| tenāveśena sarvatathāgatairadhiṣṭhyate| sarvaṁ cātītānāgatapratyutpannannimiṣādeva jānāti| avadhyaśca bhavati sarvasatvebhyaḥ, adhṛṣyaḥ| huṁkāreṇa ca sarvasatvanigrahānugrahasamarthībhavati| vajrapāṇiścāsya nityaṁ sarvakāryāṇi sādhayatīti||
tataḥ śapathahṛdayaṁ dadyāt| tato yathāvat mukhabandhaṁ muktvā, mahāmaṇḍalaṁ darśayet| maṇḍale dṛṣṭamātre tu sarvapāpairvimucyate, sakalatrilokavijayasamartho bhavati| huṁkāreṇa ca mahādevādisarvadevākarṣaṇapraveśanabandhanavaśīkaraṇapātanakṣamo bhavati| sarvatathāgatādhiṣṭhānācca vajrapāṇirmahābodhisatvaḥ satatānuddhaḥ svakīyāḥ siddhīrdadāti||
tato'sya vajrābhiṣekeṇābhiṣicya, tīkṣṇasvavajracinhaṁ yathāvat pāṇibhyāṁ dātavyamanena mantreṇa oṁ vajrapāṇi vajrakarmakaro bhava||
tato vajranāmābhiṣekandadyādanena mantreṇa| oṁ vajrakrodha tvāmabhiṣiṁcāmi vajranāmābhiṣekataḥ hevajra nāma|| tato yasya yannāma kuryāt tasya heśabdaḥ prayoktavya iti||
tato jñānānyutpādayet|
vajrabimbaṁ samālikhya hṛdi vālākulaprabhaṁ|
vajrakrodhasamāpattyā sarva āveśayejjagat||1||
vajraratnaṁ lalāṭe tu samālikhya tathaiva ca|
vajrakrodhasamāpattyā sarvasatvān vaśannayet||2||
vajrapadmaṁ gale kṛtvā jvālāmālākulaprabhaṁ|
vajrakrodhasamāpattyā sarvasatvāṁ sa nāśayet||3||
satvavajraṁ pratiṣṭhāpya mūrdhni jvālākula[prabhaṁ]|
vajrakrodhasamāpattyā rakṣet sarvamidaṁ jagat||4||
athāsāṁ jñānamudrāṇāṁ hṛdayāni bhavanti|
huṁ satva vajra krodhāviśa aḥ||
ho ratna [vajrakrodha] traḥ||
huṁ dharma vajrakrodha phaṭ||
haṁ karma vajrakrodha rakṣa||
Mudra
tato devādyākarṣaṇamudrājñānaṁ śikṣayet|
vajrāṅkuśaṁ samā[likhya tāle hūṁka]rasaṁjñitaṁ|
aṅgulīṁ cālayetkruddho devākarṣaṇamuttamaṁ||1||
vajrāṅkuśaṁ samālikhya svapādatalamadhyataḥ|
liṅgamākramya tenaiva de[vā samākarṣe]d dhruvaṁ||2||
vajrāṅkuśaṁ samālikhya svameḍhre tu samutthite|
cālayaṁstu samākarṣedumādyāḥ sarvayoṣitaḥ||3||
vajrāṅkuśaṁ samālikhye gude [ ]kude tathā|
tenākramīta yaṁ devaṁ tasyākarṣaṇamuttamaṁ||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajra krodhāgrākarṣaya huṁ phaṭ||
oṁ vajra kramāṅkuśakrodhākarṣaya huṁ phaṭ||
oṁ vajra krodhadaṇḍāgrākarṣaya huṁ phaṭ||
oṁ vajrakrodhāsanāgacchākarṣayāmi te vajra samayamanusmara huṁ phaṭ||
tataścaturvidhamudrājñānaṁ śikṣayet|
pratyālīḍhaṁ samāsthāya vajrāveśaprayogataḥ|
kṣaṇāddhuṁkāramātreṇa sarvamāveśayejjagat||1||
vajravācā vadetsamyag caturhuṁkārasaṁyutaṁ|
hṛdayaṁ sarvabuddhānāṁ sarvamapyānayeddhruvaṁ||2||
vajrakrodhasamāpattyā vajrakrodhāgradṛṣṭitaḥ|
mārayeta jagatsarva vajrahuṁkārayogataḥ||3||
manasā varmayetkāyamātmanastu parasya vā|
mahākavacayogena rakṣetsarvamidaṁ jagad|| iti||4||
athaiṣāṁ hṛdayāni bhavanti|
oṁ vajra krodha kāyāveśaya huṁ aḥ||
oṁ vajra vidyottama mahākrodhānaya ho bhagavan vajra huṁ phaṭ||
oṁ vajra krodha dṛṣṭi hana daha paca vināśaya huṅkāreṇa pātaya vajra samaya huṁ phaṭ||
oṁ manodṛḍha vajra kavaca krodha rakṣa huṁ phaṭ||
tataḥ sarvasatvamudraṇamudrājñānaṁ śikṣayet|
vajrakrodhasamāpattyā yasya yasya pariṣvajet|
vajrahuṁkārajāpena mudrito bhavate sa tu||1||
saṁlapanmahatā vācā ṭṭakki hūṁ phaṭ sakṛdvadet|
yasya kruddhaḥ sa dīptena vajreṇābhihato bhavet||2||
vajradṛṣṭayā nirīkṣedvai vajrakrodhasamādhinā|
yasya yasya tu satvasya so so maraṇamāpnuyāt||3||
manasā mārayāmīti vajraṁ hṛdi tu bhāvayet|
huṁkāreṇaiva sarveṣāṁ mudrayatyabhitaḥ svayam|| iti||4||
yasya satvasya yenaiva manasā mudrayatyasau|
ābhirmudrābhirabhyartha sarvakarmāṇi sādhayed|| iti||5||
athaiṣāṁ hṛdayāni bhavanti|
ṭakki aḥ||
ṭakki jjaḥ||
ṭakki huṁ||
ṭakki haṁ||
ekaikayā tu mudrayā caturṣu karmasu catvāri mudrāhṛdayāni prayuñcediti||
tato rahasyakrodhamudrājñānaṁ śikṣayet|
sarvāṅgataḥ pariṣvajya huṁkāramasya yojayet|
dvayendriyasamāpattyā tasya naśyeta jīvitaṁ||1||
cumbaṁstu daśanairoṣṭhaṁ gṛhya huṅkārayogataḥ|
dvayendriyasamāpattyā yasya tasya mukhaṁ patet||2||
huṁ-kāraṁ yaḥ prayuñjīta sukhaṁ hyanubhavannasau|
dvayendriyasamāpattyā yasya so duḥkhamāpnuyāt||3||
huṁkāraṁ yaḥ prayuñjīta sarvāṅgena tu pīḍayan|
dvaye[ndriyasa]māpattyā tasya sarvatanuḥ pated|| iti||4||
athātra hṛdayāni bhavanti|
huṁ aḥ||
huṁ jjaḥ||
huṁ hoḥ||
huṁ haṁ||
tatastrilokavijayamahāmaṇḍalasamayatatvamudrājñānaṁ śikṣayet|
vajradhātuprayogeṇa buddhānusmṛtimān bhavet|
yastu satvahitārthāya sa tu buddhatvamāpnuyāt||1||
maheśvaramumāṁścaiva bhūmau likhya tathākramet|
yathālekhyānusāreṇa satvamudrāṁ samādhayet||2||
anayā baddhamātrayā trilokavijayī sa tu|
siddhavidyo bhavetkṣipraṁ bajrahuṁkārasannibhaḥ||3||
jvālāmaṇḍalamadhyasthā yathā lekhyānusārataḥ|
kāyavākcittavajraistu satvamudrāstu bandhayet||4||
athāsāṁ karma vakṣyāmi vajrakarmamanuttaraṁ|
buddhānusmṛtisaṁsiddhaḥ śīghraṁ buddhatvamāpnuyād || iti||5||
trilokavijayāṁ badhvā trilokavijayī bhavet|
vajrāyuḥ sarvagāmī tu vajrahuṁkārasannibhaḥ||6||
vajrābhiṣekā rājyatvaṁ lokaiśvaryaṁ sudharmiṇī|
karmavajramahākrodhā vajrakarmakarī bhavet||7||
satvakrodhā mahādāḍhryaṁ krodhāṅkuśyā samāvhāna|
rāgayetkrodharāgā tu sādhukrodhā tu tuṣṭidā||8||
bhṛkuṭyā nāśayetsarvaṁ krodhasūryā sutejatāṁ|
ketukrodhā haredarthān aṭṭahāsā tu mārayet||9||
dharmakrodhā hared dharmān cchindedvai krodhavajrayā|
hetukrodhā hared duḥkhān vāggharet krodhabhāṣayā||10||
karmakrodhā sukarmāṇi kuryād rakṣāṁ tu rakṣayā|
krodhayakṣā ripuṁ khādet krodhamuṣṭistu siddhidā|| iti||11||
atha vajrasamayamudrābandhī bhavati|
vajra[dvikasa]mudbhūtāḥ samayāgryāstu kīrtitāḥ|
tāsāṁ bandhaṁ pravakṣyāmi krodhabandhamanuttaraṁ||1||
bāhuvajraṁ samādhāya kaniṣṭhāṅkuśaṁ bandhitā|
trilokavijayā nāma tarjanīdvayatarjanī||2||
tathaivāgryā mukhāsaṁgānmaṇistu pravikuñcitā|
samotthamadhyapadmā tu madhyāgryadvayavarjite||ti||3||
tarjanīdvayavajrā tu dakṣiṇāṅkuñcitāṅkuśī|
tayaiva grastahuṁkārā sādhukārā tathava hi||4||
dvyagrā saṁsthā bhṛkuṭyāntu hṛdi sūryāgramaṇḍalā|
prasāritabhujā mūrdhni tarjanīmukhahāsinī||5||
tarjanīnakhasaṁsaktā kośamuṣṭistu dakṣiṇā|
samamadhyāgryotthacakrā tu mukhataḥ praviniḥ sṛtāḥ||6||
tarjanīmadhyavajrā ca grīvā veṣṭitatarjanī|
agryādhikamahādaṁṣṭrā grastāgrā vajrā muṣṭine-||ti||7||
vajralāsyādisandhīnāṁ mudrāstā eva huṁkṛtāḥ|
dharmamudrāstu tā eva huṁkāraiḥ sahitāḥ punaḥ||8||
atha vajrasamayadharmamudrā bhavanti|
huṁkāro buddhavajribhyāṁ traḥkāro vajragarbhataḥ|
hrīḥkāro vajrasenasya aḥkāro vajraviśvana|| iti||
[ataḥ paraṁ dharmamudrāḥ samāsata evaṁ bhavanti|]
huṁ heḥ trāṁ taṁ, hi hīḥ deḥ haḥ, dhik khīḥ hūṁ graṁ, kṛ vaṁ dṛ aḥ|
dharmamudrā susiddhāstu vajrakrodhagaṇasya hi|| iti||
tato vajrasamayakarmamudrā bhavanti|
krodhamuṣṭiṁ dvidhīkṛtya vajragarvādiyogataḥ|
karmamudrāḥ samāsena mahavajrakule smṛtāḥ||1||
yasyā [ya]syāstu mudrāyā yadyatpārśvaṁ ca karmaṇaḥ|
tatra tatra tu vai veṣṭya tāṁ tāṁ mudrāṁ prayojayet||2||
sarvamudrāvidhiḥ||
athātra trilokavijayama[hāmaṇḍala]sādhāraṇamudrābandho bhavati|
trilokavijayā mudrā vajrāgrasamayasya tu|
vajrahuṁkāramantrasya sarvasiddhipradā kṣaṇāt||1||
kaniṣṭhāgryāṅkuśairbandhedvajrau dvāvadharottarau|
samayāṅkuśamudreyaṁ sarvamākarṣayetkṣaṇāt||2||
sarvavidyottamānāṁ tu trilokavijayā smṛtā|
[ghātanī caiva] sarvasya sarvakarmakarī tathā||3||
dvivajrāgryāṅgulī samyaksandhāya susamāhitaḥ|
utthāpayenmṛtaṁ sarva vajrottiṣṭheti saṁjñitā||4||
dvivajrāgryāṅgulī samyak vajrabandhena bandhayet|
parivartya sthāpenmūrdhni āyurārogyavardhanī||5||
vajrabandhaṁ dṛḍhīkṛtya samāṅguṣṭhapraveśitā|
tarjanī dṛḍhaṁ saṁkocā valitā pādakarṣaṇī||6||
trilokavijayāṁ badhvā yasya bimbaṁ samākramet|
vāmapādena taṁ satvaṁ māsādardhena siddhyati||7||
vajramudrādvikaṁ badhvā tāḍayeta parasparaṁ|
yasya vai rātvakāyaṁ tu samāviṣṭastu tāḍayet||8||
vajramudrādvikaṁ badhvā kavacaṁ svaṁ parasya vā|
granthanan tarjanībhyāṁ tu rakṣā bhavatī śāśvatī||9||
vajrabandhaṁ tale kṛtvācchādayetkruddhamānasaḥ|
gāḍhamaṅguṣṭha [vajreṇa] siddhyedvajrakulaṁ mahat||10||
satvavajraṁ dṛḍhīkṛtya dvyaṅguṣṭhagrastamadhyame|
kaniṣṭhā vajramukhato tīkṣṇa[āntu samaya]grahāṁ||11||
vajramudrādvikaṁ badhvā kuñcitāgryā nibandhitaṁ|
valitodvalitaṁ kurvan devākarṣaṇamuttamaṁ||12||
vajrabandhaṁ dṛḍhīkṛtya kuñcitāgryā suyantritaṁ|
sandhāyāṅguṣṭhayugalaṁ pīḍya madhye'ntarīkṣiṇāṁ||13||
kaniṣṭhāṅgulimadhyantu vajramudrādvikasya tu|
pṛṣṭhato'gryāṅguligrastaṁ parivartya khacāriṇāṁ||14||
vajrarakṣāṁ dṛḍhīkṛtya vajrabandhaṁ tu pīḍayet|
bhaumānāṁ samayo hyeṣa sarvakṛd duratikramaḥ||15||
vajramudrādvikaṁ badhvā vāmavajrāgryapīḍitā|
antyāṅgulisamāsphoṭā pātātākarṣaṇī tviyaṁ||16||
granthitaṁ vajrabandhena dṛḍhantarjanikādvayaṁ|
madhyamāṅguṣṭhavajraṁ tu duṣṭamudrāprabhañjakaṁ||17||
vajramudrādvayaṁ badhvā hṛdi sthāpya samāhitaḥ|
pīḍayetkrodhamuṣṭiṁ tu bāhyamaṇḍalanāśanī||18||
vāmavajrāṅguliṁ gṛhya dakṣiṇākuñcitāgryayā|
āsphoṭayaṁ susaṁkruddhaḥ sumerumapi pātayet||19||
vāmavajrāṅguliṁ gṛhya dakṣiṇāgryāṅku śena tu|
ākarṣayatsusaṁkruddho grahāṁ sarvān vaśannayet||20||
vajrabandhaṁ samādhāya bāhubhyāṁ sudṛḍhaṁ hṛdi|
vajrāgryābhyāṁ svakukṣau tu kuśaṁstu hṛdayaṁ hṛdi||21||
a[gryāṅgu]limukhābhyāṁ tu pīḍayetkruddhamānasaḥ|
aṅguṣṭhadvayamūlantu jvarākarṣaṇamuttamaṁ||22||
vajrāñjaliṁ dṛḍhīkṛtya tarjanīdvaya [kuñcitā]|
susandhitasamāṅguṣṭhayantritā pāpahāriṇī||23||
agryāṅgu lidvayaṁ badhvā vajramudrādvikāntarāt|
samutkṣipet kṣaṇādūrdhvaṁ patitotkṣe[pakottamaṁ]||24||
vajrabandhaṁ dṛḍhīkṛtya madhyamāmukhasandhitā|
caturantyamukhāsaṅgāt pāpaṁ sphoṭayati kṣaṇāt||25||
atha sarvatathāgatamaṇḍala[sādhana]mudrābandho bhavati|
sūtrayanmaṇḍalaṁ pūrva vajramudrāgraheṇa tu|
sūtraṁ tu dhārayetpaścāt yathāvat sūtraṇaṁ smṛtaṁ||1||
susandhitasamāgryantu vajramudrādvikasya tu|
kṛtvā tu sarvaraṅgāṇi dīptadṛṣṭyā samāvhayet||2||
dvivajrāgryāṅgulī samyak sandhāyottānato dṛḍhaṁ|
vivārayeta saṁkruddho dvāroddhāṭanamuttamam|| iti||3||
atha sarvavajrakulasarvamudrāsādhanaṁ bhavati|
pratyālīḍhakṛtiṅkṛtvā krodhavācā pravartayan|
krodhadṛṣṭyā tu saṁkruddhaḥ sarvakarmāṇi sādhayed|| iti||
sarvatathāgatavajrasamayānmahākalparājāt trilokavijayamahāmaṇḍalavidhivistaraḥ samāptaḥ||
CHAPTER 7
KRODHA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA
Emanation of deities form samadhi
atha bhagavān punarapi vajradhāraṇīsamayasaṁbhavavajrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ sarvavajriṇi vajramāte ānaya sarva vajrasatyena hūṁ jjaḥ||
athāsyāṁ bhāṣitamātrāyāṁ vajrapāṇihṛdayātsa eva bhagavān vajrāpāṇiḥ vajrapāṇisadṛśasarvātmabhāvāḥ samantajvālāgarbhā vajrakrodhasamayamudrā devatā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvatathāgatārthān niṣpādya, bhagavato vajrasatvasya guhyabhāryatāpracchādanārtha kāyavākcittavajramudrābimbāni bhūtvā, bhagavato vairocanasya trilokavijayamahāmaṇḍalayogena candramaṇḍalāśritā bhūtvedamudānamudānayiṁsuḥ|
aho hi sarvabuddhānāṁ guhyajñānamanuttaraṁ|
yat tathāgatasaukhyārthaṁ bhāryātvamapi kurvate||ti||
hīḥ||
Delineation of the mandala
atha vajrāpāṇiḥ punarapi svakulasamayamudrāmaṇḍalavajrasamayaguhyannāmamabhāṣat|
athātaḥ saṁpravakṣyāmi vajramaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ krodhaguhyamiti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
pañcamaṇḍalasaṁstheṣu guhyamudrānniveśayet||2||
vajramaṇḍalamadhye'smiṁ buddhabimbanniveśayet|
buddhasya krodhasamayān yathāvattu likhedbudhaḥ||3||
vajravegena niḥkramya vajrapāṇestu maṇḍalaṁ|
tatra madhye likhet tiryak śūlavajraṁ pratiṣṭhitaṁ||4||
jvālāmadhye likhet tasya yathāvadanupūrvaśaḥ|
vajraṁ vajrāṅkuśaṁ caiva vāṇaṁ tuṣṭistathaiva ca||5||
vajra[vege]na cākramya dvitīyaṁ maṇḍalottamaṁ|
vajraratnaṁ likhet caiva cakramadhye pratiṣṭhitaṁ||6||
vajrabhṛkuṭimadhye [vajrasūryaṁ ta]thā dhvajaṁ|
dantapaṁktī tathā vajraitasya pārśveṣu saṁlikhet||7||
vajravegena cākramya tṛtīyaṁ maṇḍa[lottamaṁ|
vajrapadmaṁ likhed divyaṁ padmamadhye prati]ṣṭhitaṁ||8||
jvālāmadhye likhetpadmaṁ khaṅgaṁ cakrantathaiva ca|
vajrajivhāṁ yathāvat tu tasyāḥ pārśveṣu sa[rveṣu||9||
vajravegena cākramya caturtha maṇḍalotta]maṁ|
tiryagvajre likhed vajraṁ vṛtaṁ vajrairmahāprabhaiḥ||10||
tasyāḥ pārśveṣu sarveṣu sarvajvālākulaprabhāḥ|
[viśvavajraṁ sukavacaṁ vajradaṁṣṭramuṣṭiṁ likhet||]11||
koṇeṣu bāhyasaṁstheṣu yathāvattu likhennayaṁ|
ataḥ paraṁ pravakṣyāmi mudrāvidyāḥ samāsataḥ||12||
[siḥ||
oṁ vajrakrodhasamaye siḥ||
oṁ vajra]roṣāṅkuśyānaya sarva siḥ||
oṁ vajraroṣe kāmavajriṇi vaśaṁ me ānaya hi siḥ||
oṁ vajratuṣṭi[krodhe toṣya sarvāṇi siḥ||
vajrasiṁkārama]ṇḍale||]
jiḥ||
oṁ vajrabhṛkuṭikrodhe hara sarvārtha jiḥ||
oṁ vajrajvālāmālaprabhe mahākrodhā[gni jvālaya sarva viroṣe jiḥ||
oṁ vajra]dhvajāgrakeyūramahākrodhe dehi me sarvaṁ jiḥ||
oṁ vajrāṭṭahāsani hasa hasāṭṭāṭṭahāsena [māraya jiḥ||
vajrajiṁkāramaṇḍale||]
diḥ||
oṁ vajraśuddhakrodhe hana māraya duṣṭān diḥ||
oṁ vajratīkṣṇakrodhecchinda vajrakośena sarvān diḥ||
oṁ [vajrahetumahā krodhe praveśa cakra praveśaya sarvān] diḥ||
oṁ vajrajivhe mahākrodhabhāṣe vācaṁ muñca diḥ||
vajradiṁkāramaṇḍale||]
nhiḥ||
oṁ sarva mukhe [karmavajriṇi mahākrodhe kuru sarvān nhiḥ||
oṁ vajra] kavacakrodhe rakṣa māṁ nhiḥ||
oṁ vajracaṇḍakrodhe mahāyakṣiṇi vajradaṁṣṭrākarālabhīṣaṇi bhīṣā[paya nhiḥ||
oṁ vajrakrodhe muṣṭibandha nhiḥ||
vajranhiṁ]kāramaṇḍale||]
tataḥ koṇamaṇḍaleṣu vajranṛtyaguhyapūjāvidyāhṛdayāni bhavanti|
vajra hūṁ rkhne||
vajra hūṁ ghūṁ||
vajra hūṁ rte||
vajra hūṁ steṁ||
bahiḥkoṇeṣu tūryapūjāhṛdayāni bhavanti|
vajra tī te||
vajra ṭaṁ ṭaḥ||
vajra dhā dhū||
vajra dhau dhaḥ||
dvārapālānāṁ pūjāhṛdayāni bhavanti|
vajra jaḥ jjaḥ||
vajra hūṁ hūṁ||
vajra vaṁ vaṁ||
vajra aḥ aḥ||
Initiation into the mandala
athāsmin vajrakulaguhyamaṇḍale praveśavidhivistaro bhavati|
tatrādita eva tāvat trilokavijayamahāmaṇḍalapraveśavidhinā praviśya, vajraguhyavajrakulasamayamudrāpratimudropamudrājñānamudrābhiḥ vajradharapūjārtha nṛtyopahāraḥ kartavya iti|
tatredaṁ nṛtyapratinṛtyopanṛtyajñānanṛtyopahāramudrājñānaṁ bhavati|
[tatrādita eva vajradhātusaṁgrahahṛdayaṁ vajragītena gāyan sarvatathāgatānāṁ stotropahāraṅkṛtvā, vajrācāryeṇa satvavajrimudrā sphoṭayitavyā, tato yathā pra[viṣṭa]mudrābhiḥ samāviśanti|
vajranṛtyaprayogeṇa vajrakrodhāṅgulidvayaṁ|
vajrahuṁkāramudrāṁ tu hṛdaye tu nibandhayet||1||
tatastu nṛtyavidhi[nā vajra]krodhāṅkuśena tu|
ākarṣayat sarvabuddhān vajravāṇāṁ parikṣipet||2||
vajravāṇaparikṣepād vajratuṣṭyā tu sādhayet|
muktvā mudrāṁ yathā[vidhi]tālayā caiva bandhayet||3||
anena pūjāvidhinā vajrapāṇintu toṣayet|
tuṣṭaḥ sat sarvakāryāṇi sādhayed rucitaḥ kṣaṇāt||4||
tatraitāni nṛtyahṛdayāni bhavanti|
siddh ya vajra||
ānaya vajra||
rāgaya vajra||
sādhu vajra||
tataḥ pratinṛtyopahāraḥ kartavyaḥ|
tathaiva nṛtyan vāmāṁ tu gṛhya dakṣiṇamuṣṭinā|
parivartya lalāṭo tu niveśyāgryā mukhena tu||1||
tathaiva nṛtyaṁ sūryāntu parivarta samāvhayet|
vajraketuṁ samutkṣipya hased vajrāṭṭahāsayā||2||
anena pūjāvidhinā rājādīn sarvamānuṣān|
vaśitvācca sutejastvād dānāccāśācca toṣayet||3||
tatraitāni pratimudrāhṛdayāni bhavanti|
āhi vajra||
jvālaya vajra||
dehi vajra||
hasa hasa vajra||
tathaiva nṛtyaṁ muktvā tu samakuḍmalasandhite|
agrāṅgulī hṛdi sthāpya namedāśayakaṁpitaiḥ||1||
tathaiva nṛtyaṁ chinded vai vajrakośena nāśakān|
alātacakrabhramayā bhrāmayeccakramaṇḍalan||2||
gāyan vai vajravācā tu pūjayed vajrapāṇinaṁ|
anena pūjāvidhinā sarva bhavati śāśvataṁ||3||
tatraitānyupamudrāhṛdayāni bhavanti||
kāmaya vajra||
cchindaya vajra||
bhrāmaya vajra||
brūhi vajra||
vajrakrodhāṅgulī samyaguttānamukhasandhitā|
parivartya tathoṣṇīṣe tarjanī mukhasaṁsthitā||1||
vajrakarmaprayogeṇa sarvakāryāgramaṇḍalaṁ|
darśayan nṛtyavidhinā hṛdaye pratiśāmayet||2||
tathaiva nṛtyavidhinā vajrarakṣāṁ tu bandhayet|
vajradaṁṣṭre samādhāya vajramuṣṭyā tu pīḍayet||3||
anena pūjāvidhinā sarvakarmakṣamo bhavet|
kṛtvā caturvidhāṁ pūjāṁ mudrāṁ muñced yathāvidhir|| iti||4||
tatraitāni hṛdayāni bhavanti|
nṛtya vajra||
rakṣa vajra||
khāda vajra||
bandha vajra||
tataḥ krodhaguhyamudrājñānaṁ śikṣayet|
vajraṁ gṛhya tu pāṇibhyāṁ sphoṭayet kruddhamānasaḥ|
yasya nāmnā tu hṛdayaṁ sphuṭet tasya janasya hi||1||
adhoṣṭhaṁ daśanairgṛhya yasya nāmnā tu pīḍayet|
śirastasya sphuṭecchīghraṁ yadyājñāṁ samatikramet||2||
vajrakrodhamahādṛṣṭyā cakṣuṣī tu nimīlayet|
nirīkṣat yasya nāmnā tu sphuṭet etasya cākṣiṇī||3||
vajrakrodhasamāpattyā hṛdayaṁ svayamātmanā|
pīḍayed vajrabandhena tasya cittaṁ parisphuṭed|| iti||4||
tatraitāni hṛdayāni bhavanti|
hu vajrasphoṭa ṭhaḥ||
hu mukhavajra ṭhaḥ||
hu vajranetra ṭhaḥ||
hu manovajra ṭhaḥ||
tato mahāvajrakulaguhyamudrājñānaṁ śikṣayet| tatra prathamaṁ tāvanmahāmudrābandho bhavati|
kaniṣṭhāṅkuśabandhena vajrakrodhānniveśayet|
vāmatriśūlapṛṣṭhe tu trilokavijayā smṛtā||1||
suprasāritavāmāgryā tathaivottānavārijā|
parivartya tathā caiva vāmavajrā pratiṣṭhite||ti||2||
vajrabandhantale kṛtvā cchādayetkruddhamānasaḥ|
gāḍhamaṅguṣṭhavajreṇa krodhaterintiriḥ smṛtā||3||
kuñcitāgryāṅkuśī caiva tarjanīmukhavajriṇī|
sādhukārā tathāgryābhyāṁ agravajrā mukhasthitā||4||
hṛdaye sūryasaṁdarśā samāgryā mūrdhni saṁsthitā|
parivartya smitasthā tu samāgryā kuḍmalā tathā||5||
khaṅgamuṣṭigrahadvābhyāmagryā cakrā nibandhanaḥ|
samāgryā mukhatoddhāntā tarjanī saṁprasāritā||6||
tarjanī gale bandhā tu tābhyāṁ daṁṣṭrā mukhasthitā|
gāḍhamuṣṭinibandhāśca mahāmudrāḥ prakalpitā||7|| iti||
atha vajrakulaguhyasamayamudrābandho bhavati|
guhyamuṣṭisamudbhūtāḥ samayāgryaḥ prakīrtitāḥ|
tāsāṁ bandhaṁ pravakṣyāmi vajra[bandha]manuttaraṁ||1||
hṛdisthā valitā pārśve vāṇākarṣā tu vāmataḥ|
hṛdayācca samuddhāntā bhṛkuṭiḥ parivartya vai||2||
sūryamaṇḍalasaṁdarśā mūrdhni bāhuprasāritā|
parivartya smitasthā tu mukhamadhyasusaṁsthitā||3||
kośagrapraharākārā cakranikṣepadarśikā|
mukhataśca samuddhāntā mūrdhni kāyāgramaṇḍalā||4||
skandhayorhṛdi pārśvābhyāṁ vajrarakṣākṛtistathā|
daṁṣṭrāsaṁsthānayogācca gāḍhamuṣṭinipīḍitā||5||
bāhyamaṇḍalamudrāstu bandheccihnānusārataḥ|
samayā vajrabandhena tathāsyā vajramuṣṭinā||6|| iti||
atha vajrakulaguhyadharmamudrā bhavanti|
pha ṭṭaḥ| śa ṭṭaḥ| ma ṭṭaḥ| sa ṭṭaḥ|
ra ṭṭaḥ| ta ṭṭaḥ| ghṛ ṭṭaḥ| ha ṭṭaḥ|
pa ṭṭaḥ| tra ṭṭaḥ| ka ṭṭaḥ| dha ṭṭaḥ|
ku ṭṭaḥ| ri ṭṭaḥ| kha ṭṭaḥ| va ṭṭaḥ||
atha vajrakulaguhyakarmamudrābandho bhavati|
karmamudrāḥ samāsena vajramuṣṭirdvidhīkṛtā|
yathā sthāneṣu saṁstheyā krodhaduṣṭyā suroṣavān|| iti||
sarvatathāgatavajrasamayānmahākalparājāt krodhaguhyamudrāmaṇḍalavidhivistaraḥ parisamāptaḥ||
CHAPTER 8
VAJRA-KULA-DHARMA-JNANA-SAMAYA-MANDALA-VIDHI-VISTARA
Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatavajrakulasamādhijñānamudrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemaṁ savidyottamamabhāṣat oṁ sarvatathāgatasūkṣmavajrakrodha hūṁ phaṭ|
atha vajrapāṇirmahākrodharājā trilokavijayasūkṣmavajravidyottamamabhāṣat oṁ sūkṣmavajrakrodhākrama hūṁ phaṭ||
atha vajragarbho [bodhi] satva imaṁ trilokavijayasūkṣmavajravidyottamabhāṣat oṁ sūkṣmavajraratnākrama hūṁ phaṭ||
atha vajranetro bodhisatva imaṁ trilokavijayasūkṣmavajravidyottamamabhāṣat oṁ sūkṣmavajrapadmakrodhākrama hūṁ phaṭ||
atha vajraviśvo bodhisatva imaṁ trilokavijayasūkṣmavajravidyottamamabhāṣat oṁ sūkṣmavajrakarmakrodhākrama hūṁ phaṭ||
atha vajrapāṇirmahābodhisatvaḥ punarapi svakulamutsādya, vajradhātumahāmaṇḍalayogena sanniveśyaitāni svahṛdayānyabhāṣat|
oṁ vajrasatva sūkṣmajñāna krodha hūṁ phaṭ||1||
oṁ sūkṣmavajrāṅkuśākarṣaya mahā-krodha hūṁ phaṭ||2||
oṁ vajrasūkṣmarāgakrodhānurāgaya tīvraṁ hūṁ phaṭ||3||
oṁ sūkṣmavajratuṣṭikrodha hūṁ phaṭ||4||
oṁ sūkṣmavajrabhṛkuṭikrodha hara hara hūṁ phaṭ||5||
oṁ vajrasūkṣmajvālāmaṇḍalakrodha sūrya jvālaya hūṁ phaṭ||6||
oṁ sūkṣmavajradhvajāgrakrodha sarvārthān me prayaccha śīghraṁ hūṁ phaṭ||7||
oṁ vajrasūkṣmahāsakrodha ha ha ha ha hūṁ phaṭ||8||
oṁ sūkṣmavajradharmakrodha śodhaya hūṁ phaṭ||9||
oṁ sūkṣmavajracchedakrodha chinda bhinda huṁ phaṭ||10||
oṁ sūkṣmavajrakrodha mahācakra chinda pātaya śiraḥ praviśya hṛdayaṁ bhinda hūṁ phaṭ||11||
oṁ sūkṣmavajrahūṁkārakrodha hana pātaya vāṅmātreṇa hūṁ phaṭ||12||
oṁ sūkṣmavajrakarmakrodha sarvakarmakaro bhava sarvakāryāṇi sādhaya hūṁ phaṭ||13||
oṁ vajrasūkṣmakavacakrodha rakṣa rakṣa hūṁ phaṭ||14||
oṁ sūkṣmavajrayakṣakrodha hana bhakṣaya sarvaduṣṭān cintitamātreṇa vajradaṁṣṭra hūṁ phaṭ||15||
oṁ sūkṣmavajramuṣṭikrodha bandha bandha hūṁ phaṭ||16||
Delineation of the mandala
atha vajrāpāṇiḥ punarapīdaṁ vajrakulasūkṣmajñānasamayamaṇḍalamudājahāra|
athātaḥ saṁpravakṣyāmi dharmamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ krodhajñānamiti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
tasya madhye likhedbuddhaṁ jñānavajrasya madhyagaṁ||2||
buddhasya sarvapārśveṣu mudrāstā eva saṁlikhet|
vajravegena niṣkramya maṇḍalānāṁ catuṣṭaye||3||
trilokavijayābhyāṁstu yathāvat tu niveśayet|
teṣāṁ tu sarvapārśvebhyo vajrakrodhān yathāvidhir||4|| iti||
Initiation into the mandala
athātra vajrakulasūkṣmajñānamaṇḍale yathāvad vidhivistaro bhavati|
tatrādita eva tāvatpraveśya brūyād“adya tvaṁ sarvatathāgatavajrakrodhatāyāṁ vajrapāṇinā bhagavatābhiṣi[ktaṁ] tatsādhu; pratipadyasvāśeṣānavaśeṣasatvadhātuparitrāṇa yāvat sarvatathāgatahitasukhottamasiddhyavāptiphalahetorvajrakrodhe[ṇa sarva]satvānapi saṁśodhananimittaṁ mārayituṁ; kaḥ punarvādaḥ sarvaduṣṭān” iti| idamuktvā mukhabandhaṁ muñcet| tataḥ sarvamaṇḍalaṁ darśayitvā, [vajraṁ] yathāvatpāṇau datvā, tato vajrakrodhasūkṣmajñānāni śikṣayet|
sūkṣmavajraṁ dṛḍhīkṛtya vajrahuṁkārayogataḥ|
huṁkāraṁ yojayedyasya tasya naśyati jīvitaṁ||1||
sūkṣmavajraṁ dṛḍhīkṛtya spharayeta yathāvidhi|
yāvattaḥ spharate taṁ tu tāvannaśyatyasau ripuḥ||2||
sūkṣmavajravidhiṁ yojya vajrahuṁkārayogataḥ|
spharayet krodhavān yāvat tāvat satvān vināśayet||3||
tathaiva saṁharet tattu yāvadiccheta yogavān|
sarvaṁ vāpi hi niḥśeṣa punaradayāt tu jīvitam||4|| iti||
tatraiṣāṁ hṛdayāni bhavanti|
huṁ||
huṁnāśaya vajra||
huṁ vināśaya sarvān vajra||
oṁ sūkṣmavajra pratyānaya śīghraṁ huṁ||
vajraṁ tu yasya satvasya sahabhūtvā mahādṛḍhaṁ|
maitrīspharaṇatāyogātspharan vaireṇa nāśayet||1||
vairaspharaṇatāyogāt kāruṇyaṁ yasya kasyacit|
tena kāruṇyayogena sarvaduṣṭān sa nāśayet||2||
adharmā yadi vā dharmāḥ prakṛtyā tu prabhāsvarāḥ|
evaṁ tu bhāvayaṁ satvāṁ huṁkāreṇa tu nāśayet||3||
durdurūṭā hi ye satvā buddhabodhāvabhājanāḥ|
teṣāṁ tu saṁśodhanārthāya huṁkāreṇa tu nāśayet||4||
tatraiṣāṁ hṛdayāni bhavanti|
vaira vajrakrodha huṁ phaṭ||
karuṇā vajrakrodha huṁ phaṭ||
huṁ viśuddha vajrakrodha hūṁ phaṭ||
huṁ viśodhana vajrakrodha hūṁ phaṭ||
vajrabimbaṁ samālikhya manasā yasya kasyacit|
pātayed gṛhamadhye tu tasya tannaśyate kulaṁ||1||
tathaiva sūkṣmavidhānena hṛdvajraṁ paribhāvayet|
bodhisatvamahābimbaṁ pātayennāśayetkulaṁ||2||
vajrapāṇimahābimbaṁ bhāvayan yatra pātayet|
tad rājyaṁ vividhairdoṣai rājñaiva saha naśyati||3||
sarvākāravaropetaṁ buddhabimbaṁ tu bhāvayan|
pātayedyatra rājye tu tad rājyannaśyate dhruvam||4|| iti||
tatraitāni hṛdayāni bhavanti|
huṁ vajra prapāta||
hūṁ bodhisattva prapāta||
hūṁ vajradhara prapāta||
hūṁ buddha prapāta||
sūkṣmavajraprayogeṇa candrabimbaṁ svamātmanā|
bhāvayaṁ svayamātmānaṁ patedyatra patetsa tu||1||
candre vajraṁ svamātmānaṁ bhāvayaṁ svayamātmanā|
patedyatra susaṁkruddhastatkulaṁ patati kṣaṇāt||2||
vajrapāṇiṁ svamātmānaṁ bhāvayaṁ svayamātmanā|
patedyatra hi taṁ deśamacirād vipraṇaṁkṣyate||3||
buddhabimbaṁ svamātmānaṁ bhāvayaṁ svayamātmanā|
patedyatra tu tad rājyamacireṇaiba naśyati||4|| iti||
tatraitāni hṛdayāni bhavanti|
bodhyagra prapātaya huṁ||
sarvavajra prapātaya huṁ||
vajrasatva prapātaya huṁ||
buddha prapātaya huṁ||
Mudra
tato vajrakuladharmarahasyamudrājñānaṁ śikṣayet|
vajra[krodhasamāpa]tyā svakāyaṁ pariveṣṭayet|
yasya nāmnā sa mriyate saṁveṣṭan vajrahuṁkṛtaḥ||1||
sūkṣmavajraṁ samāpadya sūkṣmanāsikayā sakṛtaḥ|
śvāsahuṁkārayogena trayokyamapi pātayet||2||
sūkṣmavajravidhiṁ yojya kruddhaḥ san vajradṛṣṭitaḥ|
nirīkṣannandhatāṁ yāti maraṇaṁ vātigacchati||3||
bhagena tu praviṣṭyā vai manasā yasya kasyacit|
hṛdayākarṣaṇādyāti vaśaṁ svaṁ vā yamasya ve-||iti 4||
tatraiṣāṁ hṛdayāni bhavanti|
huṁ vajra valita krodha māraya huṁ phaṭ||
oṁ vajra sūkṣma śvāsa viṣaṁ pātaya huṁ phaṭ||
oṁ vajra dṛṣṭi viṣaṁ nāśaya huṁ phaṭ||
huṁ hṛdayākarṣaṇa krodha praviśa kāyaṁ hṛdayaṁ cchinda bhinda kaḍḍhākaḍḍha phaṭ||
tato vajrakuladharmamudrājñānaṁ śikṣayet|
tatra tāvanmahāmudrābandho bhavati|
vajrajñānaprayogeṇa jvālāmālākulaprabhān|
vajrakrodhān svamātmānaṁ bhāvayaṁ siddhyati kṣaṇād|| iti||
tato vajrakuladharmasamayamudrājñānaṁ śikṣayet|
samādhijñānasamayā dvi-huṁ-kārasamandhitā|
yathā sthāneṣu saṁstheyā sarvasiddhipradāvaram|| iti||
tato vajrakuladharmasamayadharmamudrājñānaṁ śikṣayet|
phaṭ saṭ maṭ saṭ raṭ taṭ dhṛṭ haṭ
paṭ traṭ ghaṭ bhaṭ kṛṭ riṭ khaṭ vaṭ
iti ca proktā dharmamudrāḥ samāsata iti||
tato vajrakuladharmasamayakarmamudrājñānaṁ śikṣayet|
dharmamuṣṭiṁ dvidhīkṛtya yathā sthānaprayogataḥ
karmamudrāḥ samāsena siddhiṁ yānti yathāvidhir|| iti||
sarvatathāgatavajrasamayānmahākalparājād vajrakuladharmajñānasamayamaṇḍalavidhivistaraḥ samāptaḥ||
CHAPTER 9
VAJRA-KULA-KARMA-MANDALA-VIDHI-VISTARA
Emanation of deities from samadhi
atha bhagavān sarvatathāgatavajrakarmasamayasaṁbhavādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ sarvatathāgata karmeśvari hūṁ||
athavajrapāṇirmahābodhisatvaḥ punarapīmāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatadharmadhātuspharaṇamahāpūjākarmavidhivistarasamaye trilokavijayaṁkari sarvaduṣṭān dāmaya vajriṇi hūṁ||
atha vajragarbho bodhisatvaḥ punarapīmāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatākāśadhātusamavasaraṇamahāpūjākarmavidhivistarasamaye hūṁ||
atha vajranetro bodhisatvaḥ punarapīmāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatadharmadhātuspharaṇamahāpūjākarmavidhivistarasamaye hūṁ||
atha vajraviśvo bodhisatvaḥ punarapīmāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatasarvalokadhātuvividhamahāpūjākarmavidhivistarasamaye hūṁ||
atha vajrapāṇirmahābodhisatvaḥ punarapi svakulapūjāvidhivistaradevatāḥ svahṛdayādutpādya, sarvalokadhātuṣu sarvatathāgatākarṣaṇavaśīkaraṇānurāgaṇasarvakarmasiddhikāryakaraṇatāsanniyojanādīni sarvatathāgatarddhivikurvitāni kṛtvā, punarapi bhagavato vairocanasya vajradhātumahāmaṇḍalayogena caṇdramaṇḍalānyāśrityāvasthitā iti|
Delineation of the mandala
atha vajrapāṇirmahābodhisatva idaṁ vajrakarmasamayavidhivistarakarmamaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi karmamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ karmavajramiti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
madhyamaṇḍalasaṁstheṣu buddhabimban niveśayet||2||
buddhasya sarvapārśveṣu samayāgryo niveśayet|
vajravegaiḥ samākramya maṇḍalānāṁ catuṣṭaye||3||
catvāro vajranāthādyā yathāvattu niveśayet|
teṣāṁ sarveṣu pārśveṣu mahāsatvyo niveśayed||4|| iti||
athātra karmamaṇḍale vajrakarmamudrā bhavanti|
oṁ vajrasatvasiddhijñānasamaye huṁ jjaḥ||1||
oṁ vajrākarṣaṇakarmajñānasamaye huṁ jjaḥ||2||
oṁ vajraratirāgakarmajñānasamaye huṁ jjaḥ||3||
oṁ vajrasādhukarmajñānasamaye huṁ jjaḥ||4||
oṁ vajrabhṛkuṭī vaśīkuru huṁ||5||
oṁ vajrasūryamaṇḍale vaśīkuru huṁ||6||
oṁ vajradhvajāgrakeyūre vaśīkuru huṁ||7||
oṁ vajrāṭṭahāse vaśīkuru huṁ||8||
oṁ vajrapadmarāge rāgaya huṁ||9||
oṁ vajratīkṣṇarāge rāgaya huṁ||10||
oṁ vajramaṇḍalarāge rāgaya huṁ||11||
oṁ vajravāgrāge rāgaya huṁ||12||
oṁ vajrakarmasamaye pūjaya huṁ||13||
oṁ vajrakavacabandhe rakṣaya huṁ||14||
oṁ vajrayakṣiṇi māraya vajradaṁṣṭrāyā bhinda hṛdayamamukasya huṁ phaṭ||15||
oṁ vajrakarmamuṣṭi siddhya siddhya huṁ phaṭ||16||
Ritual
athātra karmamaṇḍale yathāvad vidhivistaraṁ kṛtvā, vajrakulakarmajñānānyutpādayet|
tatrādita eva śāntikarmādijñānaṁ śikṣayet|
samidbhirmadhurairagniṁ prajvālya susamāhitaḥ|
vajrakrodhasamāpattyā tilāṁ hutvā aghāndahet||1||
taireva tu samidbhistu prajvālya tu hutāśanaṁ|
taṇḍulāṁstu juhvan nityaṁ gṛhapuṣṭirbhaved dhruvaṁ||2||
samidbhirmadhuraiścāpi agniṁ prajvālya paṇḍitaḥ|
dūrvāpravālāṁ saghṛtān juhvannāyuḥ pravardhate||3||
taireva tu samidbhistu prajvālya tu hutāśanaṁ|
kuśapravālāṁstailena juhvan rakṣā tu śāśvatam|| iti||4||
athaiṣāṁ hṛdayamantrāṇi bhavanti|
oṁ sarvapāpadahanavajrāya svāhā||
oṁ vajrapuṣṭaye svāhā||
oṁ vajāyuṣe svāhā||
oṁ apratihatavajrāya svāhā||
samidbhiḥ kaḍakaiḥ pūrva vajrakrodhasamādhinā|
agniṁ [prajvālya] kuñjaistu kaṇṭakairabhikarṣitaḥ||1||
taireva tu samidbhistu prajvālyāgniṁ suroṣavān|
raktapuṣpaphalān cāpi juhvan rāgayate jagat||2||
sami[dbhirapi]kupito hyagniṁ prajvālya yogavān|
ayorajāṁsi hi juhvan vajrabandho bhaviṣyati||3||
taireva tu samidbhistu prajvālyāgniṁ samāhitaḥ|
juhet tiktaphalaṁ krodhān mārimutpādayetkṣaṇāt||4||
tatraiṣāṁ hṛdayāni bhavanti|
huṁ vajrākarṣaya svāhā||
huṁ vajra rāgaya svāhā||
huṁ vajra bandhāya svāhā||
huṁ vajra māraṇāya svāhā||
samidbhiramalaiḥ prajvālya ṛddho hutabhujaṁ budhaḥ|
homamāmlaphalaiḥ puṣpairvaśīkaraṇamuttamaṁ||1||
taireva tu samidbhistu prajvālyāgniṁ samāhitaḥ|
juhuyātkāmaphalāṁ kuddhaḥ kāmarūpitvamāpnuyāt||2||
samidbhistādṛśaireva prajvālya tu hutāśanaṁ|
kāṇḍānyadṛśyapuṣpāṇāṁ juhvaṁ rucyā na dṛśyate||3||
taireva tu samidbhistu prajvālyāgniṁ samāhitaḥ|
ākāśavallīpuṣpāṇi juhvannākāśago bhaved|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajravaśaṁkarāya svāhā||
oṁ kāmarūpavajrāya svāhā||
oṁ adṛśyavajrāya svāhā||
oṁ vajrakhacāriṇī svāhā||
samidbhistiktavīryaistu prajvālyāgniṁ samāhitaḥ|
vajripuṣpā juhet kruddho vajramājñākaraṁ bhavet||1||
tairevaṁ tu samidbhistu prajvālyāgniṁ suroṣavān|
yasya saure juhenmālyaṁ so'pyājñākaratāṁ vajret||2||
samidbhistaistu saṁkruddhaḥ prajvālyāgniṁ samāhitaḥ|
vajrapāṇerjuhenmālyaṁ so'pyājñākaratāṁ vrajet||3||
taireva tu samidbhistu prajvālyāgniṁ suroṣitaḥ|
cīvarāṇi juhet buddho yātyājñākaratāṁ kṣaṇāt||4||
tatraiṣāṁ hṛdayāni bhavanti||
huṁ vajravaśaṁkarāya svāhā||
huṁ saurivaśaṁkaravajrāya svāhā||
huṁ vajrapāṇivaśaṁkarāya svāhā||
huṁ buddhavaśaṁkaravajrāya svāhā||
Mudra
tato rahasyakarmamudrājñānaṁ śikṣayet|
priyayā tu striyā sārdha saṁvasaṁstu bhage'ñjanaṁ|
prakṣipya ghaṭṭayettatra tenāṁjyākṣī vaśaṁ nayet||1||
manaḥśilāṁ bhaga vidhvā vajrabandhena tāṁ pighet|
caturvidhairnimittaistu siddhiścāpi caturvidhā||2||
rocanāṁ tu bhage sthāpya guhyamuṣṭyā nipīḍayet|
[sthā]pitaṁ jvālate tatra bhavedvajradharo samaḥ||3||
kuṅkumaṁ tu bhage vidhvā tadbhagaṁ satvavajrayā|
cchāditaṁ jvālate tantu bhavedvajradharo sama|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajraguhya rativaśaṁkara sidhya huṁ||
oṁ vajraguhya sidhya huṁ||
oṁ guhyavajra sidhya huṁ||
oṁ vajradharaguhya sidhya huṁ||
tato vajrakulakarmamahāmudrājñānaṁ śikṣayet|
vajrakāryaprayogeṇa mahāmudrāḥ samāsataḥ|
vajrakrodhasamāpattyā vajramuṣṭiprayogataḥ||1||
samayāgryastathaivehahuṁkārāṅgu liyogataḥ|
dharmamudrāstathaiveha oṁkārādyai a-akṣaraiḥ||2||
karmamudrāḥ samāsena karmamuṣṭidvidhīkṛtā|
sarvasiddhikarā śuddhā vajrakarmaprayogataḥ||3||
sarvatathāgatavajrasamayāt mahākalparājād vajrakulakarmamaṇḍalavidhivistaraḥ samāptaḥ||
CHAPTER 10 MAHA-KALPA-VIDHI-VISTARA Emanation of deities form samadhi atha bhagavān punarapi sarvatathāgatavajrasamayamudrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ sarvavidyottamamabhāṣat oṁ sarvatathāgatavajrasamaye hūṁ|| atha vajrapāṇirmahābodhisatva imāṁ svavajrasasayamudrāmabhāṣat huṁ vajri maṭ|| atha vajragarbho bodhisatva imāṁ svaratnasamayamudrāmabhāṣat huṁ bhṛkuṭivajre raṭ|| atha vajranetro bodhisatvo mahāsatva imāṁ svadharmasamayamudrāmabhāṣat hūṁ padmavajri triṭ|| atha vajraviśvo bodhisattvo mahāsatva imāṁ svakarmasamayamudrāmabhāṣat hūṁ vajrakarmāgri kṛṭ|| Delineation of the mandala atha vajrapāṇirmahābodhisatvaḥ punarapīdaṁ trilokavijayacaturmudrāmaṇḍalamabhāṣat| athātaḥ saṁpravakṣyāmi mudrāmaṇḍalamuttamaṁ| vajradhātupratīkāśaṁ krodhavajramiti smṛtaṁ||1|| mahāmaṇḍalayogena sūtrayet sarvamaṇḍalam| trilokavijayādyāṁstu likhedbuddhasya sarvata|| iti||2|| Mudra athātra caturmudrāmaṇḍale mahāmaṇḍalayogenākarṣaṇādividhivistaraṁkṛtvā praveśya caturmudrāmaṇḍalaṁ guhyamudrājñānaṁ śikṣayet| svayaṁ likhya caturmudrāmaṇḍalaṁ śuddhadharmatāṁ| uccārayaṁ striyā sārdhaṁ saṁvasaṁ siddhirāpyate||1|| svayaṁ likhya caturmudrāmaṇḍalaṁ śuddhadharmatāṁ| uccārayan rāgeṇa strīṁ nirīkṣaṁ siddhirāpyate||2|| svayaṁ likhya caturmudrāmaṇḍalaṁ śuddhadharmatāṁ| pravartayaṁ striyaṁ kāntāṁ paricumbaṁstu sidhyati||3|| svayaṁ likhya caturmudrāmaṇḍalaṁ śuddhadharmatāṁ| uccārayaṁ samāliṅgetsarvasiddhiravāpyate||4|| tatraitāḥ śuddhadharmatāmudrā bhavanti| oṁ sarvatathāgataviśuddhadharmate hoḥ|| oṁ vajraviśuddhadṛṣṭi jjaḥ|| oṁ svabhāvaviśuddhamukhe huṁ|| oṁ sarvaviśuddhakāyavāṅmanaḥkarmavajri han|| tataścaturmudrāmaṇḍalaguhyarahasyamudrāṁ śikṣayet| praviśya maṇḍalamidaṁ pañcabhiḥ kāmasadguṇaiḥ| ramayan paradārāṇi sutarāṁ siddhimāpnute|| athāsyā hṛdayaṁ bhavati ho vajrakāma|| tato yathāvad vajrākrāntitriśūlamudrādyāḥ catasraḥ samayamudrāḥ savidhivistarāḥ śikṣayitvā, tena caturmudrāprayogeṇa vajravādyatūryatālān niryātya, vajrasatvasaṁgrahahṛdayagītiṁ gāyatā mudrāpratimudropamudrājñānamudrābhirnṛtyopahārapūjā kāryati| tatreyaṁ nṛtyopahārapūjā bhavati| vajranṛtyaprayogeṇa vajrakrodhāṅgu lidvayaṁ| vajrahuṁkāramudrāṁ tu hṛdye tu nibandhayet||1|| tathaiva nṛtyan vāmāṁ tu gṛhya dakṣiṇamuṣṭinā| parivartya lalāṭo tu niveśyāgryā mukhena ta||2|| tataiva nṛtyanmuktvā tu samakuḍmalasandhite| agryāñjaliṁ hṛdi sthāpya namedāśayakampitaiḥ||3|| vajrakrodhāṅgulī samyaguttāramukhasandhite| parivartya tathoṣṇīṣe tu tarjanī mukhasusthitā||4|| iti|| II.6 Ekamudra-mandala a[tha vajrapā]ṇirmahābodhisatvaḥ punarapīmaṁ svavajrasamayakrodhasamayamabhāṣat huṁ|| Delineation of the mandala athāsya maṇḍalaṁ bhavati| athātaḥ saṁpravakṣyāmi guhyamaṇḍalamuttamaṁ| vajradhātupratīkāśaṁ vajrahuṁkarasaṁjñitaṁ||1|| mahāmaṇḍalayogena bāhyamaṇḍalamālikhet| tasya madhye likhetsamyagvajriṇaṁ candramaṇḍale||2|| savajra vajrahuṁkāramahāmudrākaragrahaṁ| pratyālīḍhasusaṁsthānaṁ yathāvad varṇarūpiṇam|| iti||3|| Mudra athātra guhyamaṇḍale sarvasiddhividhivistaraṁ kṛtvā, vajrahuṁkāraguhyamudrājñānamudīrayet| praviśya maṇḍalamidaṁ trilokavijayāṅgulīṁ| sādhaye tu bhage bidhvā sarvakarma susidhyati|| athāsya sādhanahṛdayaṁ bhavati huṁ vajrasamaya kṛta|| tato vajrahuṁkārahasyasādhanamudrājñānaṁ śikṣayet| praviṣṭvā maṇḍalaṁ samyag mahāmudrāgrasaṁsthitaḥ| saṁvasan vajrahuṁkāraḥ sarvakarmakaro bhaved|| iti|| tatrāsyāḥ sādhanahṛdayaṁ bhavati huṁ vajrasamaya huṁ|| tato yathāvan mudrābandhacatuṣṭayaṁ śikṣayet| tathaiva siddhayaḥ saṁbhavantīti|| yathā maṇḍale evaṁ paṭādiṣu likhitānāṁ sarvapratimāsvapi sāmānyā siddhiriti| atha vajrapāṇiḥ sarvatathāgatānāhūyaivamāha| “adhitiṣṭhata bhagavantaḥ sarvatathāgatā mame[daṁ kulaṁ ye ca] sarvasatvā yathākāmakaraṇīyatayā sarvasiddhīḥ prāpnuyur” iti|| atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamāgamyāsya trilokavijayakalpasyādhiṣṭhānāyedamūcuḥ| sādhu te vajrasatvāya vajraratnāya sādhu te| vajradharmāya te sādhu sādhu te vajrakarmaṇe|| subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ| sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham|| iti|| sarvatathāgatavajrasamayānmahākalparājān mahākalpavidhivistaraḥ samāptaḥ||
CHAPTER 11
TRILOKACAKRA-MAHA-MANDALA-VIDHI-VISTARA
atha bhagavantaḥ sarvatathāgatāḥ punarapi samājamāpadya jānanneva vajrapāṇiṁ mahābodhisatvamevamāhuḥ| “pratipadyasva vatsa sarvatathāgatājñākāritayai imaṁ maheśvarakāyamataḥ svapādatālāt mokṣum !” iti| atha bhagavāṁ vajrapāṇistāṁstathāgatānevamāha| “ahaṁ bhagavadbhiḥ sarvaduṣṭadamakaḥ krodha ityabhiṣiktaḥ| tanmayāyaṁ vyāpāditaḥ, tatkathamasya mokṣāmī ?” ti|
atha sarvatathāgatā maheśvarasya sarvatrilokādhipateḥ śarīrasya jīvitasaṁjananahetoridaṁ mṛtavijñānākarṣaṇahṛdayaṁ svahṛdaye [bhyo niścaranti|] oṁ vajrasatva hūṁ jjaḥ||
athāsya mudrābandho bhavati|
guhyāṅkuśī dṛḍhīkṛtya samāntyāsu prasāritā|
mṛtasya mūrdhni sandhāya [punarjīvitaṁ prāpsyata|| iti||]
athāsmin viniḥsṛtamātre sa bhagavān [bhasmeśvaranirghoṣas] tathāgato bhasmacchatrāyā lokadhātor [āgamya, tasya] maheśvara[sya kāye praviṣṭvā, idamudānamudānayāmāsa|]
aho hi sarvabuddhānāṁ buddhājñānamanuttaraṁ|
yanmṛto'pi hi kāyo'yaṁ jīvadhātutvamāgata|| iti||
[atha vajrapāṇir] mahābodhisatva idaṁ pādoccārannāma hṛdayamudājahāra oṁ vajra muḥ||
athāsya mudrābandho bhavati|
vajrakrodhāṅgulī[mutthāpayitvāgrāsaṅgaṁ sthite|]
parivartya[dvayorvajrayoradhastātsamuddhared|| iti||]
athāsmin bhāṣitamātre mahāvajradharapādamūlān mahādevo [muktayitvā punaḥ saṁjīvīkṛtaḥ|] atha maheśvara[kāyaṁ tena tathāgatena saṁ]jīvamadhiṣṭhāya, svayauvarājyatāyāmatraiva lokadhātau sarvasatva[hitārthañca duṣṭa]vinayārthaṁ ca pratiṣṭhāpitavāniti||
atha tato vajrapāṇi caraṇatalādimāṁ candrapādānnāma sarvatathāgatabodhicittamudrāṁ [viniḥsṛtaḥ|] oṁ candrottare samantabhadrakiraṇī mahāvajriṇi hūṁ||
athāsya mudrābandho bhavati|
vajrabandhaṁ dṛḍhīkṛtya kaniṣṭhāṅguṣṭha [samotthā|
samotthitvā susāritā candraprabheti] kīrtitā||
athāsyāṁ viniḥsṛtamātrāyāṁ tata eva pādatalāc candrottara eva tathāgato [niścacāra, tasya maheśvarasya śire vajrapāṇi pādāvakrānte tadardhacandramūrdhanabhiṣikto, vajrapāṇervāmapārśve sthitaḥ| tataḥ] sarvatathāgatai [rvajrapāṇermitrasya pāṇau] vajraśūlaṁ datvā, vajravidyottamo vajravidyottama iti vajranāmābhiṣekeṇābhiṣiktaḥ||
atha vajravidyottamo bodhisattvo [mahāsattvaśca] tena vajraśūlena cakraparivartanagatyā nṛtyopahārapūjāṁ kurvannidamudānamudānayāmāsa|
aho hi sarvabuddhānāṁ bodhicittamanuttaraṁ|
yatpādāgrasparśenāpi buddhatvaṁ prāpyate mayā|| iti||
atha vajrapāṇirmahābodhisatvaḥ, tato vajrakrodhasamādhervyutthāya, bhagavantame[tāṁ vācamuvāca]| “ahaṁ bhagavaṁ sarvatathāgatairvajraṁ pāṇibhyāṁ datvā vajrapāṇitvenābhiṣiktaḥ|| tadeṣāṁ devādīnāṁ bāhyavajrakulānāmasmiṁ trilokavijayamahāmaṇḍale sthānaviniyogaṅkariṣyāmi| yena te satvā avaivartikā bhaviṣyanti anuttarāyāṁ samyaksaṁbodhāv” iti||
atha bhaga[vān vairocanas] tathāgato'rhan samyaksaṁbuddha idaṁ sarvatathāgatoṣṇīṣamudājahāra oṁ vajrasatvoṣṇīṣa huṁ phaṭ||
athāsmin bhāṣitamātre sarvatathāgatoṣṇī[ṣemyo viniḥsṛto bhagavadvajrapāṇivigrahaḥ, nānā]varṇaraśmayo bhūtvā, sarvalokadhātavo'vabhāsya, punarapi bhagavato vajrapāṇermūdham [anupariveṣṭitāḥ, sarvatathāgatoṣṇīṣatejorāśiṁ bhūtvā] sthitaḥ| atha tatastejorāśita idaṁ sarvatathāgatoṣṇīṣaṁ niścacāra| oṁ namassarvatathāga[toṣṇīṣa] tejorāśi anavalokitamūrdha hūṁ jvāla dhaka vidhaka dara vidara huṁ phaṭ||
atha vajrapāṇirbodhisatvo mahāsatva idaṁ svavidyottamamudā[jahāra]oṁ nisuṁbha vajra huṁ phaṭ||
tataḥ punarapi vajrapāṇiḥ svahṛdayādidaṁ hṛdayamudājahāra oṁ ṭṭakki jjaḥ||
atha vajragarbho bodhisatvo mahāsatva idaṁ svavidyottamamabhāṣat oṁ vajra ratnottama jvālaya huṁ phaṭ||
atha vajranetro bodhisatvo mahāsatva idaṁ svavidyottamamabhāṣat oṁ svabhāvaśuddha vajrapadma śodhaya sarvān vidyottama huṁ phaṭ||
atha vajraviśvo bodhisattvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ vajrakarmottama vajradhara samayamanusmara suṁbhanisuṁbhākarṣaya praveśayāveśaya bandhaya samayaṁ grahaya sarvakarmāṇi me kuru mahāsatva huṁ phaṭ||
atha vajravidyottamo bodhisatvo mahāsatva idaṁ svahṛdayaṁ bhagavato vajrapāṇeḥ pādavandanīyaṁ niryātayāmāsa oṁ suṁbha nisuṁbha vajravidyottama huṁ phaṭ||
atha krodhavajro vidyārājo bhagavataścaraṇayornipatyeda svahṛdayamadāt huṁ vajraśūla||
atha māyāvajro vidyārājedaṁ svahṛdayamabhāṣat oṁ vajramāya vidarśaya sarva huṁ phaṭ||
atha vajraghaṇṭo vidyārājaḥ svahṛdayamadāt oṁ vajraghaṇṭa raṇa raṇa huṁ phaṭ||
atha maunavajraḥ svahṛdayamadāt oṁ vajramauna mahāvrata huṁ phaṭ||
atha vajrāyudhaḥ svahṛdayamadāt oṁ vajrāyudha dāmaka huṁ phaṭ||
vidyārājanakāḥ||
atha vajrakuṇḍalirvajrakrodho bhagavate vajrapāṇaye idaṁ svahṛdayaṁ pādavandanīyaṁ niryātayāmāsa| oṁ vajrakuṇḍali mahāvajrakrodha guhṇa hana daha paca vidhvaṁsaya| vajreṇa mūrdhānaṁ sphālaya bhinda hṛdayaṁ vajrakrodha huṁ phaṭ||
atha vajraprabho vajrakrodha idaṁ svahṛdayamadāt| oṁ vajraprabha māraya saumyakrodha huṁ phaṭ||
atha vajradaṇḍo vajrakrodhaḥ svahṛdayamadāt| oṁ vajradaṇḍa tanuya sarvaduṣṭān mahākrodha huṁ phaṭ||
atha vajrapiṅgalo vajrakrodha idaṁ svahṛdayamadāt| oṁ vajrapiṅgala bhīṣaya sarvaduṣṭān bhīmakrodha huṁ phaṭ||
vajrakrodhāḥ||
atha vajraśauṇḍo gaṇapatirbhagavate vajrapāṇaye idaṁ hṛdayanniryātayati sma| oṁ vajraśauṇḍa mahāgaṇapati rakṣa sarvaduṣṭebhyo vajradharājñāṁ pālaya huṁ phaṭ|
atha vajramāla idaṁ svahṛdayamadāt| oṁ vajramāla gaṇapataye mālayākarṣaya praveśayāveśaya bandhaya vaśīkuru māraya huṁ phaṭ||
atha vajravaśī svahṛdayamadāt| oṁ vajravaśī mahāgaṇapate vaśīkuru huṁ phaṭ||
atha vijayavajro gaṇapatiḥ svahṛdayamadāt| oṁ vajravijaya vijayaṁ kuru mahāgaṇapati huṁ phaṭ||
gaṇapa[tayaḥ||]
atha vajramusalo vajradūta idaṁ svahṛdayaṁ vajrapāṇaye niryātayāmāsa| oṁ vajramusala kṛṭṭa kuṭṭa sarvaduṣṭān vajradūtahuṁ phaṭ||
[atha vajrā]nilo dūtaḥ svahṛdayamadāt| oṁ vajrānila mahāvegānaya sarvaduṣṭān huṁ phaṭ||
atha vajrānalo dūtaḥ svahṛdayamadāt| oṁ vajrānala mahādūta jvālaya sarva bhasmīkuru sarvaduṣṭān huṁ phaṭ||
atha vajrabhairavo dūtaḥ svahṛdayamadāt| oṁ vajrabhairava vajradūta bhakṣaya sarvaduṣṭān mahāyakṣa huṁ phaṭ||
dūtāḥ||
atha vajrāṅkuśo vajraceṭa idaṁ svahṛdayaṁ bhagavate vajrapāṇaye niryātayāmāsa| oṁ vajraṅkuśākarṣaya sarva mahāceṭa huṁ phaṭ||
atha vajrakālaḥ svahṛdayamadāt| oṁ vajrakāla mahāmṛtyumutpādaya huṁ phaṭ||
atha vajravināyakaḥ svahṛdayamadāt| oṁ vajravināyakāsya vighnaṁ kuru huṁ phaṭ||
atha nāgavajra idaṁ svahṛdayaṁ bhagavate vajrāpāṇaye pādavandanīyaṁ niryatayāmāsa| oṁ nāgavajrānaya sarvadhanadhānyahiraṇyasuvarṇamaṇimuktālaṅkārādīni sarvopakaraṇāni vajradhara samayamanusmarakaḍḍha gṛhṇa bandha hara hara prāṇān mahāceṭa huṁ phaṭ||
ceṭāḥ||
atha vajrapāṇirmahābodhisatva idaṁ sarvavajrakulākarṣaṇasamayamudājahāra oṁ vajrāṅkuśākarṣaya huṁ||
tataḥ praveśanasamayamudājahāra huṁ vajrapāśākaḍḍha huṁ||
tataḥ samayabandhamudājahāra huṁ vajrasphoṭa vaṁ||
tataḥ karmahṛdayamudājahāra oṁ vajrakarma sādhaya kṛt||
Delineation of the mandala
atha vajrapāṇiridaṁ sarvavajrakulamahāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamaṁ|
dharmacakrapratīkāśaṁ sūtraye sarvamaṇḍalaṁ||
tatredaṁ sūtraṇahṛdayaṁ bhavati oṁ vajrasūtrākarṣaya sarvamaṇḍalān huṁ||
maṇḍalasya tu madhye vai vidhvā khadirakīlakaṁ|
tatastu sūtraṁ dviguṇaṁ kṛtvā tena prasūtrayet||
tatredaṁ kīlakahṛdayaṁ| oṁ vajrakīla kīlaya sarvavidhnān bandhaya hūṁ phaṭ||
catuḥsūtrasamāyuktaṁ sūtrayeccakramaṇḍalaṁ|
bāhyatastasya niḥkramya dviguṇaṁ tu tathaiva ca||1||
tasyāpi triguṇaṅkuryāt bāhyamaṇḍalasūtraṇaṁ|
vidiśāścārayogena koṇarekhāstu sūtrayed|| iti||2||
sūtraṇavidhiḥ|
tatastu sūtraṇaṁ tattu raṅgaiḥ śuddhaistu pūrayet|
vāmavajramahāmuṣṭyā prāgrekhāṁ tu yathāsukhaṁ||
tatredaṁ raṅgahṛdayaṁ| oṁ vajraraṅga samaya hūṁ||
tato madhyasthito bhūtvā vajrācāryaḥ samāhitaḥ|
manasodghāṭayeccaiva vajradvāracatuṣṭayaṁ||
tatredaṁ dvārodghāṭanahṛdayaṁ| oṁ vajrodghāṭanasamaya praviśa śīghraṁ smara vajrasamaya huṁ phaṭ||
saurvarṇarājate vāpi mṛṇmaye vā sucitrite|
iṣṭake tu caturaśre tu buddhabimbaṁ niveśayet||
tatredaṁ sarvabuddhahṛdayaṁ[bha]vati| oṁ sarvavid||
buddhasya sarvataḥ kuryanmahāsatvacatuṣṭayaṁ|
trilokavijayaṁ kurvan vajrāpāṇiṁ puraḥsthitaṁ||
tatraitāni mahāsatvacatuṣṭayahṛdayāni bhavanti|
oṁ suṁbha nisuṁbha huṁ gṛṇha gṛṇha huṁ gṛṇha pya huṁ ānaya ho bhagavan vajra huṁ phaṭ||1||
oṁ vajrabhṛkuṭi krodhānaya sarvaratnān hīḥ phaṭ||2||
oṁ vajradṛṣṭi krodhadṛṣṭyā māraya huṁ phaṭ||3||
oṁ vajraviśva krodha kuru sarvaṁ viśvarūpatayā sādhaya hūṁ phaṭ||4||
praveśenniṣkramedvāpi sutrādhastānmanogataṁ|
vajravega iti khyātastena rekhāṁ samākramed|| iti||
tatredaṁ vajravegahṛdayaṁ| vajravega||
vajravegena niḥkramya prathamaṁ maṇḍalaṁ tathā|
yathāvadanupūrveṇa vajramāyādayo likhet||
tatraiṣāṁ samayahṛdayāni bhavanti|
oṁ vajracakra hūṁ||1||
oṁ vajraghaṇṭa hūṁ||2||
oṁ vajradaṇḍakāṣṭha hūṁ||3||
oṁ vajrāyudha hūṁ||4||
vajravegena cākramya dvitīyaṁ maṇḍalaṁ tathā|
vajrakuṇḍalipūrvāṁstu vajrakodhānniveśayet||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ prajvalita pradīptavajra hūṁ||1||
oṁ vajrasaumya hūṁ||2||
oṁ vajradaṇḍa hūṁ||3||
oṁ vajravikṛta huṁ||4||
tatastu vajravegena likhed dvāracatuṣṭaye|
vajraśauṇḍādayaḥ sarve yathāvadanupūrvaśaḥ||
tatraiṣāṁ samayahṛdayāni bhavanti|
oṁ vajramada huṁ||
oṁ vajramāle hūṁ||
oṁ vajrārtha hūṁ||
oṁ vajrāśi hūṁ||
vajravegena cākramya tṛtīye maṇḍale likhet|
yathāvadanupūrveṇa sa vajramusalādayaḥ||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajramusala hūṁ||
oṁ vajrapaṭa hūṁ||
oṁ vajrajvāla hūṁ||
oṁ vajragraha hūṁ||
vajravegena cākramya caturthe maṇḍale likhet|
vajrāṅkuśādayaśceṭā yathāvadanupūrvaśaḥ||
tatraiṣāṁ hṛdayāni bhavanti||
oṁ vajradaṁṣṭra hūṁ||
oṁ vajrāmāraṇa hūṁ||
oṁ vajravidhna hūṁ||
oṁ vajraharaṇa huṁ||
vajravegena niḥkramya bāhyamaṇḍale saṁsthitā|
yathāvadanupūrveṇa saṁlikhetsarvamātaraḥ||1||
vajradvāreṣu sarveṣu dvārapālāsta eva tu|
ataḥ paraṁ pravakṣyāmi yathāvadvidhivistaram||2|| iti||
athātra trilokacakramahāmaṇḍale ākarṣaṇādikarma kṛtvā, svayaṁ vajrācāryo vajrakrodhaterintirimudrāṁ badhvā, evaṁ brūyād, “ahante vajrasamayajñānamutpādayiṣyāmi| tattvayā na kasyacidvaktavyaṁ| mā te viṣamā parihāreṇa kālakriyayā narakapatanaṁ syād,” idamuktvedaṁ śapathahṛdayaṁ dadyāt| vajrakrodhaterintirimudrāṁ badhvā darśayet “ayaṁ vajrakrodhasamayaste sandahet kulan, murdhādārabhya kāyaṁ tu nāśayet, yadyatikramet samayaṁ bandhaya”||
tato vajradhāri karmamudrāṁ bandhayedanena hṛdayena oṁ sarvatathāgata vajradhara gṛhṇa bandha samaya hūṁ||
athāsyā mudrāyā bandho bhavati|
kaniṣṭhāṅguṣṭhabandho tu hastau dvāvadharottarau|
mudreyaṅkarmasamaya[vajrabandheti] kīrtitā||
tato vajraodakenābhiṣiñcedanena hṛdayena oṁ vajrābhiṣekābhiṣiñca vajradharatve samaya gra gra||
tato naktakena mukhaṁ badhvā [praveśayatya] nena hṛdayena oṁ praviśa vajra praveśaya vajra āviśa vajra ādhitiṣṭha vajra hūṁ||
tataḥ praveśya puṣpāṇi kṣipet anena hṛdayena oṁ pratīcchādhitiṣṭha vajra hoḥ|| tato yatra patati so'sya sidhyati|
tato mukhabandhaṁ muktvā, maṇḍalaṁ yathānupūrvato darśayet| na cāsya vaktavyaṁ kiṁ deva iti| tatkasmāddhetoḥ ? santi satvā mithyādṛṣṭayo ye na śraddhāsyanti, kimetadamoghaṁ buddhānāṁ bhagavatāṁ jñānaṁ, yathā tathāgatā vajrakule vajrapāṇinābhiṣiktāstathāgatā eveti samayaḥ| anyatra ye deve bhaktāsteṣāṁ śapathahṛdayaṁ datvā vācyamiti|
tato vajraratnacinhamālābhiṣekaṁ datvā, karmavajraṁ pāṇibhyāmabhiprayacchya, vajranāma kuryāt, yathā vajrasamayamahāmaṇḍala iti||
Mudra
tato mahāmudrābandhaṁ śikṣayet|
vajrabandhaṁ dṛḍhīkṛtya praviṣṭāṅgu ṣṭhasaṁcayaṁ|
kuñcitāgryāṣu gacchannaṁ satvoṣṇīṣeti saṁjñitā||1||
vajrabandhaṁ samādhāya samāṅguṣṭhātmyamadhyamā|
tejorāśīti vikhyātā tejorāśermahātmanaḥ||2||
vajramudrādvikaṁ badhvā kaniṣṭhāṅguṣṭhasandhitaṁ|
gāḍhamaṅkuśabandhena mahāvidyottamasya tu||3||
mahāvidyottamamayīṁ mudrāṁ badhvā suyantritāṁ|
hṛdyaṅgaṣṭhamukhānāṁ tu bandhanāddhṛdayā smṛtā||4||
tāmevānāmamadhyābhiraṅgulībhiḥ suyantritāṁ|
vajraratnaprayogeṇa parivartya mukhasthitā||5||
tāmevottānasaṁsthāṁ svahṛdaye parivartya vai|
catuḥpuṣpā tu nāmena padmavidyottamasya tu||6||
tāmeva mūrdhādārabhya bhramatkāyāgramaṇḍalā|
vajraviśvasya mudreyaṁ vajrakarmaprasādhike||ti||7||
satvavajrāṁ dṛḍhīkṛtya kaniṣṭhā vajrasandhitā|
sarvaviddhṛdayasyāsya mudreyaṁ sarvasādhikā||8||
kaniṣṭhāṅguṣṭhabandhe tu vāmamadhyāṅgulitrike|
triśūle madhyaśūlaṁ tu vajramudrāparigrahaṁ||9||
vajravidyottamasyeyaṁ vajraśūleti kīrtitā|
ataḥ paraṁ pravakṣyāmi māyāvajrādisaṁjñitā||10||
vajrabandhaṁ dṛḍhīkṛtya vāmavajraṁ tu bandhayet|
vajramuṣṭiriti khyātā sarvavajrakuleṣviyaṁ||1||
dvidhīkṛtya tu tadvajraṁ sarvacihnaniveśitaṁ|
sarvavajrakulānāṁ tu mudrāsu ca niveśayet||2||
prasāritāgrā pṛṣṭhasthā jyeṣṭhāṅguṣṭhagrahādhagā|
oṁkāra mūrdhni saṁsthā tu vajra caiva pratiṣṭhitā||3||
vidyārājamahāmudrāgaṇaḥ||
prasāritāśritā pāṇau hastapṛṣṭhe tathaiva vā|
muṣṭisaṁsthā bhujā vā ca mukhataḥ parivartitā||
vajrakrodhamahāmudrāgaṇaḥ||
vāmāṅguṣṭhasusaṁsthā tu mālabandhaprayojitā|
dakṣiṇenārthadāyī ca khaṅgamudrāgramuṣṭimā||
gaṇapatimahāmudrāgaṇaḥ||
dakṣiṇagrastamusalā prasāritabhujā tathā|
dakṣiṇajvālasandarśā vajramuṣṭiprakampitā||
dūtamahāmudrāgaṇaḥ||
sagarvamukhadaṁṣṭrāgrā daṇḍāghātaprapātitā|
bāhusaṁkocalambā ca vāmadakṣiṇahāriṇī||ti||
ceṭamahāmudrāgaṇaḥ||
kalpanaṁ maṇḍale sarve [vāma]vajragraheṇa tu|
ataḥ paraṁ pravakṣyāmi sādhanaṁ karma eva ca||1||
yasya satvasya yā mudrā bhavettasya svamātmanā|
bhāvayantaṁ svamātmānaṁ mudrāsādhanamuttamaṁ||2||
manoṣṇīṣamahārakṣā tejorāśī susiddhadā|
sarvakṛdvajrahuṁkārā sarvākarṣā tu hṛdgate ||ti||3||
buddhamudrāḥ||
sarvavitsarvasiddhistu vajravidyottamā|
vajraśūlā mahāmudrā mahasiddhipradāyikā||1||
māyāvajrasusiddhistu samāveśā tu ghaṇṭikā|
daṇḍakāṣṭhā tu nairvāṇī vajravajrā tu māraṇī||2||
vidyārājanikāḥ||
jvālāgrī duṣṭadamanī saumyāgrī sarvamāraṇī|
daṇḍāgrā ghātanī caiva bhīmākṣī tu bhayaṅkarī||
vajrakrodhāḥ||
madanī madanī tīvraṁ mālā sarvakarī smṛtā|
kāminī priyakārī tu māraṇī sarvamāraṇī||
gaṇamudrāḥ||
musalā duṣṭanirghātā paṭā sūtrapaṭā tathā|
jvālāgrī duṣṭadamanī yakṣiṇī grahalāyikā||
dūtamudrāḥ|
bhakṣaṇī vajradaṁṣṭrā tu māraṇī sarvamāraṇī|
suvighnā vidhnakartrī tu hāriṇī sarvahāriṇī||
ceṭamudrāḥ||
sarvatathāgatavajrasamayān mahākalparājāt trilokacakramahāmaṇḍalavidhivistaraḥ parisamāptaḥ||
CHAPTER 12
SARVA-VAJRA-KULA-VAJRA-MANDALA-VIDHI-VISTARA
Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatavajradhāraṇīsamayasaṁbhavādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ vajrasāvitre svāhā||
atha vajrāpāṇirmahābodhisatvaḥ punarapīmaṁ svavidyottamāmabhāṣat oṁ vajradhāri hūṁ|| vajravikrame hūṁ phaṭ||
atha vajragarbho bodhisattvo mahāsatva imāṁ svavidyottamāmabhāṣat oṁ vajraratnagotre svāhā||
atha vajranetro bodhisatvo mahāsatva imāṁ svavidyottamāmabhāṣat oṁ vajrapadmanetre hūṁ phaṭ||
atha vajraviśvo bodhisatvo mahāsatva imāṁ svavidyottamāmabhāṣat oṁ vajrakarmakari hūṁ||
atha vajravidyottamo bodhisattva imāṁ svavidyottamāmabhāṣat oṁ vajraśūlāgre svāhā||
atha vajramāyo vidyārāja imāṁ svamudrāmabhāṣat oṁ vajracakre hūṁ||
vajraghaṇṭovāca oṁ vajraghaṇṭike hūṁ||
maunavajrovāca oṁ vajradaṇḍakāṣṭhe hūṁ||
vajrāyudhovāca oṁ vajre hūṁ||
vidyārājasamayamudrāḥ||
atha vajrakuṇḍalirvajrakrodha imāṁ samayamudrāmabhāṣat oṁ jvālāvajre hūṁ||
atha vajraprabha uvāca oṁ vajrasaumye hūṁ||
vajradaṇḍovāca oṁ vajradaṇḍe hūṁ||
vajrapiṅgalovāca oṁ vajrabhīṣaṇe hūṁ||
vajrakrodhasamayamudrāḥ||
atha vajraśauṇḍaḥ svasamayamudrāmabhāṣat oṁ vajrameda hūṁ||
vajramālovāca oṁ vajramāle hūṁ||
vajravaśyuvāca oṁ vajravaśe hūṁ||
vijayavajrovāca oṁ vajrāparājite hūṁ||
vajragaṇapatisamayamudrāḥ||
atha vajramusalaḥ svasamayamudrāmudājahāra oṁ vajramusala-grahe hūṁ||
vajrānilovāca oṁ vajrapaṭe hūṁ||
vajrānalovāca oṁ vajrajvāle hūṁ||
vajrabhairavovāca oṁ vajragrahe hūṁ||
vajradūtasamayamudrāḥ||
atha vajrāṅkuśovāca oṁ vajradaṁṣṭre hūṁ||
vajrākālovāca oṁ vajramāraṇi hūṁ||
vajravināyakovāca oṁ vajravighne hūṁ||
nāgavajrovāca oṁ vajrahāriṇi hūṁ||
vajraceṭasamayamudrāḥ||
Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṁ sarvavajrakulavajramaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi vajramaṇḍalamuttamaṁ|
caturaśramuttaradvāraṁ sūtrayed bāhyamaṇḍalaṁ||1||
tasyābhyantaratastatra pūrvadvārantathaiva ca|
tasya madhye yathāyogaṁ buddhabimbanniveśayet||2||
trilokavijayādyāstu catasrastasya sarvataḥ|
maṇḍalasya tathā śreṣṭha vajramudrāḥ samālikhet||3||
tāsāṁ sarveṣu pārśveṣu kulamudrāḥ samālikhet|
vajraśauṇḍādayaścaiva catvāro dvārarakṣakāḥ||4||
bhīmāṁ śriyaṁ sarasvatīṁ durgāṁ koṇeṣu vāmataḥ|
bāhyakoṇeṣu mudrā vai āsāmeva tu saṁlikhet||5||
bāhyamaṇḍaleṣu punaryathāvaddevīḥ saṁlikhet|
ataḥ paraṁ pravakṣyāmi yathāvadvidhivistaram|| iti||6||
Initiation into the mandala
athatra vajramaṇḍale yathākāmakaraṇīyatayā vajrāṅku śādibhiḥ samayakarma kṛtvā, vajradhārimudrāṁ yathāvad badhvā, brūyān “na kasyacittvayā adṛṣṭasamayastaitāḥ samayamudrāḥ purato vaktavyāḥ, na ca rahasyabhedaḥ kartavyaḥ||”||
tatastatkarmavajraṁ vajradhārimudrāyāmupari sthāpya, yathāvatpraveśayet| praveśya tadvajraṁ tathaiva kṣipet| yatra patati sāsya samayamudrā vaśya bhavati ā|| tayā sarvakarmāṇi karoti||
tato mukhabandhaṁ muktvā, maṇḍalaṁ yathāvad darśayitvā, samayamudrārahasyaṁ brūyāt|
etāḥ samayamudrāste sarvakarmakarāḥ śubhāḥ|
mātaraśca bhaginyaśca bhāryā duhitaro'nugā|| iti||
tatrāsyā hṛdayaṁ bhavati oṁ sarvavajragāmini sarvabhakṣe sādhaya guhyavajriṇi hūṁ phaṭ||
“anayā sakṛjjaptayā sarvastriyo vaśīkṛtyopabhoktavyāḥ, adharmo na bhavati| yathābhirucittaśca sarvabhujtva sādhyāḥ| tataḥ sarvaśuddhicittatāmavetya, sarvamudrāmanasottamānyapi sarvakarmāṇi kurvantī” tyāha bhagavān vajradharaḥ||
Mudra
ataḥ samayamudrāḥ śikṣayitavyāḥ||
samayakrodhāṅgulī mūrdhni hṛdaye vajradṛḍhīkṛtā|
mukhorṇā ca mukhoddhāntā mūrdhni sthāpya dvidhikṛte||ti||1||
vāmavajrāgrabandhena triśūlāṅgantu pīḍayet|
anayā bandhayā samyak sidhyed vidyottamaḥ svayam||2||
sarvavajrakulānāṁ tu vāmavajrāgrasaṁgraham|
mudrābandhaṁ pravakṣyāmi samayānāṁ yathāvidhi||3||
cakrā sarvāṅgasaṁpīḍā ghaṇṭā mudrā tathaiva ca|
tathaivoṅkāramudrā tu siṁhakarṇaparigrahā||4||
mudrārājanikāḥ||
jvālā parigrahā caiva prabhā saṁgrahameva ca|
daṇḍamuṣṭigrahā caiva mukhataḥ parivartitā||
krodhasamayāḥ||
pānamudrā ca mālā ca vajrā ca ṣṭaṁbhanāmitā|
mūrdhasthā caiva gaṇikā maṇḍaladvārapālikāḥ||
gaṇikāsamayāḥ||
bāhuṁsaṁkocacakrā tu pṛṣṭhataḥ parivartitā|
jvālā sphuliṅgamokṣā ca vidāritamukhasthitā||
dūtīsamayāḥ||
dvyantapraveśitamukhī pīḍya caiva prapātanī|
bāhuveṣṭanaveṣṭā ca sahasā hāriṇī tathe||ti||
ceṭīsamayā||
sarvatathāgatavajrasamayān mahākalparājāt sarvavajrakulavajramaṇḍalavidhivistaraḥ parisamāptaḥ||
CHAPTER 13
SARVA-VAJRA-KULA-DHARMA-SAMAYA-MANDALA-VIDHI-VISTARA
Emanation of deities from samadhi
atha bhagavāṁ punarapi sarvatathāgatadharmasamayasaṁbhavavajrādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ vajra vit||
atha vajrāpāṇiḥ punarapīdaṁ svadharmasamayamabhāṣat oṁ hana hana hu phaṭ||
atha vajragarbhaḥ svadharmasamayamabhāṣat oṁ hara hara huṁ phaṭ||
atha vajranetraḥ svadharmasamayamabhāṣat oṁ mara mara huṁ phaṭ||
atha vajraviśvaḥ svadharmasamayamabhāṣat oṁ kuru kuru huṁ phaṭ||
atha vajravidyottamaḥ svadharmasamayamabhāṣat oṁ huṁ huṁ phaṭ||
atha māyāvajra uvāca oṁ cchinda cchinda huṁ phaṭ|| oṁ āviśāviśa huṁ phaṭ|| oṁ bhūrbhuvaḥ sva huṁ phaṭ|| oṁ bhinda bhinda huṁ phaṭ||
vidyārājanakāḥ||
oṁ dama dama huṁ phaṭ||
oṁ māraya māraya huṁ phaṭ||
oṁ ghātaya ghātaya huṁ phaṭ||
oṁ bhaya bhaya huṁ phaṭ||
krodhāḥ||
oṁ mada mada huṁ phaṭ||
oṁ bandha bandha huṁ phaṭ||
oṁ vaśībhava huṁ phaṭ||
oṁ jaya jaya huṁ phaṭ||
gaṇapatayaḥ||
oṁ bhyo bhyo huṁ phaṭ||
oṁ ghu ghu huṁ phaṭ||
oṁ jvala jvala huṁ phaṭ||
oṁ khāda khāda huṁ phaṭ||
dūtāḥ||
oṁ khana khana huṁ phaṭ||
oṁ mara mara huṁ phaṭ||
oṁ gṛhṇa gṛhṇa huṁ phaṭ||
oṁ vibha vibha huṁ phaṭ||
ceṭāḥ||
Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṁ sarvavajrakuladharmasamayamaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamam|
[triloka]cakrasaṁkāśaṁ saṁlikhetsarvamaṇḍalam||1||
sarve caiva samāpannā buddhavajradharādayaḥ|
dharmamaṇḍalayogena hṛccihnāstu samālikhet||
Initiation into the mandala
athātra [dharmasamaya]maṇḍale yathāvatkarma kṛtvā, vajradhārimudrāṁsu vajraghaṇṭāṁ [baddhaṁ badhyai
]vaṁ bruyāt “na tvayā kasyacidasamayadṛṣṭasyādṛṣṭadevakulasya vaktavyam” iti uktvā, tāṁ ghaṇṭāṁ raṇāpayet evaṁ ca brūyāt, śapathahṛdayaṁ datvā|
yatheyaṁ raṇitaghaṇṭā śabdaścāsya yathā dhruvaḥ|
tathedaṁ karmavajraṁ te nāśaṁ kuryattathā dhruvaṁ||1||
vajrācāryatvagauravyaṁ vajrasrātṛṣvamitratā|
duṣṭamaitrīvirāsaśca yadi kuryādbhavān kadā|| iti||2||
Mudra
tato mukhabandhaṁ muktvā, maṇḍalaṁ darśya, dharmasamayamudrājñānaṁ śikṣayet|
Samadhis of Vidyaraja, Vajrakrodha, Gana, Duta and Ceta
buddhavajradharādīnāṁ yathāvaddharmamaṇḍale|
dhyānaṁ sarvasamatvaṁ hi vajravidyottamasya tu||1||
māyopamaṁ jagadidaṁ duḥkhaṁ gaṇṭhopamaṁ tathā|
nirvāṇaṁ sarvaduḥkhānāṁ vajraṁ bhediṣvanuttaram|| iti||2||
vidyārājasamādhayaḥ||
krodho'grayaḥ satvavinaye saumyatvaṁ māraṇaṁ dhruvam|
daṇḍāt samo na nirghāto mithyādṛṣṭirbhayaṁkaraḥ|| iti||
vajrakrodhasamādhayaḥ||
madāttulyo na dhairyāsti mālātulyanna bandhanam|
striyo hi rāgo jagadvaśaṁkaraḥ dhairyamātrā parājitā|| iti||
gaṇasamādhayaḥ||
prahāro nigrahāgrayo hi sparśānāṁ tu samīraṇaḥ|
tejasāṁ hutabhug jyeṣṭhaḥ bhojanānāṁ tu lohitam|| iti||
dūtasamādhayaḥ||
daṁṣṭrā śuddhaḥ praviṣṭastu mṛtyuḥ sarva pade sthitaḥ|
bhayāttulyo na vighnāsti jalāttulyo na vai rasa|| iti||
ceṭasamādhayaḥ||
sarvatathāgatavajrasamayān mahākalparājāt sarvavajrakuladharmasamayamaṇḍalavidhivistaraḥ samāptaḥ||
CHAPTER 14
SARVA-VAJRA-KULA-KARMA-MANDALA-VIDHI-VISTARA
atha bhagavān punarapi sarvatathāgatakarmasamayodbhavavajrādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavi[dyottamāmabhāṣat| oṁ vajra] karmapravartani samaye hūṁ||
atha vajrapāṇiḥ punarapi svakarmottamamabhāṣat [oṁ vajravilāse pūjaya hūṁ||]
atha vajagarbhaḥ svakarmottamamabhāṣat oṁ vajrābhiṣeke'bhiṣiñce hūṁ||
atha vajranetraḥ svakarmottamamabhāṣa[t oṁ vajragīte gāhi hūṁ||]
atha vajraviśvo bodhisatvaḥ svakarmavidyottamamabhāṣat oṁ vajranṛtye nṛtya hūṁ||
atha vajravidyottama [imāṁ svakarmasamayāmabhāṣat] oṁ vajravidyottama nṛtya nṛtya vikurva vikurva huṁ phaṭ||
atha vajrakrodhavajrāgni mahādevīmāṁ svakarmasama[yāmabhāṣat oṁ vajrakrodha] vajrāgne jvālaya triśūlaṁ bhinda hṛdayaṁ vajreṇa hūṁ phaṭ||
atha vajrahemā mahādevīmāṁ svakarmasaṁmayāmabhāṣat[oṁ vajraheme cchinda cakreṇa] vajriṇi hūṁ phaṭ||
atha vajrakaumārīmāṁ svakarmasamayāmabhāṣat oṁ vajrakaumārī śīghramāveśaya ghaṇ[ṭāśabdena] vajrapāṇipriye vajrasamayamanusmara raṇa raṇa hūṁ phaṭ||
atha vajraśāntirmahādevīmāṁ svakarmasamayāmabhāṣat oṁ vajraśā[nta japa ja]pākṣamālayā sarvān māraya śānta dṛṣṭyā hūṁ phaṭ|
atha vajramuṣṭirmahādevīmāṁ svakarmasamayāmabhāṣat oṁ vajramuṣṭi [hana hana] vajreṇa bhinda bhinda pīḍaya pīḍaya sarvaduṣṭahṛdayāni oṁ suṁbha nisuṁbha hūṁ phaṭ||
vidyārājanikāḥ||
atha [vajrāmṛtakrodhā imāṁ svakarmasamayāmabhāṣat oṁ vajrāmṛte sarvaduṣṭān gṛhṇa bandha hana paca vidhvaṁsaya vināśaya bhinda cchinda bhasmīkuru mūrdhantānuya [vajreṇa ye ketu-mamamukasya] vidhnavināyakāstān dāmaya dīptakrodhavajriṇi hūṁ phaṭ||
atha vajrakāntiḥ svakarmasamayāmabhāṣat oṁ vajrakānti mā[raya saumya-rūpe pra]dīptarāgeṇa śīghraṁ sphoṭaya hṛdayaṁ vajradharasatyena mahājyotsnākarāle śītaraśmivajriṇi hūṁ phaṭ||
atha vajradaṇḍāgrā svakarmasa[mayāmabhāṣat] oṁ vajradaṇḍāgre ghātaya huṁ phaṭ||
atha vajramekhalā mahākrodhā imāṁ svakarmasamayāmabhāṣat oṁ vajramekhale kha[na khana śabdena vaśīku]ru duṣṭyā māraya bhīṣaṇi hūṁ phaṭ||
krodhavidyāḥ||
athavajravilayā svakarmasamayāmabhāṣat oṁ vajravi[laye cchinda sina bhinda va]jriṇī mādayonmādaya piva piva hūṁ phaṭ||
atha vajrāśanā svakarmasamayāmabhāṣat oṁ vajrāśane bha[kṣaya sarvaduṣṭān vajradaśani śaktidhāri]ṇi mānuṣamāṁsāhāre nararucirāśubhapriye majjavasānulepanaviliptagātre ānaya sarvadhanadhānyahiraṇyasuva[rṇādīni saṁkrāmaya baladevarakṣi]ṇi hūṁ phaṭ||
atha vajravasanā svakarmasamayamabhāṣat oṁ vajravasane ānaya sarvavastrānnapānādyu pa[karaṇāni śīghraṁ vaśīkuru enaṁ] me prayacchāviśāviśa satyaṁ kathaya vajrakośadhāriṇi hūṁ phaṭ|
atha vajravaśī svakarmasamayāmabhāṣat oṁ [vajravaśī ānaya vaśīkuru sarvastriya] sarvapuruṣān dāsīkuru ṛddhān prasādaya vyavahārebhyo'pyuttāraya vijayakari vajrapatākādhāriṇi huṁ [phaṭ||
vajragaṇikāḥ||
atha vajra] dūtīmāṁ svakarmasamayāmabhāṣat oṁ vajradūti ānaya sarvān maṇḍalaṁ praveśayāveśaya bandhaya sarvakarmā[ṇi me kuru śīghraṁ śīghraṁ laghu laghu] trāsaya māraya rāveṇa vajrakhaṅgadhāriṇi huṁ phaṭ||
atha vegavajriṇi svakarmasamayāmabhāṣat oṁ vegavajriṇī ghu ghu] ghu ghu śabdena māraya vikira vidhvaṁsaya vajrapaṭadhāriṇi huṁ phaṭ||
atha vajrajvālā svakarmasamayāmabhāṣat oṁ vajrajvālaya sa]rvaṁ vajra jvālaya daha daha bhasmīkuru huṁ phaṭ||
atha vajravikaṭā svakarmasamayāmabhāṣat oṁ vajravikaṭe pravikaṭa[daṁṣṭrākarālabhīṣaṇa]vakte śīghraṁ gṛhṇāveśaya bhakṣaya rudhiraṁ piva mahāyakṣiṇi vajrapāśadhāriṇi huṁ phaṭ||
vajradūtya||
atha vajramu[khī vajraceṭī sva]karmasamayāmabhāṣāt oṁ vajramukhi ānaya vajradaṁṣṭri bhayānike pātālanivāsini khana khana khāhi khāhi sarva mukhe [praveśaya sphoṭa]ya marmāṇi sarvaduṣṭānāṁ vajraniśitāsidhāriṇi huṁ phaṭ||
atha vajrakālī svakarmasamayāmabhāṣat oṁ vajrakāli [mahāpreta]rūpiṇi mānuṣamāṁsarudhirapriye ehyehi gṛhṇa gṛhṇa bhakṣaya vajraḍākini vajraśaṅkale sarvadevagaṇamātṛbhūte hara hara [prāṇānamukasya] kapālamālālaṁṅkṛtasarvakāye kiṁ cirāyasi vajrakhaṭvāṅgadhāriṇi pretamānuṣaśarīre śīghramāveśaya praveśaya bandha[ya vaśīkuru māraya vajrarākṣasi hūṁ hūṁ hūṁ hūṁ phaṭ||]
atha vajrapūtanā svakarmasamayāmabhāṣat atha vajrapūtane mānuṣamāṁsavasārudhiramūtrapurīṣaśleṣmasiṁghāṇakare[to garbhakariṇya yāhi] śīghramidamasya kuru vajraśodhanikādhāriṇi sarvakarmāṇi me kuru huṁ phaṭ||
atha vajramakarīmāṁ svakarmasamayāmabhāṣat [oṁ vajramakari gra]sa grasa śīghraṁ śīghraṁ praveśaya pātālaṁ bhakṣaya vajramakaradhāriṇi huṁ phaṭ||
vajraceṭyaḥ||
Delineation of the mandala
atha vajrapāṇiḥ punarapīdaṁ sarvavajrakulakarmamaṇḍala[mabhāṣat||
a]thātaḥ saṁpravakṣyāmi karmamaṇḍalamuttamam|
vajramaṇḍalayogena sūtrayet sarvamaṇḍalam||1||
maṇḍalāgrāṇi sarvāṇi buddhamadhyasthitāni [vai|
anupūrveṇa pa]ṅk tyā vai mahāsatvānniveśayet||2||
tasya madhye sapatnīkaṁ vajravidyottamaṁ svayam|
vajralāsyadibhirguhyanṛtyapūjābhirarcayet||3||
[tatra devī yathākramaṁ] cakramaṇḍalayogataḥ|
svamudrāpratimudrābhirnṛtyamānāstu saṁlikhet||4||
pūjārtha buddhavajribhyāṁ vajranṛtyaprayogataḥ|
[caturaśradvāreṣu vai yathākramaṁ dhū]pādikam|| iti||5||
Mudra
athātra karmamaṇḍale samākarṣaṇādikarma kṛtvā, yathāvad vajradhārikarmasamayamudrāṁ badhvaivaṁ vadet [“na tvayā kasyacidadṛṣṭadevakulasyā]jñātakarmasyedaṁ guhyakarma vaktavyaṁ, mā te samayo vyathed!” iti uktvā, vajrācāryaḥ svakarmavajradhārisamayamudrāṁ bandhayet; krodhadṛṣṭyā nirīkṣannidamuttārayet oṁ vajradhāryāveśaya praveśaya nṛtyāpaya sarvakarmasiddhiṁ prayaccha huṁ a hūṁ a la la la la vajri||
tataḥ svayamāviśya praviśeti, mudrāpratimudrābhirnṛtyopahārapūjāṁ karoti| tataḥ prabhṛti sarvakarmāṇi kāyavāgdṛṣṭimanovajramudrābhirīpsitena karoti|
tato mukhabandhaṁ muktvā, nṛtyopahāramudrājñānaṁ śikṣayet|
buddhavajradharādīnāṁ smayāgryo dvidhīkṛtāḥ|
vajralāsyādipūjāṁ tu vajravidyottamasya vai||1||
sarvāsāṁ caiva vidyānāṁ yathāvadanupūrvaśaḥ|
nṛtyopahārapūjābhiḥ pūjayetkarmamaṇḍalaṁ||2||
vajranṛtyaprayogeṇa mahāmudrāstu saṁkṣipet|
samayāgrya dvidhīkṛtya pratimudrābhimokṣayet||3||
ābhirnṛtyopahāreṇa pūjayaṁ sarvanāyakān|
mahāvajradharādiśca karmasiddhi bhaved dhruvam||4|| iti||
sarvatathāgatavajrasamayānmahākalparājāt sarvavajrakulakarmamaṇḍalavidhivistaraḥ parisamāptaḥ||
CHAPTER 15
EPILOGUE OF THE SARVA-TATHAGATA-VAJRA-SAMAYA
NAMA MAHA-KALPA-RAJA
atha vajrapāṇiḥ sarvavajrakulān sarvasattvārthaṁ [sthitvā] yāvan sanniyojyāvaivartikabhūmau pratiṣṭhāpya, jānanneva bhagavantametadabhāṣat| “ahaṁ bhagavadbhiḥ sarvatathāgataistava guhyadhāritve'bhiṣiktaḥ| [yadā]jñāpayasva kintat tathāgataguhyam!” iti||
atha bhagavān sarvatathāgataguhyavajraṁ nāma samādhiṁ samāpadyedaṁ [sarvatathāgataguhyamabhāṣat|
yathā yathā hi vinayāḥ sarvasatvāḥ] svabhāvataḥ|
tathā tathā hi satvārthaṁ kuryādrāgādibhiḥ śuciḥ||
atha vajrapāṇiridaṁ svaguhyatāmabhāṣat|
[sarvasatvahitārthāya buddhaśāsanahetutaḥ|]
mārayetsarvasatvāstu na sa pāpena lipyate||
atha vajragarbho bodhisatva idaṁ svamaṇiguhyamabhāṣat|
sarvasatvahitā[rthāya buddhakāyapra]yogataḥ||
harastu sarvacintāni na sa pāpena lipyate||
atha vajranetro bodhisatva idaṁ svadharmaguhyamabhāṣat|
rāgaśuddhaḥ sukhā[samaḥ jinagocaradānataḥ|]
sahāya paradārā niṣeve sa puṇyamāpnute||
atha vajraviśvo bodhisatva idaṁ svakarmaguhyamabhāṣat|
sarvasatvahitārthāya buddhaśāsanahetutaḥ|
sarvakarmāṇi kurvan vaṁ sa bahupuṇyamāpnute|| iti||
atha bhagavān vairocanastathāgato bhagavate guhyadhāri[ṇe vajra]dharāya sādhukārairabhiṣṭavet||
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaram|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham|| iti||
sarvatathāgatatvasaṁgrahāt sarvatathāgatavajrasamayo nāma mahākalparājaḥ parisamāptaḥ||
CHAPTER 16
SAKALA-JAGAD-VINAYA-MAHA-MANDALA-VIDHI-VISTARA
Hymn of 108 names of Avalokitesvara
atha sarvatathāgatāḥ punaḥ samājamāgamya, [tameva vajradharaṁ] bhagavantaṁ sarvadharmeśvaramavalokiteśvaramanena nāmāṣṭaśatenādhyeṣitavantaḥ|
padmasatva mahāpadma lokeśvara maheśvara|
avalokiteśa dhīrāgrya vajradharma namo'stu te||1||
dharmarāja mahāśuddha satvarāja mahāmate|
padmātmaka mahāpadma padmanātha namo'stu te||2||
padmo[dbhava] supadmābha padmaśuddha suśodhaka|
vajrapadma supadmāṅga padmapadma namo'stu te||3||
mahāviśva mahāloka mahākārya mahopama|
mahādhīra mahāvīra mahāśaure namo'stu te||4||
satvāśaya mahāyāna mahāyoga pitāmaha|
śambhu śaṅkara śuddhārtha buddhapadma namo'stu te||5||
dharmatatvārtha saddharma śuddhadharma sudharmakṛt|
mahādharma sudharmāgrya dharmacakra namo'stu te||6||
buddhasatva susatvāgrya dharmasatva susatvadhṛk|
satvottama susatvajña satvasatva namo'stu te||7||
avalokiteśa nāthāgrya mahānātha vilokita|
ālokaloka lokārtha lokanātha namo'stu te||8||
lokākṣarākṣaramahā akṣarāgryākṣaropama|
akṣarākṣara sarvākṣa cakrākṣara namo'stu te||9||
padmahasta mahāhasta samāśvāsaka dāyaka|
buddhadharma mahābuddha buddhātmaka namo'stu te||10||
buddharūpa mahārūpa vajrarūpa surūpavit|
dharmāloka sutejāgrya lokāloka namo'stu te||11||
padmaśrīnātha nāthāgra dharmaśrīnātha nāthavān|
brahmanātha mahābrahma brahmaputra namo'stu te||12||
dīpa dīpāgrya dī[pogra dīpā]loka sudīpaka|
dīpanātha mahādīpa buddhadīpa namo'stu te||13||
buddhābhiṣikta buddhāgrya buddhaputra mahābudha|
buddhābhiṣeka mūrdhāgrya buddhabuddha [namo'stu] te||14||
buddhacakṣormahācakṣordharmacakṣormahekṣaṇa|
samādhijñāna sarvasva vajranetra namo'stu te||15||
yaivaṁ sarvātmanā gauṇaṁ nāmnāmaṣṭaśataṁ tava|
bhāvayetstunuyād vāpi lokaiśvaryamavāpnuyāt||16||
adhyeṣayāma tvāṁ vīra prakāśaya mahāmune|
svakaṁ tu kulamutpādya dharmamaṇḍalamuttamam||17|| iti||
athāryāvalokiteśvaro bodhisatvo mahāsatvaḥ sarvatathāgatādhyeṣaṇavacanamupaśrutya, yena bhagavāṁcchākyamunistathāgataḥ tenābhimukhaṁ sthitvā, tadvajrapadmaṁ svahṛdi pratiṣṭhāpyedamudānamudānayāmāsa|
aho hi paramaṁ śuddhaṁ vajrapadmamidaṁ mama|
pitāhamasya ca suto'dhitiṣṭha kulaṁ tvidam|| iti||
Emanation of the deities from samadhi
atha bhagavān vairocanastathāgataḥ sarvatathāgatavajradharmasamayasaṁbhavādhiṣṭhānapadmannāma samādhiṁ samāpadyedaṁ sarvatathāgatadharmasamayaṁ nāma sarvatathāgatahṛdayaṁ svahṛdayānniścacāra hrīḥ||
athāsmin viniḥsṛtamātre sarvatathāgatahṛdayebhyaḥ padmākārā anekavarṇarūpaliṅgeryapathā raśmayo viniḥsṛtya, sarvalokadhātuṣu rāgādīni viśuddhadharmatājñānāni saṁśodhya, punarapyāgatyāryāvalokiteśvarasya hṛdaye praviṣṭā iti||
atha bhagavān sarvatathāgatadharmasamayannāma svavidyottamamabhāṣat oṁ vajrapadmottama hrīḥ||
atha vajrapāṇirmahābodhisatva idaṁ svavidyottamamabhāṣat oṁ vajra huṁ phaṭ||
atha vajragarbho bodhisatva idaṁ svavidyottamamabhāṣat oṁ vajraratnottama traḥ||
atha vajranetro bodhisatva idaṁ svavidyottamamabhāṣat oṁ vajravidyottama hrīḥ||
atha vajraviśvo bodhisatva idaṁ svavidyottamamabhāṣat oṁ vajraviśvottama aḥ||
atha khalvavalokiteśvaro bodhisatvo mahāsatvaḥ sarvarūpasaṁdarśanaṁ nāma samādhiṁ samāpadyedaṁ sarvajagadvinayasamayannāma svahṛdayamabhāṣat oṁ huṁ hrīḥ hoḥ||
athāsmin bhāṣitamātre āryāvalokiteśvarahṛdayāt sa eva bhagavāṁ vajradharaḥ āryāvalokiteśvararūpadhāriṇaḥ padmapratiṣṭhāḥ padmamudrācinhadhārivicitravarṇarūpaveṣālaṅkārāḥ tathāgatādisarvasatvamūrtidhārā mahābodhisatvavigrahā bhūtvā viniḥsṛtya, sarvalokadhātuṣu sarvasatvānāṁ yathā vaineyatayā svarūpāṇi sandarśyāśeṣānavaśeṣasatvadhātuvinayaṁ kṛtvā, punarapyāgatya, vajradhātumahāmaṇḍalayogena bhagavataḥ śākyamunestathāgatasya sarvataścandramaṇḍalāśritā bhūtvedamudānamudānayiṁsuḥ|
aho hi sarvabuddhānāmupāyaḥ karuṇātmanāṁ|
yatra hyu pāyavinayād devā api bhavanti hi||
Delineation of the mandala
atha bhagavānavalokiteśvaro bodhisatvo mahāsatvaḥ svakulamutpādya, sarvatathāgatebhya sarvasatvābhayārthaprāptyuttamasiddhivajradharmatājñānābhijñāvāptiphalahetorniryā[tya, sarvajaga]dvinayaṁ nāma mahāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamam|
vajradhātupratīkāśaṁ jagadvinayaṁ saṁjñitaṁ||1||
catu[raśraṁ] caturdvāraṁ catustoraṇaśobhitaṁ|
catuḥsūtrasamāyuktaṁ paṭṭasragdāmabhūṣitaṁ||2||
sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu|
khacitaṁ vajraratnaistu sūtrayedbāhyamaṇḍalaṁ||3||
tasyābhyantarataḥ sūtraṁ caturaśraṁ parikṣipet|
dvitīyaṁ dvārakoṇaṁ tu padmākāraṁ prakalpayet||4||
aṣṭastambhaprayogeṇa padmamaṣṭadalaṁ likhet|
tasya kesaramadhye tu buddhabimbanniveśayet||5||
tatredaṁ buddhapraveśahṛdayaṁ bhavati buddha hūṁ||
buddhasya sarvato lekhyāḥ padmamadhye pratiṣṭhā|
vajraṁ ratnaṁ tathā padmaṁ viśvapadmaṁ tathaiva ca||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ||
huḥ||
dhīḥ||
kṛḥ||
vajravegena niṣkramya jagadvinayamaṇḍalaṁ|
tatra lokeśvaraḥ kāryaḥ sarvarūpānsamutsṛjan||1||
tasya pārśveṣu sarveṣu vajragarvādiyogataḥ|
buddhādayo mahāsatvāṁ padmacinhadharāṁ likhet||2||
tatraiṣāṁ hṛdayāni bhavanti|
āḥ||
oṁ tathāgatadharma hūṁ|
oṁ vajrapadmāṅkuśa kośadhara vajrasatva hūṁ phaṭ||
oṁ māraya māraya padmakusumāyudhadharāmoghaśara hoḥ||
oṁ padmasaṁbhava padmahasta sādhu hūṁ|
vajravegena cākramya dvitīyaṁ maṇḍalantathā|
tatra madhye samālekhyaṁ jaṭāmadhye tathāgataṁ||1||
tasya pārśveṣu sarveṣu bhṛkuṭyādiprayogataḥ|
padmacinhadharā lekhya yathāvadanupūrvaśaḥ||2||
tatraiṣāṁ hṛdayāni bhavanti|
hūṁ||
oṁ padmabhṛkuṭi traḥ||
oṁ padmasūrya jvala hūṁ||
oṁ padmamaṇi ketudhara candra pralhādayāvalokiteśvara dehi me sarvārthān śīghraṁ samaya hūṁ||
oṁ padmāṭṭahāsaikadaśamukha haḥ haḥ haḥ haḥ hūṁ||
vajravegena cākramya tṛtīyaṁ maṇḍalantathā|
samāpannaṁ mahāsatvaṁ likhet padmapratiṣṭhitam||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
padmālokādiyogena mahāsatvān nirveśayet||2||
tatraiṣāṁ hṛdayāni bhavanti|
dha||
oṁ tārā padmavalokaya māṁ samayasatva hūṁ||
oṁ padmakumāra padmaśaktidhara khaṅgena cchinda cchinda hūṁ phaṭ||
oṁ padma nīlakaṇṭha śaṁkhacakragadāpadmapāṇi vyāghracarmanivasan kṛṣṇasarpakṛtayajñopavītājinacarmavāmaskandhottarīya nārāyaṇa[rūpadha]ra trinetra muṁcāṭṭahāsaṁ praveśaya samayān dehi me siddhimavalokiteśvara hūṁ||
oṁ brahma padmasaṁbhava japa japa padmabhāṣa hūṁ||
vajravegena cākramya caturthamaṇḍalaṁ tathā|
tatra padmaṁ caturvaktraṁ padmaśūladharaṁ likhet||1||
tasya pārśveṣu sarveṣu vajranṛtyādiyogataḥ|
padmacinhadharā lekhyā mahāsatvā yathāvidhi||2||
tatraiṣāṁ hṛdayāni bhavanti|
trīḥ||
oṁ padmanaṭṭeśvara naṭṭa naṭṭa pūjaya sarvatathāgatān vajrakarmasamayākarṣaya praveśaya bandhayāveśaya sarvakarmasiddhiṁ me prayacchāvalokiteśvara hūṁ||
oṁ abhayaṁdadāvalokiteśvara rakṣa bandha padmakavacaṁ samaya haṁ||
oṁ mahāpracaṇḍa viśvarūpa vikaṭapadmadaṁṣṭrākarāla bhīṣaṇavaktra trāsaya sarvān padmayakṣa khāda khāda dhik dhik dhik dhik||
oṁ padmamuṣṭi samaya[stva] bandha hūṁ phaṭ||
vajravegena cākramya sarvakoṇeṣu saṁlikhet|
vajralāsyādiyogena padmalāsyādidevatāḥ||
tatraitā mudrā bhavanti|
oṁ padmalāsye rāgaya mahādevi rāgapūjāsamaye hūṁ||
oṁ padmamāle'bhiṣiñcābhiṣekapūjāsamaye hūṁ||
oṁ padmagīte gāda gītapūjāsamaye hūṁ||
oṁ padmanṛtye nṛtya sarvapūjāpravartanasamaye hūṁ||
vajravegena niḥkramya bāhyamaṇḍalasannidhau|
catasraḥ padmadhūpādyāḥ pūjādevyaḥ samālikhet||
tatraitāḥ pūjāmudrā bhavanti|
oṁ padmadhūpapūjāsamaye pralhādaya padmakūladayite mahāgaṇi padmarati hūṁ||
oṁ padmapuṣpapūjāsamaye padmavāsini mahāśriye padmakulapratīhāri sarvārthān sādhaya hūṁ||
oṁ padmadīpūjāsamaye padmakulasundari mahādūtyāloka saṁjanaya padmasarasvati hūṁ||
oṁ padmagandhapūjāsamaye mahāpadmakulaceṭi kuru sarvakarmāṇi me padmasiddhi hūṁ||
tato gaṇādayaḥ sarve padmadvāracatuṣṭaye|
samālekhyā yathāvattu teṣāṁ ca hṛdayārthata|| iti||
tatreṣāṁ hṛdayāni bhavanti|
oṁ hayagrīva mahāpadmāṅkuśākarṣaya śīghraṁ sarvapadmakulasamayān padmāṅkuśadhara hūṁ jjaḥ||
oṁ amoghapadmapāśa krodhākarṣaya praveśaya mahāpaśupatiyamavarūṇakuberabrahmaveṣadhara padmakula samayān hūṁ hūṁ||
oṁ padmasphoṭa bandha sarvapadmakulasamayān śīghraṁ hūṁ vaṁ||
oṁ ṣaḍmukha sanatkumāraveṣadhara padmaghaṇṭayāveśaya sarvapadmakulasamayān sarvamudrāṁ bandhaya sarvasiddhayo me prayaccha padmāveśa aḥ aḥ aḥ aḥ aḥ||
Initiation into the mandala
athātra sarvajagadvinayapadmamaṇḍalavidhivistaro bhavati|
tatrādita eva padmācāryo vajrapadmasamayamudrāṁ badhvā yathāvatpraviśya, vajradhātumahāmaṇḍalayogena karma kuryādimairhṛdayaiḥ oṁ padmasphoṭādhitiṣṭha aḥ||
tatastathaivājñāmājya, tathaiva samayamudrayā svayamabhiṣicya, padmavigrahaṁ gṛhya, svapadmanāmoccārya, padmāṅkuśādibhiśca karma kṛtvā, tatastābhireva dharmamudrābhirmahāsatvāṁ sādhayet| tatastathaiva siddhiriti||
tataḥ padmaśiṣyān praveśayet| tatrāditaḥ padmaśiṣyāya śapathahṛdayaṁ dadyāt| “padmasatvaḥ svayante'dya iti kartavyam”|
tato[ājñāpa]yāt| “na kasyacittvayedaṁ guhyavidhivistaramākhyeyaṁ; mā te narakapatanaṁ bhavet, viṣamāparihāreṇa ca kālakriye” ti||
tataḥ samaya[mudrāṁ bandhaye]d anena hṛdayena oṁ vajrapadmasamayastvaṁ||
tataḥ śvetavastrottarīyaḥ śvetaraktakena mukhaṁ vadhvā praveśayedanena hṛdayena oṁ padmasamaya hūṁ||
tato yathāvatkarma kṛtvā, padmavigrahaṁ pāṇau dātavyaṁ oṁ padmahasta vajradharmatāṁ pālaya|| tena vaktavyaṁ “kīdṛśīmā vajradharmate-”ti| tato vaktavyaṁ|
yathā raktamidaṁ padmaṁ gotradoṣairna lipyate|
bhāvayet sarvaśuddhiṁ tu tathā pāpairna lipyate||
iyamatra dharmatā||
Mudra
tataḥ padmakulamudrājñānaṁ śikṣayet|
padmaṁ tu hṛdaye likhye padmabhāvanayā hṛdi|
padmaśriyaṁ vaśīkuryāt kiṁ punaḥ strījano'varaḥ||1||
buddhabimbaṁ lalāṭe tu likhyābhīkṣṇaṁ tu bhāvayet|
tayā bhāvanayā śīghramabhiṣekamavāpnute||2||
buddhabimbaṁ mukhe vidhvājivhāyāṁ tu prabhāvayet|
svayaṁ sarasvatī devī mukhe tiṣṭhatyabhīkṣṇaśaḥ||3||
padmamuṣṇīṣamadhye tu sthāpayitvā samāhitaḥ|
bhāvayan padmamuṣṇīṣe khegāmī sa vaśannayed|| iti||4||
tatraitāni hṛdayāni bhavanti|
padmaśriyaṁ vaśamānaya hoḥ||
padmābhiṣekaṁ prayaccha vam||
padmasarasvatī śodhaya hūṁ||
padmordhvagān vaśīkuru jjaḥ||
imāni padmakulamudrājñānāni||
kuḍye vāpyatha vākāśe bhāvayan padmamuttamaṁ|
anayā sarvasatvānāṁ vaśikaraṇamuttamam||1||
ākāśe vānyadeśe vā bhāvayan padmamuttamaṁ|
yadā paśyet tadā gṛhṇed rucyānadṛśyatāṁ vrajet||2||
kuḍye vāpyatha vākāśe viśvapadmaṁ samādhayet|
paśyaṁ gṛṇhedyathā taṁ tu viśvarūpī tadā bhavet||3||
ākāśe vānyadeśe vā vajrapadmaṁ tu bhāvayet|
taṁ tu gṛhṇaṁ kṣaṇāccaiva padmavidyādharo bhavet||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ sarvajagadvaśitā jñānapadmāviśa aḥ||
oṁ jñānapadma tiṣṭhādṛśyaṁ kuru vaṁ||
oṁ samādhi viśvapadma tiṣṭha vaiśvarūpyaṁ darśaya bhagavan ḍhaḥ|
oṁ samādhi vajrapadma tiṣṭhottiṣṭha śīghraṁ hrīḥ||
lokeśvaraṁ samālikhya maṇḍalādiṣu sarvataḥ|
purastasya samākarṣet hayagrīvāgryamudrayā||1||
lokeśvaraṁ samālikhya maṇḍalādiṣu tasya vai|
amoghapāśamudrayā vaśīkuryājjagatsa tu||2||
lokeśvaraṁ samālikhya maṇḍalādiṣu sarvataḥ|
purastasya bandhanīyāt padmasphoṭāgramudrayā||3||
lokeśvaraṁ samālikhya maṇḍalādiṣu tasya vai|
purataḥ padmaghaṇṭayā sarvāveśanamuttamam|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ padamāṅkuśākarṣaya sarvamahāsatvān hūṁ jaḥ||
oṁ amoghapāśa krodha hūṁ hoḥ||
oṁ padmasphoṭa vaṁ||
oṁ padmaghaṇṭāveśaya sarvaṁ aḥ||
catuḥpadmamukhaṁ satvaṁ bhāvayetsvayamātmanā|
svamātmānantataḥ siddho bahurūpī bhavetkṣaṇāt||1||
bhāvayan padmapadmantu svamātmānantathātmanā|
vajradharmasamādhisthaḥ prāpnoti padmamakṣaraṁ||2||
lokeśvarajaṭāmadhye bhāvayan svayamātmanā|
buddhabimbaṁ svamātmānamamitāyusamo bhavet||3||
bhāvayan svayam[ātmanā viśva]rūpasamādhinā|
viśvarūpasamādhistho lokeśvarasamo bhavet|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
padmaviśva||
dharmakāyapadma||
buddhābhiṣe[ka||
lokeśva]ra||
tato mahāmaṇḍalasarvamudrājñānaṁ śikṣayet|
tatra praveśaṁ tāvan mahāmudrājñānaṁ bhavati|
candramaṇḍalamadhyasthāṁ yathā lekhyānusārataḥ|
padma[prati]ṣṭhāṁ satvānsvaṁ bhāvayetsvayamātmane||ti||
athāsāṁ karma bhavati||
badhvā buddhamahāmudrāmamitāyusamo bhavet|
vajrapadmaṁ samādhāya lokeśvara[samo] bhavet||1||
buddhābhiṣekāṁ badhvā vai sugataiḥ so'bhiṣicyate|
padmapadmā samādhiṁ tu dadyād viśvā suviśvatāṁ||2||
vaiśvarūpyaṁ vaineyāṁstu buddha ratnābhiṣekadā|
padmasatvi samādhintu padmakrodheśvarīṁ śriyaṁ||3||
vajralokeśvarī siddhimuttamāṁ padmarāgiṇī|
buddheśvarī tu buddhatvaṁ vajrapadmā susiddhidā||4||
kāmeśvarī surāgitvaṁ dadyāttuṣṭintu sādhutā|
bhṛkuṭiḥ krodhaśamanī padmasūryā sutejadā||5||
padmacandrā mahākāntiṁ dadyād hāsā suhāsatāṁ|
tārayā cottarā siddhiḥ saubhogyaṁ padmakhaṅgayā||6||
nīlakaṇṭhā mahākarṣā siddhiṁ paṇḍaravāsinī|
padmanarteśvarī siddhimabhayā abhayandadā||7||
pracaṇḍā duṣṭadamanī padmamuṣṭiḥ susādhikā|
lāsyā ratiṁ dhanaṁ mālā sarvaṁ gītā sukhaṁ nṛtyā||8||
dhūpā lhādaṁ śubhaṁ puṣpādīpā dṛṣṭiṁ gandha sugandhatāṁ||9||
hayagrīvā samā[karṣaṇā]moghā tu vaśaṅkarī|
padmasphoṭā mahābandhā sarvāveśā tu ghaṇṭike-||10||ti||
tataḥ padmakulasamayamudrājñānaṁ bhavati|
vajrabandhaṁ samādhāya samāṅguṣṭhāntyasandhānāt|
mudreyaṁ dharmasamayā buddhadharmapradāyikā||1||
vajrabandhaṁ samādhāya samāgryānāmamadhyamā|
buddhavidyottamasyeyaṁ mudrā buddhatvadāyikā||2||
vajrabandhaṁ samādhāya madhyamā vajrasaṁyutā|
vajravidyottamasyeyaṁ mudrā vajratvadāyikā||3||
sā eva maṇimadhyā tu vajraratnapradāyikā|
madhyakuḍmalayogena padmasiddhipradāyikā||4||
vajrāñjalintu sandhāya vajrakarmakarī bhavet|
dharmavajrāṁ samādhāya samayaḥ sidhyate kṣaṇāt||5||
vajrabandhaṁ samāgrantu buddhasiddhipradāyikā|
ataḥ paraṁ pravakṣyāmi satvamudrā viśeṣataḥ||6||
vajrāñjaliṁ samādhāya samamadhyotthitā tathā|
kaniṣṭhāṅguṣṭhavikacā viśvapadmeti kīrtitā||7||
sā evāṅguṣṭhaparyaṅkā kuñcitāgrāgryavigrahā|
madhyavajrajaṭā mūrdhni jaṭābuddheti kīrtitā||8||
vajrabandhaṁ dṛḍhīkṛtya samāṅguṣṭhamadhastanaṁ|
tarjanīdvayasaṁkocā samudgatā samādhitaḥ||9||
samāñjaliṁ samādhāya tarjanī vajrapīḍitā|
vikasitāṅguṣṭhamukhayormudrāmogheśvarasya tu||10||
vajrabandhaṁ dṛḍhīkṛtya samuttānaṁ tu bandhayet|
samāṅguṣṭhakṛtā padme padmabuddheti kīrtitā||11||
aṅguṣṭhavajrāgrābhyāmaṅkuśaṁ khaḍgameva ca|
antyadvayavikāsā ca madhyānāmāgrakuḍmalā||12||
samāñjaliṁ samādhāya valitāṅguṣṭhakuñcitā|
tarjanyā tarjanīṅgṛhyākarṣayet padmavāṇayā||13||
samāñjalintathottānāṁ bandhayetsādhumudrayā|
sādhukārāṁ [pradadāti] sādhupadmeti kīrtitā||14||
samāñjaliṁ dṛḍhīkṛtya kuñcitāgryā mukhasthitā|
kaniṣṭhābhyāṁ tu vikacā padmabhṛkuṭirucyate||15||
vajrabandhaṁ dṛḍhīkṛtya hṛda[ye tu] prasārayet|
padmasūryeti vikhyātā sarvāṅgu lisumaṇḍalā||16||
samāñjaliṁ dṛḍhīkṛtya tarjanībhyāṁ maṇīkṛtā|
padmaratnadhvajāgrī tu mūrdhni bāhuprasāritā||17||
vajrabandhaṁ śiromūrdhni prasāryāgramukhaiḥ saha|
svamukhenāṭṭahāsena ekādaśamukhī bhavet||18||
samādhipadmāṁ sandhāya samāṅguṣṭhasamutthitā|
padmatārasya mudremaṁ sarvasiddhipradāyikā||19||
padmatārasya mudrā tu padma yogāgryabandhanāt|
padmakhaḍgasya mudreyaṁ khaḍgākāraniyojanāt||20||
kuḍmalāntyamahāpadmāstaccāṅguṣṭhagadā tathā|
kuñcitāgryamahāśaṅkhā vajrabandhena cakritā||21||
vajrāñjaliṁ dṛḍhīkṛtya dakṣiṇauṁkāraveṣṭitā|
vāmagryāṅguṣṭhajāpā tu sarvāgravikacāmbujā||22||
vajrāṅguliṁ samādhāya vāmadakṣiṇatastathā|
nṛtyaṁ salīlavalitā mūrdhnisthā nṛtyapadminī||23||
vajrāñjaliṁ dṛḍhīikṛtya sarvāgrakavacā tathā|
parivartya tu padmena hṛdi sthāpya dṛḍhaṁkarī||24||
vajrāñjaliṁ dṛḍhīkṛtya guhyayakṣaprayogataḥ|
prasāritāñjalipuṭā mukhasthā padmayakṣiṇī||25||
vajramuṣṭiṁ dvidhīkṛtya kuñcayitvā tu madhyame|
svāṅguṣṭhapṛṣṭhanihite padmamuṣṭirudāhṛtā||26||
vajradhātuprayogeṇa vajrāñjalisamutthitā|
sarvapūjāgryadevīnāṁ samayāgryastu bandhayet||27||
vajrabandhaṁ dṛḍhīkṛtya sandhayettarjanīdvayaṁ|
saṁkocātpurataḥ sandhet hayagrīveti kīrtitā||28||
padmāñjaliṁ samādhāya tarjanīgranthibandhanā|
amoghapāśamudreyaṁ tarjanyaṅguṣṭhaśaṅkalā||29||
padmāñjaliṁ samādhāya vajrāveśaprayogataḥ|
aṅguṣṭhābhyāṁ tu saṁpīḍya kaniṣṭhānāmikāntarāv||30|| iti||
atha padmakuladharmamudrājñānaṁ bhavati|
hrī| grī| prī| hī| śrī| sī| dī| hīḥ|
gī| dhī| krī| vī| vi| rī | ṣṭrī| aḥ|
padmamuṣṭiṁ dvidhīkṛtya karmamudrāḥ samādhayed|| iti||
sarvatathāgatadharmasamayān mahākalparājāt sakalajagadvinayamahāmaṇḍalavidhivistaraḥ samāptaḥ||
PADMA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA
Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatadharmadhāraṇīsamayasaṁbhavamudrādhiṣṭhānapadmannāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatadharmasamaye hūṁ||
atha vajrapāṇirmahābodhisatvaḥ imāṁ svakulasaṁbhavāṁ vidyottamāmabhāṣat oṁ vajrasamaye hūṁ||
atha vajragarbho bodhisatva mahāsatva imāṁ svavidyottamāmabhāṣat oṁ maṇiratnasamaye hūṁ||
atha vajranetro bodhisatva imāṁ svavidyottamāmabhāṣat oṁ padmasamaye hūṁ||
atha vajraviśvo bodhisatva imāṁ svavidyottamāmabhāṣat oṁ karmasamaye hūṁ||
atha bhagavānāryāvalokiteśvaro bodhisatva idaṁ svakulasamayamudrāmaṇḍalamabhāṣat||
athātaḥ saṁpravakṣyāmi mudrāmaṇḍa[lānuttaraṁ|]
vajradhātupratīkāśaṁ padmaguhyamiti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
tasya madhye supadme vai vajradhātvīśvarīṁ likhet||2||
[tasya] sarvapārśveṣu samayāgryo yathopari|
dharmavajryādayo lekhyāḥ svavidyābhiḥ samandhitāḥ||3||
tatrāsāṁ mudrā bhavanti|
oṁ sarva-tathāgata dharmeśvari hūṁ||
oṁ dharma samaye vajra-padmini hūṁ|
oṁ buddhābhiṣeka ratna samaye hūṁ||
oṁ tārā samaye hūṁ||
oṁ viśvamukhe hūṁ||
vajravegena niṣkramya viśvarūpāgryamaṇḍalaṁ|
tatra madhye likhetpadmaṁ padmaistu parivāritaṁ||1||
tasya pārśveṣu sarveṣu padmamudrā pratiṣṭhitāḥ|
padmacinhaḥ samālekhyāḥ svamudrāḥ sugatātmanāṁ||2||
tatrāsāṁ mudrā bhavanti|
hrīḥ||
oṁ padmatathāgate||
oṁ samantabhadra padmavajrāṅkuśakośadhāriṇi hūṁ||
oṁ padmarati|
oṁ padmatuṣṭi||
vajravegena cākramya dvitīye maṇḍale tathā|
buddhābhiṣekā samālekhyā jaṭāmadhye mahāmbujaṁ||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
padmacinhasamopetāḥ samayāgryo niveśayet||2||
tatrāsāṁ hṛdayāni bhavanti|
śrīḥ||
oṁ bhṛkuṭi taṭi vetaṭi padme hūṁ||
oṁ padmajvāle hūṁ||
oṁ somini padme hūṁ||
oṁ padmahāsini ekādaśavaktre diri diri īṭṭe vaṭṭe cale pracale kusumadhare ili praviśa siddhiṁ me prayaccha hūṁ||
vajravegena cākramya tṛtīyaṁ maṇḍalaṁ tathā|
tatra madhye supadme tu padmamudrāṁ niveśayet||1||
tathaiva sarvapārśveṣu yathāvadanupūrvaśaḥ|
padmacinhasamopetāḥ padmasaṁsthāstu saṁlikhet||2||
tatrāsāṁ mudrā bhavanti|
dhīḥ||
oṁ tāre tuttāre hūṁ||
oṁ dhī hūṁ||
oṁ padmacakragadādhāriṇi nīlakaṇṭhe sidhya sidhya huṁ||]
oṁ paṇḍaravāsiniṁ padmasaṁbhave vada vada hūṁ||
vajravegena cākramya catuṣṭhe maṇḍalottame|
padmamadhye likhetpadmaṁ jvālamālākulaprabhaṁ||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
padmacinhāḥ samālekhyāḥ padmamadhyapratiṣṭhitāḥ||2||
tatrāsāṁ mudrā bhavanti|
strīḥ||
oṁ padmanarteśvari pūjaya sarvatathāgatān naṭṭa naṭṭa hūṁ|
oṁ abhaye padmakavacabandhe rakṣa māṁ hūṁ haṁ||
oṁ mahāpracaṇḍi padmayakṣiṇi viśvarūpadhāriṇi bhīṣāpaya sarvaduṣṭān khāda khād huṁ phaṭ||
oṁ padmamuṣṭi aḥ muḥ||
vajravegena cākramya buddhapūjāḥ samālikhet|
padmāṅkuśyādayo mudrāḥ padmacinhaḥ samāsataḥ|| iti||
athāsāṁ mudrā bhavanti|
oṁ padmaratipūje hoḥ||
oṁ padmābhiṣekapūje raṭ||
oṁ padmagītapūje gīḥ||
oṁ padmanṛtyapūje kṛṭ||
oṁ dhūpapadmini huṁ||
oṁ padmapuṣpi hūṁ||
oṁ padmakulasundari dharmāloke pūjaya hūṁ||
oṁ padmagandhe hūṁ||
pūjādevyaḥ|
oṁ padmāṅkuśyākarṣaya mahāpadmakulān hayagrīvasamaye huṁ jaḥ||
oṁ amoghapāśakrodhasamaye praviśa praveśaya sarvasamayān hūṁ||
oṁ padmaśaṅkale vaṁ||
oṁ padmaghaṇṭādhāri śīghramāveśaya samayān ṣaṇmukhi aḥ||
athātra mudrāmaṇḍale ākarṣaṇādividhivistaraṁ kṛtvā, padmaśiṣyān yathāvat [praveśya,] evaṁvaden “na tvayā kasyacid vaktavyaṁ yadatra guhyaṁ, mā te narakapatanaṁ bhavet, duḥkhāni cātrajanmani-” ti|
tataḥ samāveśyaivaṁ vadet| “[te cakṣuḥpathe] kīdṛśo'vabhāsaḥ ? tadyathā vadati tathā siddhir” iti| “tadyadi śvetālokaṁ paśyet tasyottamasiddhijñānaṁ śikṣayet| atha pītaṁ paśyet tasyārthotpattijñānaṁ śikṣayet| atha raktaṁ paśyet tato'nurāgaṇajñānaṁ śikṣayet| atha kṛṣṇaṁ paśyet tato'bhicārakajñānaṁ śikṣayet| atha vicitraṁ paśyet tataḥ sarvasiddhijñānaṁ śikṣayed” iti jñātvā, yathāvanmukhabandhaṁ muktvā, yathābhājanatayā jñānānyutpādayet| mudrājñānaṁ ca śikṣayet|
evaṁ vajradhātvādiṣvapi sarvamaṇḍaleṣu yathābhājanatayā mudrājñānāni śikṣayediṁyaṁ parīkṣā||
Four Jnana
athottamasiddhiniṣpattijñānaṁ bhavati|
lokeśvaramahāsatvaṁ viśvarūpaṁ svamātmanā|
bhāvayaṁstu mahāmudrāmagryāṁ siddhimavāpnuyāt||1||
buddhābhiṣekasamayāṁ dṛḍhīkṛtvā samāhitaḥ|
bhāvayaṁstu svamātmānamagryāṁ siddhimavāpnute||2||
padmapadmamahāsatvaṁ bhāvayet svayamātmanā|
ātmānamuttamāṁ siddhiṁ prāpnoti susamāhitaḥ||3||
amogheśvaramayīṅkarmamudrāṁ svayambhuvaḥ|
sādhayan vidhivacchīghramagryāṁ siddhimavāpnuyād||4|| iti||
athaiṣāṁ hṛdayāni bhavanti|
oṁ padmasatvo'haṁ sidhya hoḥ||
oṁ buddhābhiṣeko'haṁ sidhya māṁ||
oṁ dharmasamādhirahaṁ sidhya hoḥ||
oṁ amogheśvaro'haṁ sidhya māṁ||
tato'rthaniṣpattijñānaṁ bhavati|
hiraṇyaṁ tu mukhe vidhvā bhāvayetsvayamātmanā|
viśveśvaramahāmudrāmekaṁ bhūyātsahasraśaḥ||1||
suvarṇatolakaṁ gṛhya samayāgryā mahādṛḍhaṁ|
bhāva[yan sva]yamātmānameko bhūyātsahasraśaḥ||2||
muktāphalaṁ mukhe vidhvā bhāvayetsvayamātmanā|
lokeśvaraṁ svamātmānameko bhūyātsahasraśaḥ||3||
sarvaratnāni saṁgṛhya pāṇibhyāṁ karmamudrayā|
bhāvayan svayamātmānameko bhūyātsahasraśa|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ padmahiraṇyaprada huṁ jjaḥ||
oṁ padmasuvarṇaprada huṁ jjaḥ||
oṁ padmamuktāprada huṁ jjaḥ||
oṁ padmasarvaratnaprada huṁ jjaḥ||
athānurāgaṇajñānaṁ bhavati|
viśveśvaramahāmudrāṁ bhāvayan svayamātmanā|
padmaṁ gṛhya puraḥ sthāti yasya so'syānurajyati||1||
raktapadmaṁ dṛḍhaṁ gṛhya mahāsamayamudrayā|
bhāvayan svayamātmānaṁ rāgayetsarvayoṣitaḥ||2||
bhāvayetsvayamātmānaṁ padmaṁ guhya yathā tathā|
nirīkṣed vajradṛṣṭyā vai sarvalokaṁ sa rāgayet||3||
karmamudrāprayogeṇa padmaṁ gṛhya yathāvidhi|
karābhyāṁ bhrāmayan tantu rāgayet sarvayoṣita|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ viśveśvara mahāpadma hoḥ||
oṁ samayapadma hoḥ||
oṁ yogapadma hoḥ||
oṁ karmapadma hoḥ||
athābhicārajñānaṁ bhavati|
viśveśvaramahāmudrāṁ bhāvayan ātmanā|
cchindedyasya puraḥpadmaṁ tasya mṛtyuḥ kṣaṇādbhavet||1||
padmaṁ gṛhya dṛḍhaṁ samyak samayāgryā tayaiva hi|
sphoṭayet tantu sudṛḍhaṁ yasya nāmnā sa naśyati||2||
samādhimudrāṁ sandhāya padmaṁ guhya yathā tathā|
yasya nāmnā tu padmaṁ vai cchindetsa tu vinaśyati||3||
karmamudrāprayogeṇa padmaṁ gṛhya yathāvidhi|
sphoṭayedyasya saṁkruddhaḥ sphuṭettasya tu jīvitam|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ mahāpadma ccheda māraya hoḥ phaṭ||
oṁ samayapadma sphoṭa nāśaya raṭ phaṭ||
oṁ dharmapadma ccheda vināśaya dhṛṭ phaṭ||
oṁ karmapadma sphoṭa sphoṭaya jīvitamasya kṛṭ phaṭ||
Mudra
tato dharmasamayarahasyamudrājñānaṁ bhavati|
padmaṁ tu yoṣitāṁ cintya vajrantasyopari svayaṁ|
rāmayan vajrapadmāgryā samāpattyā tu sidhyati||1||
padmaṁ tu yoṣitāṁ cintya buddhantasyopari svayaṁ|
rāmayan buddhamukuṭāṁ bhāvayan so'sya sidhyati||2||
padmaṁ tu yoṣitāṁ cintya padmaṁ tasyopari svayaṁ|
rāmayan padmapadmāgrī śuddhāṁ siddhimavāpnute||3||
padmaṁ tu yoṣitāṁ cintya viśvantasyopari svayaṁ|
rāmayan viśvapadyāgrī viśvāṁ siddhimavāpnuyād|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajrapadma saṁyoga sādhaya hrīḥ||
oṁ buddhamukuṭa saṁyoga sādhaya śrīḥ||
oṁ padma-padma saṁyoga sādhaya dhīḥ||
oṁ viśvapadma saṁyoga sādhaya strīḥ||
tato yathāvat padmakulaguhyamahāmudrājñānaṁ bhavati|
kuḍmalāñjaliragrasya vajrakrodhāṅgulī dvike|
dvayagrā maṇistathā padmaṁ vajrabandhantathaiva||1||
vajrabandhāṁ samānīya samamadhyāṅkuro sthito|
tarjanyānāmasaṁkocā mudrā śākyamunerdṛḍhā||2||
dharmavajrā hṛdisthā tu parivartya lalāṭagā|
samādhiyogā cotsaṅge parivartya tu mūrdhagā||3||
vajradhātvīśvarīmbadhvā caityaṁ padmaprayogataḥ|
saṁdhayenmadhyamābhyāṁ tu buddhapadmeti kīrtitā||4||
sā evāṅguṣṭhavajrā tu dvyagrakhaḍgāṅkuśī tathā|
padvajradharasyaitā guhyamudrāḥ prakīrtitāḥ||5||
sā evāṅguṣṭhamuktā tu tarjanyā tarjanīgrahā|
valitā suratiḥ proktā sādhukāryā tathaiva ca||6||
vajrabandhaṁ dṛḍhīkṛtya samāṅguṣṭhapraveśitā|
kuñcitāgryamukhasthā tu bhṛkuṭyāṁ madhyapadminī||7||
sā eva hṛdaye caiva sūryamaṇḍaladarśikā|
dhvajabandhena sā eva śiraḥpṛṣṭhe prasāritā||8||
vajrabandhaṁ dṛḍhīkṛtya kuñcitāgryāgravigrahā|
tathaiva padmakhaḍgā tu padmayogāgryasandhanāt||9||
vajrabandhaṁ dṛḍhikṛtya vāmāṅguṣṭhapraveśanāt|
śaṅkhamaṅguṣṭhadaṇḍotthāṅgulyagrotthāntyapadminī||10||
sā eva sarvasaṁkocā kaniṣṭhā padmasaṁyutā|
akṣamālāgragaṇanī dakṣiṇāṅguṣṭhayogataḥ||11||
vajrabandhaṁ dṛḍhīkṛtya kaniṣṭhā padmasaṁyutā|
samāgryā padmanetrā tu pranartan parivartitā||12||
vajrabandhaṁ dṛḍhīkṛtya kaniṣṭhā padmasaṁyutā|
kuñcitā[gryaṁ pīḍayantu] dvayaṅguṣṭhakavacīkṛte-||ti||13||
sā evāṅguṣṭhadaṁṣṭrā tu samāṅguṣṭhapraveśitā|
ataḥ paraṁ pravakṣyāmi samayāgryo niruttarāḥ||14||
vajrabandhantale kṛtvā tarjanīpadmasandhitā|
aṅguṣṭhā bandhaparyaṅkā guhyaviśveśvarī smṛtā||15||
tathaiva vajrabandhena kaniṣṭhā madhyasandhitā|
aṅguṣṭhamukhayorvajran paṭṭamadhye tathāgataṁ||16||
tathaiva vajrabandhe tu padmamaṅguṣṭhasandhitaṁ|
kṛtvā tu mukhatoddhāntaṁ sthitotsaṅge samādhinā||17||
tathaiva vajrabandhe tu mukhataḥ samasandhitā|
sarvāṅgulyā dṛḍhīkṛtya tarjanī vajrasaṁyutā||18||
tathaiva vajrabandhe tu tarjanī padmasandhitā|
aṅguṣṭhā bandhaparyaṅkā madhyasaṁkocavigrahā||19||
tathaiva vajrabandhe tu vajramaṅguṣṭhasandhitā|
khaḍgāṅkuśī tathagrābhyāṁ kaniṣṭhā padmasaṁyutā||20||
tathaiva valitāṁ kṛtvā tarjanyaṅguṣṭhasaṁgrahāṁ|
utthitān tarjanīṁ vāmāṁ karṣayet sudṛḍhantathā||21||
sā eva tu samīkṛtvā tarjanyaṅguṣṭhayogataḥ|
sādhukārapradātrī tu padmatuṣṭermahātmanaḥ||22||
tathaiva vajrabandhaṁ tu sarvāgramukhasandhitaṁ|
dvayaṅguṣṭhamukhapīḍantu samāgryā sanniveśitaṁ||23||
sā eva hṛdi sūryā tu mūrdhni padmadhvajīkṛtā|
parivartya ca hāsā tu sthitā padmāṭṭahāsinī||24||
vajravandhantale kṛtvā dharmavajrāgrayogataḥ|
kaniṣṭhāṅga ṣṭhasandhī tu tārāyāḥ samayo hyayaṁ||25||
tathaiva vajrabandhe tu jyeṣṭhābhyāṁ khaḍgapadminī|
talacakrā tathaiveha jāpadātrī tathaiva ca||26||
tathaiva vajrabandhā tu khaṭakadvayamokṣitā|
punaśca hṛdaye bandhe guhyarakṣeti kīrtitā||27||
tathaiva vajrabandhe tu kaniṣṭhā padmasaṁyutā|
tarjanī dṛḍhasaṁkocā vikacāṅguṣṭhadaṁṣṭriṇī||28||
sā eva muṣṭiyogena dvayaṅguṣṭhamukhapīḍitā|
padmaguhyamahāmuṣṭi samayāgrī prakīrtitā||29||
sarvāsāmeva cānyāsāṁ padmalāsyādisaṁjñināṁ|
vajrabandhaṁ tale kṛtvābandhastādṛśa eva hī-||30||ti||
tataḥ padmakulaguhyadharmamudrā bhavanti|
hrāḥ| grā| prā| hā| sra| sā| daḥ| haḥ|
gā| dhā| krā| vā| va| rā| ṣṭra| maḥ|
karmamudrāḥ samāsena muṣṭireva dvidhīkṛte-||ti||
sarvatathāgatadharmasamayān mahākalparājāt padmaguhyamudrāmaṇḍalavidhivistaraḥ parisamāptaḥ||
CHAPTER 17
JNANA-MANDALA-VIDHI-VISTARA
atha bhagavān punarapi sarvatathāgatadharmasamayajñānasamayasaṁbhavādhiṣṭhānan padmannāma samādhiṁ samāpadmamāṁ svavidyottamāmabhāṣat oṁ dharmasamādhijñānatathāgata hūṁ||
atha vajrapāṇirmahābodhisatva imaṁ svakuladharmasaṁbhavaṁ svavidyottamamabhāṣat oṁ vajradharma hūṁ||
atha vajragarbho bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ ratnadharma hūṁ|
atha vajranetro bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ dharmadharma hūṁ||
atha vajraviśvo bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ karmadharma hūṁ||
Delineation of the mandala
athāryāvalokiteśvaro bodhisatvo mahāsatva idaṁ svadharmamaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi jñānamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ dharmajñānamiti smṛtaṁ||1||
mahāmaṇḍalayogena sutrayet sarvamaṇḍalaṁ|
tasya madhye samālekhyaṁ jñānavajratathāgataṁ||2||
tasya pārśveṣu sarveṣu mahāsatvā yathāvidhi|
viśveśvarādayo lekhyāḥ samāpannāḥ samāhitā||3|| iti||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ jñānabuddha hūṁ||1||
oṁ jñānaviśveśvara hūṁ||2||
oṁ jñānabuddhamukuṭa hūṁ||3||
oṁ jñānadharmeśvara hūṁ||4||
oṁ jñānāmogheśvara hūṁ||5||
oṁ jñānapadmabuddha hūṁ||6||
oṁ jñānapadmarājadhara hūṁ||7||
oṁ jñānapadmamāra hūṁ||8||
oṁ jñānapadmatuṣṭi hūṁ||9||
oṁ jñānapadmabhṛkuṭi hūṁ||10||
oṁ jñānapadmasūrya hūṁ||11||
oṁ jñānapadmacandra hūṁ||12||
oṁ jñānapadmahāsa hūṁ||13||
oṁ jñānapadmatāra hūṁ||14||
oṁ jñānapadmakumāra hūṁ||15||
oṁ jñānapadmanārāyaṇa hūṁ||16||
oṁ jñānapadmabhāṣa hūṁ||17||
oṁ jñānapadmanṛtyeśvara hūṁ||18||
oṁ jñānapadmarakṣa hūṁ||19||
oṁ jñānapadmayakṣa hūṁ||20||
oṁ jñānapadmamuṣṭi hūṁ||21||
oṁ jñānapadmalāsye hūṁ||22||
oṁ jñānapadmamāle hūṁ||23||
oṁ jñānapadmagīte hūṁ||24||
oṁ jñānapadmanṛtye hūṁ||25||
oṁ padmajñānadhūpe hūṁ||26||
oṁ padmajñānapuṣpe hūṁ||27||
oṁ padmajñānadīpe hūṁ||28||
oṁ padmajñānagandhe hūṁ||29||
oṁ padmajñānāṅkuśa hūṁ||30||
oṁ padmajñānāmoghapāśa hūṁ||31||
oṁ padmajñānasphoṭa hūṁ||32||
oṁ padmajñānāveśa hūṁ||33||
Initiation into the mandala
athātra padmadharmamaṇḍale ākarṣaṇādividhivistaraṁkṛtvā, yathāvat praveśyaivaṁ vadet “na tvayānyasya vaktavyaṁ; mā te narakaṁ patanaṁ bhavet, duḥkhāni ve-” ti|
jnana
tato'sya jñānānyutpādayet|
lokeśvarasamāpattyā hṛdi padmaṁ tu bhāvayet|
prāptapadmasamādhistu śīghramutpatati kṣaṇāt||1||
lokeśvarasamāpattyā lalāṭe padmabhāvanāt|
abhyasan sudṛḍhībhūtaḥ khegāmī bhavate kṣaṇāt||2||
jivhāyāṁ bhāvayan padmaṁ lokeśvarasamādhinā|
saṁsiddho bhavate śīghramākāśena sa gacchati||3||
bhāvayetpadmamuṣṇīṣe lokeśvarasamādhinā|
saṁsiddho bhavate śīghramūrdhvamutpatati kṣaṇāt||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ padmajñānahṛdayāviśa||
oṁ padmajñānābhiṣekāviśa||
oṁ padmajñānavidyottamāviśa||
oṁ padmajñānoṣṇīṣāviśa||
ākāśe vānyadeśe va padmabimbaṁ tu bhāvayet|
anena vidhinā siddho adṛśyo bhavati kṣaṇāt||1||
ākāśe vānyadeśe vā padmabimbaṁ tu bhāvayet|
tatrārūḍhaḥ svamātmānaṁ bhāvayannadṛśyo bhavet||2||
ākāśe vānyadeśe vā padmabimbaṁ tu bhāvayet|
yadā paśyettadā gṛhṇācchīghram [adṛśyo bhavati||]3||
ākāśe vānyadeśe vā padmabimbaṁ tu bhāvayet|
dṛṣṭvā tu bhukṣvā tatpadmamadṛśyo bhavati kṣaṇād|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ padmākāśa||
oṁ padmaratha||
oṁ padmajñāna gṛhṇa||
oṁ padmarasāyana||
vicitravarṇasaṁsthānaṁ padmabimbaṁ tu pāṇinā|
gṛhya badhvā mahāmudrāṁ sarvarūpadharo bhavet||1||
vicitravarṇasaṁsthānaṁ padmabimbaṁ tu lekhayet|
tatra bhāvayamānastu bahurūpadharo bhavet||2||
vicitravarṇasaṁsthānaṁ padmabimbaṁ [tu bhā]vayet|
ākāśe vānyadeśe vā cchabdarūpī bhaviṣyati||3||
vicitravarṇasaṁsthānaṁ padmabimbaṁ ghaṭāpayet|
tatrārūḍhastu khegāmī kāmarūpī bhaveddhruvam|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ padmadhara viśvarūpapravartakāviśa||
oṁ viśvapadma pravartaya māṁ||
oṁ samādhiviśvapadmāviśa||
oṁ viśvapadmāsanotkṣipākāśaṁ viśvarūpamadhitiṣṭha māṁ||
badhvā caikavarāṁ samyak mahāmudrāṁ samādhitaḥ|
padmaṁ guhya pradātavyaṁ vaśī[karo'vaśyaṁ bhavet]||1||
badhvā caikavarāṁ samyag[mudrāṁ] samayasaṁjñitāṁ||
tayā gṛhya tu vai padmaṁ dadyād vaśyakaro bhavet||2||
badhvā cakatamāṁ mudrāṁ samādhivihitāṁ śubhāṁ|
jñānapadmaṁ dadedyasya so'sya śīghaṁ vaśībhavet||3||
badhvā caikatamāṁ mudrāṁ karmākhyāṁ samayānvitaḥ|
yasya dadyāt [sa suvaśīḥ] padmadānātkṣaṇād bhaved|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti||
oṁ mahāpadma hoḥ||
oṁ samayapadma hoḥ||
oṁ jñānapadma hoḥ||
oṁ karmapadma hoḥ||
Mudra
tato jñānamaṇḍalamahāmudrājñānaṁ śikṣayet|
dharmamaṇḍalayogena mahāmudrāstu sādhayet|
ataḥ paraṁ saṁpravakṣyāmi samayāgryaḥ prasādhayet||
dharmamaṇḍalayogena padmapadmaṁ tu saṁsthapet|
dharmamuṣṭi dvidhīkṛtya karmamudrā dvidhīkṛtā|| iti||
sarvatathāgatadharmasamayānmahākalparājājjñānamaṇḍalavidhivistaraḥ parisamāptaḥ||
CHAPTER 18a
KARMA-MANDALA-VIDHI-VISTARA
atha bhagavān punarapi sarvatathāgatadharmakarmasamayasaṁbhavādhiṣṭhānapadmaṁ nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ sarvatathāgatakarmāgra hūṁ||
atha vajrapāṇirimāṁ svakulakarmasaṁbhavāṁ svavidyottamāmabhāṣat oṁ hūṁ dhīḥ||
atha vajragarbho bodhisatva imāṁ svavidyottamāmabhāṣat oṁ ratnakarmasamaye hūṁ||
atha vajranetro bodhisatva imāṁ svavidyottamāmabhāṣat oṁ padmakarmi hūṁ||
atha vajraviśvo bodhisatva imāṁ svavidyottamāmabhāṣat oṁ viśvakarmi hūṁ||
athāryāvalokiteśvaro bodhisatvo mahāsatva idaṁ svakarmamaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi karmamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ padmakarmamiti [smṛtaṁ||]1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
buddhasya sarvataḥ sarvāḥ padmacinhadharā likhed|| iti||2||
tatrāsāṁ vidyāhṛdayāni bhavanti|
oṁ padmabhūriṇī huṁ||1||
oṁ viśvakarmeśvari hūṁ||2||
oṁ tathāgateśvaryābhiṣekakarmavidye hūṁ||3||
oṁ dharmakarmeśvari jñānapūjāsamaye hūṁ||4||
oṁ amogha[karmeśvari hūṁ]||5||
oṁ padmakarmabuddhe hūṁ||6||
oṁ padmakarmavajriṇi hūṁ||7||
oṁ padmakāmini māraṇapūjākarmasamaye hūṁ||8||
oṁ padmakarmatuṣṭi hūṁ||9||
oṁ padma[karma bhṛ]kuṭi hūṁ traḥ||10||
oṁ padmakarmasūrye hūṁ||11||
oṁ padmakarmadhvaje hūṁ||12||
oṁ padmakarmahāse haḥ||13||
oṁ padmakarmatāre hūṁ||14||
oṁ padmakarmakumāri hūṁ||15||
oṁ padmakarmanārāyaṇi hūṁ||16||
oṁ padmakarmabrāhmi hūṁ||17||
oṁ padmakarmanṛtyeśvari hūṁ||18||
oṁ padmarakṣakarmasamaye hūṁ||19||
oṁ mahā-pracaṇḍi ghātani padmadaṁṣṭrākarmakari hūṁ||20||
oṁ padmakarmamuṣṭi ghātaya hūṁ||21||
oṁ ratipūje hūṁ jaḥ||22||
oṁ abhiṣekapūje hūṁ hoḥ||23||
oṁ gītapūje hūṁ dhaḥ||24||
oṁ nṛtyapūje hūṁ vaḥ||25||
oṁ dhūpapūje aḥ||26||
oṁ puṣpapūje hūṁ traḥ||27||
oṁ ālokapūje hūṁ dhīḥ||28||
oṁ gandhapūje hūṁ vaṁ||29||
oṁ hayagrīve ānaya hūṁ jaḥ||30||
oṁ amoghapāśakrodhe pīḍaya hūṁ phaṭ||31||
oṁ padmaśaṅkalabandhe hūṁ phaṭ||32||
oṁ padmaghaṇṭāveśaya hūṁ phaṭ||33||
athātra karmamaṇḍale ākarṣaṇādividhivistaraṁ kṛtvā, yathāvatpraveśyaivaṁ vadet| “na tvayā kulaputra kasyacidayaṁ vaktavyaḥ mā te narakapatanaṁ bhaved” iti|
Jnana
tato jñānānyutpādayediti| tataḥ pāpadeśanājñānaṁ śikṣayediti|
lokeśvaramahāmudrāṁ bhāvayan susamāhitaḥ|
pāpāni deśayecchīghraṁ sarvapāpān samādhayet||1||
samayāgrīn samādhāya lokeśvarasamādhinā|
deśayan sarvapāpānyānantaryāṇi śodhayet||2||
lokeśvarasamādhintu bhāvayan susamāhitaḥ|
deśayet sarvapāpāni sarvapāpapraṇāśanaṁ||3||
badhvā caikatamāṁ samyak karmamudrāṁ samāsataḥ|
deśayetsarvapāpāni sarvakarmaviśodhanam|| iti||4||
athaiṣāṁ hṛdayāni bhavanti|
o sarvapāpasaṁśodhana mahāpadma||
o savānantaryaśodhana samayapadma||
o sarvapāpapraṇāśana dharmapadma||
o sarvakarmāvaraṇaviśodhaka karmapadma||
tataḥ sarvāvaraṇaparikṣayajñānaṁ śikṣayet|
lokeśvaramahāmudrāṁ bhāvayet susamāhitaḥ|
śudhya śudhya iti procya sarvakarmāṇi śodhayet||1||
badhvā vai karmasamayāṁ lokeśvarasamādhinā|
budhya budhya pravartastu sarvakarmāṇi śodhayet||2||
lokeśvarasamāpattyā dharmamudrāṁ tu bhāvayet|
dhī dhī dhī dhī-ti procyan vai sarvakarmāṇi śodhayet||3||
badhvā vai karmamudrāṁ tu lokeśvarasamādhinā|
hī hī hī hī-ti sandhāya sarvakarmāṇi śodhayed|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ pāpa kṣapaya padma||
oṁ āvaraṇa kṣapaya padma||
oṁ nīvaraṇa kṣapaya padma||
oṁ karma kṣapaya padma||
tataḥ sarvatathāgatapūjājñānaṁ śikṣayet|
lokeśvaramahāmudrāṁ badhvā tu susamāhitaḥ|
oṁ oṁ oṁ omiti bruyātsarvapūjāpravartanan||1||
badhvā vai samayāgrantu lokeśvarasamādhinā|
bhūrbhūrbhūrbhūriti prokto sarvabuddhān sa pūjayet||2||
lokeśvarasamāpattyā dharmapadmaṁ tu bhāvayet|
he he he he-ti sandhāya sarvabuddhān sa pūjayet||3||
padmakarmamayīmmudrāṁ badhvā gāḍhaṁ samāhitaḥ|
dhe dhe dhe dhe-ti procyan sarvabuddhān sa pūjayed|| iti||4||
tatrāsāṁ hṛdayāni bhavanti|
oṁ oṁkāra mahāpadma||
oṁ bhūkkāra samayapadma||
oṁ hekkāra dharmapadma||
oṁ dhekkāra karmapadma||
tataḥ siddhijñānaṁ śikṣayet|
lokeśvaramahāmudrāṁ badhvā tu susamā[hitaḥ|
hrī hrī hrī hrī-]ti varteta siddhin lokeśvarī bhavet||1||
badhvā vai samayāgrīntu lokeśvarasamādhinā|
śrī śrī śrī śrī-ti sandhāya prāpnuyātsiddhimuttamāṁ||2||
lokeśvarasamāpattiṁ bhāvayan susamāhitaḥ|
dhik dhik dhik dhigiti prokte padmakrodhastu sidhyati||3||
karmamudrāṁ samādhāya mahāpadmamayīṁ [śubhāṁ|
siḥ] siḥ siḥ sī-ti sandhāya padmasiddhimavāpnute-||ti||
athāsāṁ hṛdayāni bhavanti|
oṁ hriḥ sidhya||
oṁ śrīḥ sidhya||
oṁ dhik sidhya||
oṁ [siḥ sidhya||]
Mudra
tataḥ karmarahasyamudrājñānaṁ bhavati|
lokeśvarasamāpattyā ramayan sarvayoṣitaḥ|
aho sukha iti prokte sarvabuddhān sa pūjayet||1||
lokeśvarasamāpattyā ramayansarvayoṣitaḥ|
priye priye-ti vai proke buddhānāṁ bhavati priyaḥ||2||
lokeśvarasamāpattyā ramayan sarvayoṣitaḥ|
[aho rati-ti vai prokte nityaṁ ratiṁ sa prāpnute||3||
lokeśvarasamāpattyā ramayan sarvayoṣitaḥ|
sukha sukha iti prokte tasya sukhaṁ na naśyata|| iti||4||
athāsāṁ] hṛdayāni bhavanti|
oṁ sarvabuddhapūjāpravartana padma||
oṁ prītikara padma hoḥ||
oṁ ratipravartana padma||
oṁ mahāsukha padma dṛḍha han||
[tataḥ karmamahāmudrāṁ] yathāvacchikṣayet| tataḥ sukuḍmalāñjaliṁ samayamudrāṁ vajrakāryaṁ maṇḍalayogena sarvasthāneṣu sthāpayet|
tataḥ padmakula[karmamudrā tra iti] vaktavyāḥ|
karmasamayāṁ dvidhīkṛtya karmamudrāḥ sa sādhayediti||
sarvatathāgatadharmasamayān mahākalparājāt karmamaṇḍala[vidhivistaraḥ samāptaḥ]||
EPILOGUE OF THE SARVA-TATHAGATA-DHARMA-SAMAYA NAMA
MAHA-KALPA-RAJA
atha bhagavān punarapi vajradharmasamayamudrādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svamudrāhṛdaya[mabhāṣat oṁ vajra]dharmapadma hūṁ||
athavajrapāṇiriyaṁ svamudrāhṛdayamabhāṣat atha vajra jīḥ||
atha vajragarbho bodhisatva imāṁ sva[mudrāmabhāṣat oṁ vajraratna]mukuṭe hūṁ||
atha vajranetro bodhisatva imāṁ svamudrāmabhāṣat oṁ dharmapadmi dhīḥ||
atha vajraviśvo bodhi[satva imāṁ svamudrāmabhāṣat oṁ sarva]mukhi hūṁ||
Delineation of the mandala
athāryāvalokiteśvaro bodhisatvo mahāsatva idaṁ caturmudrāmaṇḍalamabhāṣat|
[athātaḥ saṁpravakṣyāmi] caturmudrāgramaṇḍalaṁ|
vajradhātupratīkāśaṁ mahāmaṇḍalasannibhaṁ||1||
mudrāmaṇḍalamadhye tu buddhabimbaṁ niveśayet|
tasya pārśveṣu sarveṣu [vajrapadmādiṁ vai likhe]t||2||
Initiation into the mandala
athātra mahāmaṇḍale ākarṣaṇādividhivistaraṅkṛtvā, yathāvat praveśyaivaṁ brūyāt “na tvayedaṁ kasyacid vaktavyaṁ; mā te mahāduḥkhaṁ [bhaved, akāla]maraṇaṁ viṣamakriyaye” ti|
jnana
tato jñānānyutpādayet|
padmaṁ hastena vai gṛhya samājighran prayatnataḥ|
tena gandhena saṁyojya buddhānāṁ tu prasidhya[ti]||1||
buddhabimbaṁ jaṭāmadhye pratiṣṭhāpya samāhitaḥ|
sarvalokaṁ vaśaṁkuryād darśayan garvayā vrajan||2||
padmapadmamahābimbaṁ kārayitvā samādhinā|
upaviśya yathāpāyaṁ manasā sa tu mārayet||3||
caturmukhaṁ tu vai padmaṁ kārayitvā kareṇa tu|
saṁgṛhyāveśanādini bhrāmayan prakaroti saḥ||4||
athaiṣāṁ hṛdayāni bhavanti|
oṁ gandhapūjāgrya sādhaya hrīḥ||
oṁ padmamukuṭa tathāgata vaśīkuru sarvān lokeśvarābhiṣeka samaya hoḥ||
oṁ padmapadma māraya sarvapratyarthikān samādhijñāna dhik||
oṁ viśvapadma sarvakarmakaro bhava lali luli leli hūṁ phaṭ||
Mudra
tato mudrārahasyajñānaṁ śikṣayet|
raktaḥ saṁ sarvakāryāṇi sādhayetsamayo hyayaṁ|
duḥsādhyāpi hi mudrā vai kṣaṇāt sidhyati yogata|| iti||
tatrāsya samayo bhavati oṁ sādhaya padmarāga samaya aḥ||
tato mahāmudrādisarvamudrābandhaṁ śikṣayet||
caturmudrāmaṇḍalavidhivistaraḥ samāptaḥ||
III.6 Ekamudra-mandala
athāryāvalokiteśvaro mahābodhisatva idaṁ sarvajagadvinayaṁnāma hṛdayamabhāṣat| oṁ sarvajagadvinaya mahāsatvāgaccha śīghraṁ vaiśvarūpyaṁ darśaya mama ca sarvasiddhayaḥ prayaccha hrīḥ||
Delineation of the mandala
athāryāvalokiteśvaro mahābodhisatva idaṁ sarvajagadvinayaṁ nāma maṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi jagadvinayamaṇḍalaṁ|
mahāmaṇḍalayogena saṁlikhed bāhyamaṇḍalaṁ||1||
tasyābhyantarataḥ padmaṁ tathaiva ca samālikhet|
tatra sarojā visphāri viśvarūpaṁ samālikhed|| iti||2||
Initiation into the mandala
athātra mahāmaṇḍale yathāvad vidhivistareṇa praveśya, tathaivoktvā, sarvajagadvinayajñānaṁ śikṣayet|
Mudra
maṇḍalaṁ tu samālikhya jagadvinayasaṁjñitaṁ|
bhāvayaṁstu mahāmudrāṁ bhaved viśvadharopama|| iti||
tato jagadvinayarahasyamudrājñānaṁ śikṣayet|
viśvarūpasamādhintu bhāvayan susamāhitaḥ|
dvayendriyasamāpattyā maṇḍale tu sa sidhyati||
tato mahāmudrādimudrābandhaṁ śikṣayet| tathaiva siddhayaḥ, evaṁ paṭādiṣviti||
mudrāyāmapyekamudrāmaṇḍalayogena tathaiva siddhaya iti||
atha sarvatathāgatāḥ punaḥ samājamāgamyāvalokiteśvarāya mahābodhisatvāya sādhukārāṇyadadan|
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajra[karmaṇe||]1||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānabhisaṁgraham|| iti||
sarvatathāgata-tattvasaṁgrahāt sarvatathāgata-dharmasamayo nāma mahākalparājā parisamāptaḥ||
CHAPTER 19
SARVARTHASIDDHI-MAHAMANDALA-VIDHI-VISTARA
Hymn of 108 names of the mahabodhisattva Akasagarbha
atha khalu sarvatathāgatāḥ punaḥ samājamāgamya, sarvatathāgatābhiṣekaratnaṁ tameva vajradharamāryākāśagarbha mahābodhisatvamanena nāmaṣṭaśatenādhyeṣitavantaḥ|
ākāśagarbhaṁ satvārtha mahāsatva mahādyute|
mahāratna suratnāgrya vajraratna namo'stu te||1||
abhiṣeka mahāratna mahāśuddha mahāśubha|
buddharatna viśuddhāṅga ratnaratna namo'stu te||2||
ākāśākāśasaṁbhūta sarvākāśa mahānabha|
ākāśadhātu sarvāśa sarvāśāgrya namo'stu te||3||
ratnasaṁbhava ratnorṇa buddhorṇa sutathāgata|
sarvaratna susarvāgrya ratnakārya namo'stu te||4||
ratna ratnāgrya ratnogra ratnasarvatathāgata|
ratnottama mahākāśa samākāśa namo'stu te||5||
alaṅkāra mahāśobha śobhākara suśobhaka|
śuddha sarvārtha śuddhārtha dānacarya namo'stu te||6||
dharmaratna viśuddhāgrya saṅgharatna tathāgata|
mahābhiṣeka lokārtha pramodārtha namo'stu te||7||
dāna pradana dānāgrya tyāga tyāgāgrya dāyaka|
sarvasatvārtha tatvārtha mahārthārtha namo'stu te||8||
cintārāja mahāteja dānapāramitānaya|
tathāgata mahāsatva sarvabuddha namo'stu te||9||
tathāgata mahāratna tathāgata mahāprabha|
tathāgata mahāketo mahāhāsa namo'stu te||10||
tathāgatābhiṣekāgrya mahābhiṣeka mahāvibho|
lokanāthatva lokāgrya lokasūrya namo'stu te||11||
ratnādhikādhikatara ratnabhūṣaṇa ratnadhṛk|
ratnāloka mahāloka ratnakīrte namo'stu te||12||
ratnotkara suratnottha maṇe vajramaṇe guṇa|
ratnākara sudīptāṅga sarvaratna namo'stu te||13||
mahātma yaṣṭi ratneśa sarvāśāparipūraka|
sarvābhiprāyasaṁprāpti ratnarāśi namo'stu te||14||
a[bhva]grya vyāpi sarvātma varaprada mahāvara|
vibhūte sarvasaṁpatte vajragarbha namo'stu te||15||
yaḥ kaścid dhārayen nāmnāmidante'ṣṭaśataṁ śivaṁ|
sarvabuddhābhiṣekaṁ tu sa prāpnotyanaghaḥ kṣaṇāt||16||
adhyeṣayāmastvāṁ ratna bhāṣa svadhanasaṁcayaṁ|
sarvabuddhābhiṣekāgryamutpāda niyamakulam||17|| iti||
athākāśagarbho bodhisatvaḥ idaṁ sarvatathāgatavacanamupaśrutya, sarvatathāgatābhiṣekasamayaṁ nāma svahṛdayamabhāṣat oṁ vajraratnaṁ hūṁ||
atha bhagavān vairocanastathāgata idaṁ sarvatathāgatamaṇisamayaṁ nāma vidyottamamabhāṣat oṁ sarva-tathāgatāśā-paripūraṇamahāratna hūṁ||
atha vajrapāṇirmahābodhisatva imaṁ svakulasaṁbhavaṁ vidyottamamabhāṣat oṁ vajra hūṁ traḥ||
atha vajragarbho bodhisatva imaṁ svavidyottamamabhāṣat oṁ maṇi hūṁ||
atha vajranetro bodhisatva imaṁ svakulasaṁbhavaṁ vidyottamamabhāṣat oṁ padma hrīḥ||
atha vajraviśvo bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ viśvaratna hūṁ||
athāryākāśagarbho bodhisa[tvo mahāsatvaḥ] sarvatathāgatābhiṣekaratnaṁnāma samādhiṁ samāpannaḥ; samanantarasamāpanne cātha tāvadeva sarvatathāgatahṛdayebhyo vajramaṇiratnaraśmayo niścaritāḥ| te sarvalokadhātavo'vabhāsya sarvasatvān sarvatathāgatābhiṣekairabhiṣicya, punarapyekadhyībhūtvā, bhagavata ākāśagarbhasya mahābodhisatvasya hṛdaye'nupraviṣṭā iti|
atha tat ākāśagarbhahṛdayātsa eva bhagavān vajrapāṇiḥ samantaraśmijvālāgarbhā vicitravajramaṇiratnābhiṣekādyābharaṇālaṅkārālaṅkṛtakāyā mahavajramaṇiratnacinhamudrāvyagrakarā mahābodhisatvakāyā bhūtvā viniḥsṛtya, sarvalokadhātuṣu mahāratnavarṣādibhiḥ ratnotpattibhiḥ santoṣya, punarāgatya, bhagavato vairocanasya sarvato vajradhātumahāmaṇḍalayogena candramaṇḍalāśritā bhūtvedamudānamudānayiṁsuḥ|
aho hi sarvabuddhānāṁ sarvaratnasamuccayaṁ|
vajraratnakulaṁ tvedaṁ saṁbhūtaṁ jagadarthata|| iti||
Delineation of the mandala
athākāśagarbho bodhisatvo mahāsatva iti svakulamutpādya, sarvatathāgatebhyaḥ sarvāśāparipūrye niryātyedaṁ sarvārthasiddhinnāma mahāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ sarvasiddhiriti smṛtaṁ||1||
caturaśraṁ caturdvāraṁ catuṣtoraṇaśobhitaṁ|
catuḥsūtrasamāyuktaṁ paṭṭasragdāmabhūṣitaṁ||2||
sarvamaṇḍalakoṇeṣu dvāraniryūhasandhiṣu|
khacitaṁ vajraratnaistu sūtrayedbāhyamaṇḍalaṁ||3||
tasyābhyantarataḥ kāryaṁ vajraratnasamaṁ puraṁ|
aṣṭastaṁbhāgrayogena sūtraṇaṁ tatra kārayet||4||
pañcamaṇḍalaśobhaṁ tu nānāratnākarojjvalaṁ|
svamudrāparivāraṁ tu tatra buddhanniveśayet||5||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ buddharatna hūṁ||
oṁ vajramaṇi hūṁ||
oṁ vajraratnāṅkura hūṁ||
oṁ vajraratnapadma hūṁ||
oṁ ratnapadmavarṣa hūṁ||
vajravegena cākramya sarvāśāsiddhimaṇḍalaṁ|
tatrasthaṁ vajragarbha tu likhedratnavarapradaṁ||1||
tasya pārśveṣu sarveṣu ratnamudrā samandhitāḥ|
mahāsatvāḥ samālekhyā yathāvadanupūrvaśaḥ||2||
athaiṣāṁ hṛdayāni bhavanti|
oṁ sarvārthasiddhiprada hūṁ||
oṁ vajramaṇicinhākāśagarbha bhagavan sidhya sidhya hūṁ||
oṁ ratnāṅkuśākarṣaya sarvārthānānaya śīghraṁ sarvatathāgatasatyamanusmara hūṁ||
oṁ maṇirāga vaśīkuru sarvārthanānayākāśagarbha hūṁ||
oṁ ratnatuṣṭi hūṁ||
vajravegena cākramya ratnāmālasya maṇḍalaṁ|
tatra madhye likhet samyagratnamālādharaṁ paraṁ||1||
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ|
mahāsatvāḥ samālekhyā maṇicinhāgrapāṇayaḥ||2||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ ratnadṛṣṭi traḥ||
oṁ sarvatathāgatābhiṣekaratnamāla hūṁ||
oṁ maṇisūrya hūṁ||
oṁ cintāmaṇidhvaja sarvāśāprapūrakākāśagarbha hūṁ||
oṁ ratnāṭṭahāsa hasa ha ha hūṁ||
vajravegena cākramya ratnapadmasya maṇḍalaṁ|
tatrasthaṁ tu samālekhyaṁ ratnapadmadharaṁ vibhuṁ||1||
tasya pārśveṣu sarveṣu mahāsatvān samālikhet|
maṇicinhān samāsena yathāvadanupūrvaśaḥ||2||
tatraiṣāṁ hṛdayāni bhavanti||
oṁ ratnapadma hūṁ||
oṁ [tyāgasamādhijñāna] garbha hūṁ||
oṁ ratnakośāgrya hūṁ||
oṁ maṇicakra pravartaya hūṁ||
oṁ ratnabhāṣa hūṁ||
vajravegena cākramya ratnavṛṣṭestu maṇḍalaṁ|
tatra lekhyaṁ mahāsatvaṁ ra[tnavṛṣṭiṁ pravarṣa]yan||1||
tasya pārśveṣu sarveṣu mahāsatvān yathāvidhi|
ratnacinhasamopetān mudrāhastān samāsataḥ||2||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ ratnavṛṣṭi varṣaya sarvārthasaṁpado bhagavan maṇihasta hūṁ||
oṁ maṇipūjā samaya hūṁ||
oṁ maṇibandha kavaca hūṁ||
oṁ maṇidaṁṣṭrākarāla mahāyakṣa hara hara sarvārthān bhīṣāpaya hūṁ||
oṁ maṇiratna bandha samaya hūṁ||
vajravegena cākramya koṇabhāgeṣu sarvataḥ|
ratnalāsyādayo lekhyā yathāvadanupūrvaśaḥ||
tatrāsāṁ mudrā bhavanti|
oṁ ratnarati hūṁ||
oṁ ratnamāle hūṁ||
oṁ ratnagīte hūṁ||
oṁ ratnanṛtye hūṁ||
vajravegena niḥkramya bāhyamaṇḍalamuttamaṁ|
bāhyamaṇḍalakoṇeṣu dhūpapūjādayo likhet||
tatrāsāṁ mudrā bhavanti|
oṁ dhūparatne||
oṁ puṣpamaṇi||
oṁ ratnāloke||
oṁ maṇigandhe||
dvārapālāstu kartavyā dvāramadhyacatuṣṭaye|
ataḥ paraṁ pravakṣyāmi maṇḍale vidhivistaraṁ||
athātra hṛdayāni bhavanti|
oṁ sarvaratnākarṣa āryāruṇa mahāsatva bhagavantaṁ ākāśagarbha codayākarṣaya śīghraṁ hoḥ jaḥ||
oṁ sarvaratnapraveśasamaya praveśaya samayān mahāmaṇirājakulaṁ ratnapāśa hūṁ||
oṁ maṇibandha hūṁ vaṁ||
oṁ maṇiratnāveśa aḥ||
Initiation into the mandala
athātra mahāmaṇḍale svayaṁ maṇiratnācāryo yathāvat praviśya, vidhivistaramātmanaḥ kṛtvā, tato ratnādhiṣṭhitakalaśodakena maṇiśiṣyānabhiṣicya, vajramaṇisamayamudrāṁ bandhayedanena hṛdayena oṁ vajramaṇi samaya vaṁ||
tato yathāvarṇaprāptitayā vastramuttarāsaṅgaṁ kṛtvā, tādṛśenaivākṣiṇī badhvā, praveśayedanena hṛdayena oṁ hūṁ maṇirājakulaṁ||
tataḥ praveśya vaktavyaṁ “na tvayedaṁ kasyacid vaktavyaṁ; māte sarvajanmasu dāridryaduḥkhānmokṣe na bhaven, narakavāsaśca dṛḍho bhaved” ityuktvā, samayaṁ sphoṭayet; mahāyānābhisamayaṁ coccārayet|
tataḥ samāviṣṭasya vajravācā paripṛcchet| ”kutra mahānidhirasti?| kathaṁ vā prāpyate|”
tato bhagavānākāśagarbho bodhisatvaḥ sarvaṁ jalpāpayatītya; uktamātre mukhabandhaṁ muktvā, mahāmaṇḍalaṁ darśayet, sarvatathāgatābhiṣekasamayaṁ codāharet, yāvad bhagavāṁstathāgatastu gata iti| tato yathāvibhavataḥ pūjān kṛtvā, sarvakāryāṇi sādhayediti|
Mudra
athātra jñānamudrā bhavanti|
vajragarbhamahāmudrāṁ badhvā tu susamāhitaḥ|
nidhānaṁ khanate yatra nidhānaṁ tatra paśyati||1||
badhvā tu samayāgrīm vai nidhānaṁ yatra vidyate|
pīḍayet tatra tāṁ mudrāṁ svayamuttiṣṭhate tadā||2||
vajragarbhasamādhintu bhāvayan susamāhitaḥ|
manasā caiva jānāti nidhānaṁ yatra tiṣṭhati||3||
badhvā karmamayīṁ mudrāṁ vajragarbhasamādhinā|
tāṁ mudramāviśedyatra nidhānaṁ tatra lakṣayet||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ mahāmaṇiratnāviśa hūṁ||
oṁ maṇipīḍa darśaya||
oṁ ratnasamādhi brūhi||
oṁ ratnāveśa darśaya||
mahāmudrāṁ samādhāya yatra kāyaṁ tu veṣṭayet|
tatra ratnanidhānaṁ tu jñātavyaṁ samayātmabhiḥ||1||
badhvā tu samayāgrīm vai yatrāviśya parisphuṭet|
nidhānantatra vijñeyaṁ mahāratnamayaṁ bhaveet||2||
samādhimudrāṁ badhvā vai yadyāviśya svayaṁ punaḥ|
brūyādyatra nidhānaṁ tu mahāratnamayaṁ bhavet||3||
karmamudrāṁ tu badhvā vai yadāviśya paramparaṁ|
hastau bandhe tu samayānnidhintatra vinirdeśed|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti||
oṁ mahāratnakāya darśaya ratnaṁ||
oṁ ākāśagarbha maṇiratna sphuṭa sphuṭa yatra nidhiḥ||
oṁ maṇiratnajñāna svayaṁ brūhi||
oṁ punaḥ samaya bandha darśayasva||
badhvā tu vai mahāmudrāṁ yatrāśaṅkā bhavettathā|
tatra jñānena vijñeyaṁ nidhānaṁ ratnasaṁbhavaṁ||1||
yatra śaṅkā bhavettatra samayāgrīntu bandhayet|
yadā mokṣaṁ svayaṁ yāyānnidhintatra vinirdiśet||2||
samādhimudrāṁ badhvā vai śaṅkā yatra bhaveddhruvā|
jñānamutpādya vijñeyaṁ nidhistatrāsti śāśvataḥ||3||
yatra bhūyo bhavecchaṅkā karmamudrāṁ tu tatra vai|
badhnīyād vidhivattāṁ tu sphuṭejjñeyo nidhiḥ punaḥ||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ nidhijñānāviśa||
oṁ ratnasamaya muñca nidhi bandhān||
oṁ dharmaratna brūhi nidhānaṁ||
oṁ sarvakarmāṇi sphoṭaya darśaya nidhi bandhotkṣipa||
mahāmudrāṁ tu sandhāya nidhānaṁ parimārgayet|
yatrasthasya samāveśo bhavettatra vinirdiśet||1||
badhvā samayāgrīn vai nidhiṁ tu parimārgayet|
yatrastho dṛḍhatāṁ yāyānnidhintatra vinirdiśet||2||
samādhimudrāṁ sandhāya nidhānaṁ parimārgayet|
yatrastho jñānavān bhūyānnidhintatra vinirdiśet||3||
badhvā karmamayīṁ mudrāṁ nidhiṁ tu parimārgayet|
yatrasthaḥ karmamudrāṁ tu bhrāmayet tatra nirdiśet||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ mahāratna parīkṣāviśa||
oṁ ratnasamaya dṛḍha darśaya||
oṁ ratnaparīkṣā jñānāviśa||
oṁ maṇikarma bhrāmaya||
tato maṇirahasyamudrājñānaṁ śikṣayet||
dvayendriyasamāpattyā nidhānaṁ parimārgayet|
bhāvayaṁstu mahāmudrāṁ samāveśānnidhiṁ labhet||1||
badhvā tu samayāgrīn vai rāmayaṁstu striyantathā|
yatra mudrā dṛḍhībhūyānnidhintatra vinirdiśet||2||
dvayendriyasamāpattyā nidhānaṁ parimārgayet|
bhāvayan jñānamudrāṁ tu nidhijñānaṁ pravartate||3||
badhvā tu karmamudrāṁ vai dvayendriyasamādhitaḥ|
sphuṭedyatra tu sā mudrā nidhintatra vinirdiśed|| iti||4||
tatraiṣāṁ hṛdayādi bhavanti|
oṁ mahāmaṇi saṁyogaviśa||
oṁ samaya saṁyogadṛḍho me bhava||
oṁ nidhijñānāviśāviśa saṁyoga||
oṁ sarvakarma sphoṭa saṁyoga||
tato mahāmaṇikulasarvamudrājñānaṁ śikṣayet|
atha mahāmudrā bhavanti|
yathālekhyānusāratau bhāvayaṁstu mahāmudrāḥ|
sarvārthottamaṁ si[dhyati candramaṇḍalamadhyasthāḥ||
tato] mahāmudrāṇāṁ [kriyā bhavanti|]
buddhamudrā tu buddhatvaṁ susiddhirvajragarbhayoḥ|
ratnāṅka[śyā samākarṣet maṇirāmayānuramet||1||
maṇyudagryā saṁtoṣakā] maṇidṛṣṭyārthahārikā|
maṇimālābhiṣekā tu maṇisūryā sutejadā||2||
cintāmaṇiryathecchadā ratnahāsārthahārikā|
dharmaratnā[prāptaṁ dharmaṁ tyā] gāgrī lābhamuttamaṁ||3||
ratnakośā mahākośaṁ maṇicakrādhipatyatāṁ|
bhāṣāmārgeṇa siddhistu ratnavṛṣṭirmahādhanaṁ||4||
maṇipūjā supūjyatvaṁ ratnavarmā dṛḍhaṁkarī|
ratnadaṁṣṭrā haredarthaṁ maṇimuṣṭyā tu sidhyati||5||
athātra mahāmaṇḍale samayamudrājñānaṁ bhavati|
vajraratnamayī mudrā sarvabuddhābhiṣekadā|
mahāvajramaṇiṁ badhvā vajraratnaṁ tu sidhyati||1||
vajradvikaṁ maṇīkṛtvā dhanaṁ vajradharāllabhet|
sā evāṅgu ṣṭhavajreṇa maṇiṁ dadyād hṛdi sthitaṁ||2||
kuḍmalāgryā maṇiṁ badhvā lokeśo dhanado bhavet|
vajrakarmamaṇindadyān mahāviśvamaṇidhvajaṁ||3||
vajradhātvagramaṇinā buddharatnatvamāpnuyāt|
samāgragrā pṛṣṭhasaṁkocā vajramaṅguṣṭhabandhataḥ||4||
iyaṁ vajramaṇiḥ proktā vajragarbhasya pāṇitaḥ|
anayā buddhamātrayā mahāvajramaṇiṁ labhet||5||
ratnavajrāṁ samādhāya samamadhyotthitāṅkarāṁ|
anayā baddhamātrayā svabhiṣekāpyavāpnuyāt||6||
sā eva madhyamānāmakaniṣṭhā kuḍmalīkṛtvā|
anayā tu dhanaṁ dadyādavalokitanāmadhṛk||7||
vajraratnaprayogeṇa tarjanyaṅguṣṭhakanyasā|
madhyamābhyāṁ nakhasandhānān samānāmāṅku rotthitā||8||
vajrabandhaṁ dṛḍhīkṛtya tarjanībhyāṁ maṇīkṛtā|
prasāritāṅguṣṭhamukhā hṛdi sarvārthasiddhidā||9||
vajrabandhaṁ samādhāya madhyamā maṇiyojitā|
mudreyaṁ maṇicinhasya maṇiratnapradāyikā||10||
sa evāṅkuśayogena tarjanībhyāṁ samandhitā|
sarvārthakarṣaṇī mudrā maṇiratnāṅkuśī smṛtā||11||
sā eva vali[tāṁ kṛtvā] tarjanyā tarjanī grahā|
vāṇākarṣaṇāyogena karṣayan rāgayejjagat||12||
sā eva sādhukārā tu tarjanyaṅguṣṭhayojitā|
sā evāṅguṣṭhasandhānasaṁcchannāgryāṅgulī tathā||13||
aṅguṣṭhāntarayoścaiva punaragryā mukhe kṣaṇāt|
maṇidṛṣṭistu sā khyātā dṛṣṭyarthānāṁ prahārikā||14||
sarvārthasiddhimālā tu svabhiṣekapradāyikā|
sā eva hṛdaye'ṅguṣṭhamukhasandhānayojitā||15||
hṛdaye maṇisūryā tu mahātejaḥpradāyikā|
mūrdhnisthā ca samānāma patākāgravidāritā||16||
mahāvajramaṇi pūrvaṁ sarvāśāparipūrikā|
sā eva hāsasaṁsthā tu līlayā parivartitā||17||
ratnāṭṭahāsanāmnā vai hāsāt sarvārthakārikā|
sarvāgramaṇipadmā tu dhanahārī samādhinā||18||
sā evāntyādidānā tu mahādānapradāyikā|
adhargatasamāṅguṣṭhatarjanī maṇisaṁsthitā||19||
bhaṇikośā haredarthān jagatāṁ vikrameṇa tu|
vajrabandhāgracakrā tu samāṅgusthapraveśitā||20||
tarjanīmaṇisaṁsthānāccakravartitvadāyikā|
sā evāñjalī mukhabandhe samuddhṛtā||21||
sa tu sandhāya vācā vai svājñayā harate dhanaṁ|
mahāvajramaṇiṁ badhvā ratnavarṣa [pravarṣitā]||22||
sarvāṅgulyupastobhā tu catuḥśo varṣate dhanaṁ|
mahāvajramaṇiṁ badhvā nṛtyannuṣṇīṣamadhyataḥ||23||
saṁpūjya vidhivatsarvai sarvaratnaiḥ saṁpūjyate|
[sarvārthasiddhi] mudrāṁ tu kaṇṭhadeśe pariṣvajet||24||
maṇibandheti vikhyātā rakṣā kavacinī smṛtā|
sā eva sarvasiddhayarthā yakṣayogā mukhasthitā||25||
maṇidaṁṣṭreti [vikhyā]tā bhayātsarvārthahāriṇī|
vajrabandhaṁ dṛḍhīkṛtya kuñcitāgryā suyantritā||26||
saṁgṛhyāṅguṣṭhayoḥ samyag maṇimuṣṭistu siddhidā|
pūjāgrasamayānāṁ tu vajradhātuprayogataḥ||27||
yathāvanmaṇiyogena samayāgryo'tra kalpitāḥ|
madhyamā maṇiyogena tā eva tu vikalpitāḥ||28||
ekāṅkuśyādiyogena sarvakarmaprasādhikā|| iti||
atha mahāmaṇikuladharmamudrājñānaṁ bhavanti, traḥ, graḥ, triḥ, hrīḥ, śrīḥ, iḥ, raḥ haḥ, dhrīḥ dhīḥ, kṛ, vā, ro, ḍhaḥ, ya, aḥ|
ratnamuṣṭiṁ dvidhīkṛtya karmamudrāstu sādhayed|| iti||
sarvatathāgatakarmasamayān mahākalparājāt sarvārthasiddhimahāmaṇḍalavidhivistaraḥ samāptaḥ|
CHAPTER 20
RATNA-GUHYA-MUDRA-MANDALA-VIDHI-VISTARA
atha bhagavān punarapi sarvatathāgatābhiṣekadhāraṇīsamayasaṁbhavaratnādhiṣṭhānaṁ nāma samādhiṁ samāpadyemāṁ svamudrāmabhāṣat oṁ vajraratnastūpe hūṁ||
atha vajrapāṇirmahābodhisatva imāṁ svakulasaṁbhavāṁ mudrāmabhāṣat oṁ vajrābhiṣekamāle abhiṣiñca samaye hūṁ||
atha vajragarbho bodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ vajraratnābhiṣeke hūṁ||
atha vajranetro bodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ vajradharmābhiṣiñca māṁ||
atha vajraviśvo bodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ sarvābhiṣekapūjāsamaye hūṁ||
Delineation of the mandala
atha bhagavānāryākāśagarbho bodhisatvo mahāsatva idaṁ svakulasamayamudrāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mudrāmaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ ratnaguhyamiti smṛtaṁ||1||
mahāmaṇḍalayogana sūtrayetsarvamaṇḍalaṁ|
tasya madhye yathānyāyaṁ buddhamudrāṁ samālikhet||2||
paryaṅkasthaṁ maṇiṁ pūrva vajradhātoḥ puro likhet|
maṇimālāṁ maṇīṁ padme maṇiṁ maṇiparīvṛttaṁ||
tatrāsāṁ mudrā bhavanti|
oṁ traḥ||
oṁ maṇisamaye hūṁ||
oṁ maṇiratnābhiṣekamāle hūṁ||
oṁ maṇiratnapadmi hūṁ||
oṁ maṇiratnavṛṣṭisamaye hūṁ||
vajravegena niṣkramya sarvasiddhestu maṇḍale|
vajraratnasya madhye tu mahāratnamaṇiṁ likhet||1||
tasya pārśvaṣu sarveṣu svamudrāmaṇisaṁyutā|
yathāvadanupūrveṇa ratnācāryaḥ samālikhet||2||
tatrāsāṁ mudrā bhavanti|
oṁ sarvārthasiddhiprade mahāvajraratnasamaya maṇi sarvārthān me sādhaya dhāraṇī hū||
oṁ maṇiratnākarṣe hūṁ||
oṁ maṇiratnasamayāṅkuśyākarṣaya maṇikulaṁ jaḥ||
oṁ maṇirāgasamaye hūṁ||
oṁ maṇisārthi hūṁ||
vajravegena cākramya dvitīyaṁ maṇḍalaṁ tathā|
tatra madhye maṇiṁ lekhyaṁ netradvikasamandhitan||1||
tasyāstu sarvapārśveṣu yathāvadanapūrvaśaḥ|
maṇicinhasamopetāḥ svamudrāstu samālikhet||2||
tatrāsāṁ mudrā bhavanti||
oṁ vajramaṇiratnanetrānaya vaśīkuru sarvārthasaṁpadaḥ śīghraṁ dṛṣṭyāṅkuśī hūṁ||
oṁ vajramaṇiratnamāle'bhiṣiñca hūṁ||
oṁ maṇiratnasūrye jvālaya sarva mahātejini hūṁ||
oṁ maṇicandradhvajāgri hūṁ||
oṁ maṇihāse hasa hūṁ||
vajravegena cākramya maṇipadmaṁ samālikhet|
tasya pārśveṣu sarveṣu yathāvadanupūrvaśaḥ||1||
tatrāsāṁ mudrāṁ bhavanti|
oṁ maṇisamādhipadmini hūṁ||
oṁ maṇiratnatyāgasamaye hūṁ||
oṁ maṇisamayakośe hūṁ||
oṁ maṇisamayacakre hūṁ||
oṁ maṇibhāṣāgri hūṁ||
vajravegena cākramya caturthaṁ maṇḍalottamaṁ|
tatrasthaṁ ratnavṛṣṭyā tu vajraṁ ratnasamandhitaṁ||1||
saṁlikheta yathāvattu karmamudrāparivṛtaṁ|
maṇicinhaprayogaistu yathāvadanupūrvaśaḥ||2||
athāsāṁ mudrā bhavanti|
oṁ ratnavṛṣṭi sādhaya mahāmaṇi hūṁ||
oṁ mahāpūjāsamaye nṛtya aḥ||
oṁ maṇiratnasamayarakṣe haṁ||
oṁ vajramaṇiratna draṁṣṭrākarāle hara hara hūṁ||
oṁ maṇisamayamuṣṭi hūṁ||
Initiation into the mandala
athātra maṇiguhyamaṇḍale yathāvatkarma kṛtvā, śiṣyāṁ praveya, brūyāt| “na tvayā kasyacidayaṁ nayo vaktavyaḥ| mā te mahādāri dyamakālakriyā narakapatanaṁ syād”, ityuktvā svamaṇisamayajñānānyutpādayet|
Mudra
vajraratnaṁ nabhe likhya vajraratnasamādhinā|
ātmanastu lalāṭe vai sthāpya rājā bhaveddhruvaṁ||1||
vajraratnaṁ samālikhya samayāgrīntu bandhayet|
sthāpyābhiṣekasthāneṣu rājyatvaṁ bhavate dhruvaṁ||2||
vajraratnaṁ samālikhya vajraratnasamādhinā|
tajjñānaratnaṁ saṁsthāpya bhavedrājā svayaṁkṛtaḥ||3||
vajraratnaṁ nabhe likhya karmamudrāṁ tu bandhayet|
svasthāne tatpratiṣṭhāpya bhavedrājā svayaṁ kṛta|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
mahāvajraratnābhiṣiñca māṁ||
samayaratnābhiṣiñca māṁ||
dharmaratnābhiṣiñca māṁ||
karmaratnābhiṣiñca mām||
vajraratnaṁ tu hṛdaye mahāmudrāṁ tu bhāvayet|
bhāvayannabhiṣekaṁ tu prāpnoti paramādbhutaṁ||1||
vajraratnaṁ lalāṭe tu bhāvayaṁ susamāhitaḥ|
badhvā vai ratnavajrāntu bhavedrājā tu sarvataḥ||2||
vajraratnaṁ tu jivhāyāṁ vajraratnasamādhinā|
bhāvayannabhiṣekaṁ prāpnuyāddharmarājyatāṁ||3||
vajraratnaṁ svamuṣṇīṣe bhāvayaṁ susamāhitaḥ|
badhvā vai karmamudrāṁ tu bhavedrājā sukarmakṛd|| iti||4||
athāsāṁ hṛdayāni bhavanti|
oṁ vajraratnahṛdayābhiṣiñca hoḥ||
oṁ vajraratnābhiṣeka traḥ||
oṁ vajraratnajñānābhiṣiñca vaṁ||
oṁ vajraratnoṣṇīṣādhītiṣṭhasva māṁ||
paṭādiṣu samālikhya vajraratnaṁ svamātmanā|
bhāvayaṁstu mahāmudrāṁ mahārājā bhavetsa tu||1||
paṭādiṣu samālikhya [vajraratna] manuttaraṁ|
bhāvayetsatvavajrāṁ tu samayānāṁ bhavetpatiḥ||12||
paṭādiṣu samālikhya vajraratnaṁ svamātmanā|
bhāvayaṁ dhyānamudrāṁ tu bhave[ddharmapatirdhruvaṁ]||13||
paṭādiṣu samālikhya vajraratnamanuttaraṁ|
bhāvayetkarmamudrāṁ tu bhavetkarmādhipaḥ svayam|| iti|| ||4||
tatraiṣāṁ hṛdayāni bhavanti|
vajraratna [bimbādhitiṣṭha]||
vajraratnabimba pratiṣṭha||
vajraratnabimbāviśa||
vajraratnabimba kuru||
sauvarṇa vātha raupyaṁ vajraratnaṁ tu bhāvayet|
anyaratnamayaṁ vāpi hṛdi bhāvyābhiṣicyate||1||
sauvarṇamanyaratnaṁ vā vajraratnaṁ tvanuttaraṁ|
sthāpya bhūyo lalāṭe tu bhavedrājā mahādhanaḥ||2||
sauvarṇamanyaratnaṁ vā vajraratnantu bhāvayet|
svamukhe caiva prakṣipya bhavedvācāṁ patistu saḥ||3||
sauvarṇamanyaratnaṁ vā vajraratnantu bhāvayet|
uṣṇīṣe bhāvayaṁ bhūyo sarvakarmapatirbhaved|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ vajraratnahṛdayābharaṇa hūṁ||
oṁ vajraratnābhiṣeka mahārthaprada||
oṁ vajraratnavācaspate||
oṁ vajraratnamahākarmapate||
tato maṇikulasamayamudrārahasyajñānaṁ śikṣayet|
mahāvajramaṇiṁ badhvā tanmaṇiṁ strībhage tathā|
praveśya tu mahāmudrāṁ bhāvayan siddhimāpnute||1||
samayāgryā maṇiṁ badhvā strībhage samayagryayā|
bandhayā tu bhavetsiddhirabhiṣekeṣu sarvataḥ||2||
mahāvajramaṇiṁ badhvā dharmamudrāṁ tu bhāvayan|
tanmaṇiṁ strībhage vidhvā bhavetsiddhiranuttarā||3||
karmamudrāmaṇiṁ vidhvā strībhage karmamudrayā|
bandhayā tu bhavetsiddhiḥ sarvakarmasvanuttaram|| iti||4||
tatrāsāṁ hṛdayāni bhavanti|
oṁ mahāsiddhiḥ||
oṁ samayābhiṣekasiddhiḥ||
oṁ dharmasiddhiḥ||
oṁ karmasiddhiḥ||
athātra maṇḍale mahāmudrābandho bhavati|
ratnavajrāṅkurāṁ badhvā madhyānāmāntimāṅgulī|
prasāritāstu saṁdhāya mūrdhni sthāpyāgrasiddhidā||1||
vajrabandhaṁ samādhāya granthitāgryā yuyorṇagā|
dvayaṅguṣṭhānāmikā vajrā parivartyābhiṣekadā||2||
vajraratnaprayogeṇa sā eva parivartitā|
tarjanyagramukhā saṅgādabhiṣekandadāti sā||3||
sā evāṅguṣṭhajyeṣṭhābhyāṁ dharmavajraprayogataḥ|
badhvā lalāṭagā caiva mahādharmābhiṣekadā||4||
karmavajrāṁ samādhāya lalāṭe parivartya vai|
sarvābhiṣekamālāṁ tu sthāpayannabhiṣiñcati||5||
ratnasaṁbhavamudrāṁ tu samayāṁ vajradhātujāṁ|
badhvā ratnapratiṣṭhāṁ tu lalāṭe tvabhiṣicyate||6||
aṅguṣṭhā bandhaparyaṅkā tarjanīdvayasandhitā|
maṇimukhāgryayoḥ kuryānmahāvajramaṇiṁ labhet||7||
vajrabandhaṁ samādhāya maṇimuṣṭiṁ prasārayet|
maṇistu madhyamābhyāṁ tu maṇimālābhiṣekadā||8||
vajrabandhaṁ samādhāya madhyamā maṇiyojitā|
dvyagrānāmavikāsā tu padmaṅkṛtvā tuṁ sidhyati||9||
madhyamābhyāṁ maṇiṁ badhvā sarvāṅgulyaḥ samucchitāḥ|
bhāvayaṁstu maṇīneva bhavet suparivāravān||10||
vajraratnaṁ samādhāya [madhyamāṅ]guṣṭhayogataḥ|
samānāmakaniṣṭhā tu jivhā mukhe maṇipradā||11||
sā eva tarjanī vajrā tatsthā eva tathāṅku śī|
tarjanyā tarjanī karṣā [tābhyantuṣṭipradāyi]kā||12||
madhyamābhyāṁ maṇiṁ badhvā dryagrasaṁkocasaṁsthitā|
badhvānāmāṅgulimukhānaṅguṣṭhadvayacchāditā||13||
sā eva sūryāvartā tu mūrdhni bāhuprasāritā|
maṇiṁ dhvajāgrakeyūrā hāsayogena yojitā||14||
vajrabandhaṁ samādhāya jyeṣṭhānāmamukhocchitā|
tābhiḥ padmaṁ tu saṁbhāvya madhyamāmyāṁ maṇīkṛtā||15||
sā evāntyapradānā tu vajrakośaprayojitā|
vajracakraprayogā tu sā eva mukhatoddhṛtā||16||
vajraratnāṅku rāṁ badhvā sarvāṅgulyaḥ prasārayet|
tāṁ tu mūrdhni pratiṣṭhāpya ratnavṛṣṭistu varṣayet||17||
sā eva cakrayogā tu hṛdi ratnadvidhīkṛtā|
maṇigrahāgradaṁṣṭrā tu muṣṭirmadhyamasandhite||ti||18||
tataḥ samayamudrājñānaṁ śikṣayet|
etā eva mahāmudrāḥ saṁpuṭīkṛtya bandhayet|
guhyaguhyāḥ samāsena siddhindadyuścaturguṇam|| iti||
yathāvad vajraguhye tu sarvakālaṁ na bandhayet|
ataḥ paraṁ pravakṣyāmi dharbhamudrāḥ samāsata|| iti||
traiḥ graiḥ haiḥ saiḥ gryaḥ kha dvyaiḥ haiḥ
dhraiḥ dhyaiḥ kraiḥ vaiḥ krayaiḥ rai yyaḥ maiḥ|
guhyaguhyāgramuṣṭistu dvidhīkṛtya sarvakarmikā|| iti||
sarvatathāgatakarmasamayāt mahākalparājād ratnaguhyamudrāmaṇḍalavidhivistaraḥ samāptaḥ||
CHAPTER 21
JNANA-MANDALA-VIDHI-VISTARA
Emanation of deiteis from samadhi
atha bhagavān punarapi sarvatathāgatābhiṣekajñānasamayasaṁbhavādhiṣṭhānannāma samādhiṁ samāpadyemaṁ svavidyottamamabhāṣat oṁ sarvatathāgatābhiṣekajñānottama hūṁ||
atha vajrapāṇirmahābodhisatva imaṁ svavidyottamamabhāṣat oṁ vajrajñānābhiṣekasamaya hūṁ||
atha vajragarbho bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ maṇiratnābhiṣekajñāna hūṁ||
atha vajranetro bodhisatvo mahāsatva imaṁ svavidyottamamabhāṣat oṁ dharmābhiṣekajñānaṁ hūṁ||
atha vajraviśvo bodhisattvo mahāsatvaḥ imaṁ svavidyottamamabhāṣat oṁ sarvābhiṣekajñāna hūṁ||
Delineation of the mandala
athākāśagarbho bodhisatvo mahāsatvaḥ idaṁ svakulajñānamaṇḍalamamabhāṣat|
athātaḥ saṁpravakṣyāmi jñānamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ ratnajñānamitismṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvamaṇḍalaṁ|
hṛdi cinhāstu saṁlekhyā dharmamaṇḍalayogata|| iti||2||
athātra mahāmaṇḍale jñānahṛdayāni bhavanti|
oṁ sarvārthasiddhijñāna hūṁ||1||
oṁ maṇijñāna hūṁ||2||
oṁ maṇijñānāṅkuśa||3||
oṁ maṇijñānarāga||4||
oṁ maṇijñānatuṣṭi||5||
oṁ jñānadṛṣṭimaṇi hūṁ||6||
oṁ jñānābhiṣeka||7||
oṁ maṇijñānasūrya||8||
oṁ maṇijñānadhvaja||9||
oṁ maṇijñānāṭṭahāsa||10||
oṁ maṇijñāna padma hūṁ||11||
oṁ jñānamaṇityāga||12||
oṁ jñānamaṇikośa||13||
oṁ jñānamaṇicakra||14||
oṁ jñānamaṇibhāṣa||15||
oṁ jñānamaṇiratnavarṣa||16||
oṁ maṇijñānanṛtyapūjāsamaya hūṁ||17||
oṁ maṇijñānarakṣa||18||
oṁ maṇijñānayakṣa||19||
oṁ maṇijñānamuṣṭi||20||
Initiation into the mandala
athātra maṇḍale yathāvad vidhivistaraṁ kṛtvā, śiṣyānevaṁ brūyāt| “na tvayā adṛṣṭadharmamaṇḍalasya vaktavyaṁ| mā te maraṇakālaḥ śīghramevāsiddhasya syād”, ityuktvā, maṇikuladharmajñānānyutpādayet|
vajragarbha samālikhya paṭādiṣu samādhinā|
bhāvayan yācayedarthāndehi ratna iti brūvan||1||
varjagarbhaṁ samālikhya paṭādiṣu samādhinā|
bhāvayan yācayedratnāṁ dehīti vāg brūvan||2||
vajragarbhaṁ samālikhya paṭādiṣu vibhāvayan|
samāpattyā tu saddharbhaṁ dehi jñāneti yācayan||3||
vajragarbhaṁ samālikhya paṭādiṣu vibhāvayan|
samāpattyā tu satkarma dehīti yācayediti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ dehi sarvārthān bhagavan vajragarbha||
oṁ dehi sarvaratnān bhagavan vajragarbha||
oṁ dehi saddharma bhagavan vajragarbha satsatva||
oṁ dehi satkarma bhagavan vajragarbha||
ākāśe vānyadeśe vābhāvayaṁ susamāhitaḥ|
ākāśagarbhaṁ satsatvaṁ yācayedarthasaṁpadaḥ||1||
ākāśe vānyadeśe vā bhāvayaṁ susamāhitaḥ|
ākāśagarbhaṁ satsatvaṁ yācayan ratnasaṁcayaṁ||2||
ākāśe vānyadeśe vā bhāvayaṁ susamāhitaḥ|
ākāśagarbhaṁ satsatvaṁ yācayed dharmasaṁpadaḥ||3||
ākāśe vānyadeśe vā bhāvayaṁ susamāhitaḥ|
ākāśagarbhaṁ satsatvaṁ yācayetkarmasaṁcayam|| iti||4||
athaiṣāṁ hṛdayāni bhavanti|
oṁ jñānagarbha dehi sarvārthān|
oṁ jñānagarbha dehi sarvaratnāna||
oṁ jñānagarbha dehi sarvadharmān
oṁ jñānagarbha dehi sarvakarmān||
vajragarbha hṛdi likhyaṁ bhāvayaṁ susamāhitaḥ|
yadā tu hṛdayaṁ kaṁpet tataḥ siddho dhanaṁ dadet||1||
vajragarbhaṁ lalāṭe tu samālikhya vibhāvayet|
yadā tu kaṁpate śīrṣamabhiṣekaṁ sa lapsyati||2||
vajragarbhaṁ mukhe vidhvā bhāvayet tatra eva hi|
yadā tu sphuṭate tattu tadā vāgasya sidhyati||3||
vajragarbhaṁ svamūrdhe tu pratiṣṭhāpya vibhāvayet|
yadā tu jvālate tattu tadaivordhvagamo bhaved|| iti||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ hṛdaya garbha dehi dhanaṁ||
oṁ ratnābhiṣekagarbhābhiṣiñca||
oṁ vāggarbha sidhya|
oṁ ratnagarbhoṣṇīṣākāśaṁ gaccha||
vajragarbhamahāmudrāṁ bhāvayaṁ susamāhitaḥ|
yācayed dehi siddhiṁ me iti-ratneti sidhyati||1||
ākāśagarbha samayīmbadhvā tu susamāhitaḥ|
yācayedabhiṣekāṇi mili-ratneti lapsyati||2||
vajragarbhasamādhintu bhāvayaṁ susamāhitaḥ|
yācayed dehi me dharma cili-ratneti lapsyati||3||
ākāśagarbhakarmāgrīṁ badhvā tu susamāhitaḥ|
yāce [tsarvara]tnāni kili-ratneti lapsyatīti||4||
athaiṣāṁ hṛdayāni bhavanti|
oṁ ili||
oṁ mili||
oṁ cili||
oṁ kili||
Mudra
tato maṇijñānarahasyamudrājñānaṁ[śikṣayet||]
dvayendriyasamāpattyā vajragarbhaṁ tu bhāvayet|
ākāśe vānyadeśe vā parāṁ siddhimavāpnute||1||
dvayendriyasamāpattyā vajragarbhaṁ tu bhāvayan|
ālekhya citralikhitaṁ prāpnuyādabhiṣecanaṁ||2||
dvayendriyasamāpattyā vajragarbhaṁ tu bhāvayan|
taṁ priyaṁ yasya ramayetsarvalokaṁ sa rāgayet||3||
dvayendriyasamāpattyā vajragarbha tu bhāvayan|
sarvākāśarajoviśvaiḥ sarvasiddhirbhavedradhruvam|| iti||4||
tatrāsāṁ hṛdayāni bhavanti|
ākāśaguhyajñāna sādhaya hūṁ||
citraguhyajñānābhiṣiñca hūṁ||
priyānusmṛtijñānaguhya sarvalokaṁ rāmaya hūṁ||
sarvaguhyajñāna sarvasiddhiṁ me prayaccha hūṁ||
tato mahāmudrāṁ yathāvad badhnīyāt| tādṛśā eva siddhiḥ| tato vajramaṇiṁ vajrajñānamaṇḍalayogena sthāpayet||
atha dharmamudrā bhavanti|
saḥ, rāḥ, rā, sāḥ, rāḥ, teḥ, keḥ, hāḥ,
dhaṁ, tīḥ, he, bhā, ka, ra, yaḥ, saḥ|
karmamudrā samāsena yathā sthāneṣu saṁsthayed|| iti||
sarvatathāgatakarmasamayāt mahākalparājājjñāna-maṇḍalavidhivistaraḥ parisamāptaḥ||
CHAPTER 22
KARMA-MANDALA-VIDHI-VISTARA
Emanation of deities from samadhi
atha bhagavān punarapi sarvatathāgatābhiṣekakarma-samayasaṁbhavādhiṣṭhānannāma samādhiṁ samāpadyemāṁ svavidyottamamabhāṣat oṁ sarvatathāgatakarmābhiṣeke hūṁ||
atha vajrāpāṇirmahābodhisatva imāṁ svakarmasaṁbhavāṁ vidyottamāmabhāṣat oṁ vajrahuṁkārābhiṣeke||
atha vajragarbho bodhisatva imāṁ svavidyottamāmabhāṣāt oṁ sarvākāśasamatābhiṣeke hūṁ||
atha vajranetro bodhisatva imāṁ svavidyottamāmabhāṣat oṁ saddharmābhiṣekaratne||
atha vajraviśvo bodhisatva imāṁ svavidyottamāmabhāṣat oṁ viśvābhiṣeke||
Delineation of the mandala
athākāśagarbho bodhisatvo mahāsatva idaṁ svakulakarmamaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi karmamaṇḍalamuttamaṁ|
vajradhātupratīkāśaṁ ratnakarmamiti smṛtaṁ||1||
mahāmaṇḍalayogena sūtrayetsarvaṁ maṇḍalaṁ|
tasya madhye yathānyāyaṁ buddhabimbanniveśayet||2||
mahāsatvaprayogeṇa ratnasatvyaḥ samālikhed|| iti|| ||3||
tatrāsāṁ mudrā bhavanti|
oṁ maṇiratnapūjāgrya||1||
oṁ sarvārthasiddhivajraratnābhiṣeke hūṁ||2||
oṁ vajramaṇidhāriṇisamaye hūṁ||3||
oṁ maṇiratnākarṣe karmasamaye hūṁ||4||
oṁ maṇiratnarāgarati karmapūje pravarta||5||
oṁ maṇiratnasādhukārapūjāsamaye||6||
oṁ mahāmaṇiratnadṛṣṭyākarṣe||7||
oṁ maṇiratnamālāpūje||8||
oṁ maṇiratnasūryālokapūje||9||
oṁ maṇiratnadhvajapatākāpūje||10||
oṁ maṇiratnāṭṭahāsapūje||11||
oṁ padmamaṇisamādhisamaye hūṁ||12||
oṁ sarvatyāgānusmṛtisamādhikarmakāri hūṁ||13||
oṁ maṇiratnatīkṣṇasamaye cchinda hūṁ||14||
oṁ maṇiratnacakrasamaye hūṁ||15||
oṁ maṇiratnabhāṣe vada vada hūṁ||16||
oṁ maṇiratnavṛṣṭikarmasamaye hūṁ||17||
oṁ maṇiratnakarmaṇi hūṁ||18||
oṁ maṇiratnakavace rakṣa hūṁ||19||
oṁ maṇiratnadaṁṣṭrī khāda khāda hūṁ||20||
oṁ maṇiratnakarmamuṣṭi hūṁ||21||
oṁ maṇiratnalāsye pūjaya hoḥ||22||
oṁ maṇiratnamālābhiṣeke pūjaya||23||
oṁ maṇiratnagīte pūjaya||24||
oṁ maṇiratnanṛtye pūjaya||25||
oṁ maṇiratnadhūpe pūjaya||26||
oṁ maṇiratnapuṣpe pūjaya||27||
oṁ maṇiratnadīpe pūjaya||28||
oṁ maṇiratnagandhe pūjaya||29||
oṁ maṇiratnāṅkuśyākarṣe jjaḥ||30||
oṁ maṇiratnapāśe hūṁ||31||
oṁ maṇiratnasphoṭe vaṁ||32||
oṁ maṇiratnāveśe aḥ||33||
Initiation into the mandala
athātra karmamaṇḍale yathāvadvidhivistaraṁ kṛtvā praveśyaivaṁ vadet| “na tvayā kasyacidayaṁ vaktavyaḥ| mā te karmāvaraṇadhiṣṭhitasyaiva maraṇaṁ bhaved” iti, uktvā, maṇikarmajñānāni śikṣayet|
Mudra
vajragarbhamahāmudrāṁ badhvā tu samāhitaḥ|
pūjayaṁ sarvapūjābhiḥ sarvabuddhān vaśannayet||1||
badhvā caikatarāmmudrāṁ samayagrīṁ samādhinā|
pūjayaṁ sarvabuddhāṁ hi svabhiṣekāṁ sa lapsyati||2||
vajragarbhasamādhiṁ tu bhāvayaṁ susamāhitaḥ|
pūjayaṁ sarvabuddhāṁstu nāśayejjagaduttamaṁ||3||
badhvā karmamayīṁ mudrāṁ vajragarbhasamādhinā|
pūjayaṁ sarvabuddhāṁstu savārthāṁ labhate kṣaṇād|| iti|| ||4||
tatraiṣāṁ hṛdayāni bhavanti|
oṁ ratnapūjā vaśīkuru||
oṁ ratnapūjāsamayābhiṣiñca||
oṁ ratnapūjādharma nāśaya patiṁ||
oṁ ratnapūjākarma sarvārthān me dada||
atha rahasyamudrākarmajñānaṁ bhavati|
dvayendriyasamāpattyā vajragarbhasamādhinā|
pūjayaṁ sarvabuddhāṁstu sarvalokaṁ sa rāgayed|| iti||
tato yathāvanmahāmudrājñānenottamasiddhaya|| iti||
atha samayamudrājñānaṁ śikṣayet|
vajraratnaṁ samādhāyasthāneṣu saṁsthayet|
vajrakāryaprayogeṇa yathāvadanupūrvaśaḥ||
atha dharmamudrājñānaṁ bhavati|
tvaḥ, jaḥ, gaḥ, dhruḥ, tnaḥ, jāḥ, tuḥ, saḥ,
mīḥ, kṣṇaḥ, nuḥ, ṣaḥ, rmaḥ, kṣaḥ, kṣaḥ, dhīḥ|
vajraratnāṁ dvidhīkṛtya karmamudrāḥ samādhayed|| iti||
sarvatathāgatakarmasamayān mahākalparājāt karmamaṇḍalavidhivistaraḥ parisamāptaḥ||
EPILOGUE OF THE SARVA-TATHAGATA-KARMA-SAMAYA NAMA
MAHA-KALPA-RAJA
Mandala IV. 5
Emanation of deities from samAdhi
atha bhagavān ratnamudrān nāma samādhiṁ samāpadyemāṁ svavidyottamāmabhāṣat oṁ vajraratne trāṁ||
atha vajrapāṇirbodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ vajramāle hūṁ||
atha vajragarbho bodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ maṇiratne||
atha vajranetro bodhisatvo mahāsatva imāṁ [svamu]drāmabhāṣat oṁ dharmaratne||
atha vajraviśvo bodhisatvo mahāsatva imāṁ svamudrāmabhāṣat oṁ viśvadṛṣṭi||
Delineation of the mandala
athāryākāśa[garbho bodhi]satva idaṁ maṇikulacaturmudrāmaṇḍalamabhāṣat|
athātaḥ saṁpravakṣyāmi mudrāmaṇḍalamuttamaṁ|
caturmudrāprayogeṇa maṇḍalaṁ parikalpayet||
tato yathāvat praveśya śikṣayet “na tvayā kasyacid vaktavyam” iti||
Jnana
tato jñānānyutpādayet|
vajraratnaṁ samādhāya vajraratnasamādhinā|
lalāṭe tu pratiṣṭhāpya sarvasiddhimavāpnuyād|| iti||
athātra hṛdayaṁ bhavati|
oṁ vajraratna sarvābhiṣeka sarvasiddhayo me prayaccha rala rala hūṁ traḥ||
Mudra
tato rahasyamudrāṁ darśayet|
patiṁ vāpi priyāṁ vāpi striyaṁ vā puruṣo'pi vā|
lalāṭadvayasandhānāccumbaṁ dvāvapi sidhyataḥ||
tatrāsyāḥ sādhanahṛdayaṁ bhavati oṁ vajraratnasakhi vidyādhara tvaṁ prayaccha śīghramabhiṣiñcāhi ha ha ha ha traḥ||
tato yathāvaccaturmudrābandhaṁ caturvidhaṁ śikṣayet| tathaiva siddhaya iti||
catumudrāmaṇḍalaṁ||
IV. 6 Ekamudra-mandala of Sarvarthasiddhi
athākāśagarbho bodhisatvo mahāsatva idaṁ sarvārthasiddhiṁ nāma maṇḍalamabhāṣat oṁ vajramaṇi-dhara sarvārtha-siddhiṁ me prayaccha ho bhagavan vajraratna hūṁ||
Delineation of the mandala
athātra maṇḍalaṁ bhavati|
athātaḥ saṁpravakṣyāmi mahāmaṇḍalamuttamaṁ|
yathāvattu samālekhyaṁ sarvasiddhestu maṇḍalam|| iti||
Mudra
athātra jñānarahasyamudrājñānaṁ śikṣayet|
rūpādīnāṁ tu kāmānāmaviraktaḥ sukhāni tu|
niryātayaṁstu buddhebhyaḥ kalpasiddhimavāpnuta|| iti||
tataścaturvidhaṁ mudrājñānaṁ śikṣayet||
evaṁ paṭādiṣu satvaṁ mudrāṁ vā maṇḍaleṣu likhya sādhayediti||
atha sarvatathāgatāḥ punaḥ samājamāgamyākāśagarbhaṁ mahābodhisatvamanena sādhukāradānenācchāditavantaḥ|
sādhu te vajrasatvāya vajraratnāya sādhu te|
sādhu te vajradharmāya sādhu te vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham|| iti||
sarvatathāgatatatvasaṁgrahātsarvatathāgatakarmasamayo nāma mahākalparājaḥ parisamāptaḥ||
CHAPTER 23
SARVA-KALPOPAYA-SIDDHI-VIDHI-VISTARA-TANTRA
atha vajrapāṇirmahābrodhisatva idaṁ sarvatathāgatamahātatvavidhivistaratantramudājahāra| tatra prathamaṁ tāvat mahāmudrottamasiddhitantraṁ bhavati|
tathāgatamahāmudrāṁ badhvā sarvakhadhātuṣu|
buddhabimbānadhiṣṭhāya svahṛdistu praveśayet||1||
ihaiva janmani varaṁ yadīccheduttamaṁ śivaṁ|
buddhatvaṁ tena kāmedaṁ na cet siddhiryathopari||2||
mahāmudrāṁ samādhāya mahātatvamudāharan|
padaśaḥ sarvamevāhaṁ bhāvayetsatvayogataḥ||1||
ihaiva janmani padaṁ yadīcchet sauritvaṁ śubhaṁ|
ātmanastena kāmedaṁ na cetsiddhiryathopari||2||
atha samayamudrottamasiddhitantraṁ bhavati|
yathā vajradharaḥ siddhastathāhamiti bhāvayan|
buddhasauritvamāpnoti na cetsiddhiryathoparī-||ti||
atha dharmamudrottamasiddhitantraṁ bhavati|
svabhāvaśuddhyā vācā vai sarvadharmā iti brūvan|
buddhasauritvamāpnoti na cetsiddhiryathoparī-||ti||
atha karmamudrottamasiddhitantraṁ bhavati|
sarvasya sarvaśuddhitvātsarvakarmāṇi śodhayan|
buddhasauritvamāpnoti na cetsiddhiryathoparī-||ti||
tathāgatakulottamasiddhayaḥ||
atha vajrapāṇiḥ svakulottamasiddhitantramudājahāra|
buddhājñāṁ sarvasatvārthāt sarvasiddhiprayogataḥ|
sādhayaṁstu mahāmudrāṁ buddhatvamiha janmanī-||ti||
atha samayottamasiddhitantraṁ bhavati|
yathā vajradharaḥ siddhistathāhamiti bhāvayan|
mahāmudrāprayogeṇa kṣaṇātsauritvamāpnuta|| iti||
atha dharmamudrottamasiddhitantraṁ bhavati|
anakṣareṣu dharmeṣu prapañco na hi vidyate|
imaṁ vadaṁstu dharmāgrīṁ bhāvayan sauritāṁ brajed|| iti||
atha karmamudrottamasiddhitantraṁ bhavati|
yatkaroti hi karma vai śubhaṁ vā yadi vāśubhaṁ|
niryātayaṁ jineṣvastu kṣaṇātsauritāṁ vrajed|| iti||
atha vajrapāṇirmahābodhisatvaḥ padmakulottamasiddhitantramudājahāra| tatra prathamantāvanmahāmudrottamasiddhitantraṁ bhavati|
rāgaḥ śuddhaḥ svabhāvena tīrthikairavasanyate|
tasyāvirāgo dharmo'smiṁ mahāyāne tu sidhyatī-||ti||
atha samayamudrottamasiddhitantraṁ bhavati|
abhyasaṁstu mahāmaitrīn samādhidṛḍhayogataḥ|
spharedvidhivadyogāt kṣaṇātsauritvamāpnuyād|| iti||
atha dharmamudrottamasiddhitantraṁ bhavati|
svabhāvaśuddhaḥ saṁrāga iti brūyādimaṁ nayaṁ|
rāgapāramitāprāpte kṣaṇātsauritvamāpnuyād|| iti||
atha karmamudrottamasiddhitantraṁ bhavati|
darśanasparśanābhyāṁ tu śravaṇasmaraṇena vā|
syāmahaṁ sarvasatvānāṁ sarvaduḥkhāntakasthitir|| iti||
atha vajrapāṇirmahābodhisatvo maṇikulottamasiddhitantramudājahāra| tatra mahāmudrottamasiddhitantraṁ bhavati|
sarvabuddhābhiṣeko'haṁ bhaveyaṁ vajragarbhavat|
bhāvayaṁ vibhāvayan vai kṣaṇātsauritvamāpnuta|| iti||
atha samayamudrottamasiddhitantraṁ bhavati|
bhaveyaṁ sarvasatvānāṁ sarvāśāparipūrakaḥ|
ākāśagarbhasadṛśaḥ kṣaṇātsauritvamāpnuta|| iti||
atha dharmamudrottamasiddhitantraṁ bhavati|
ātmanastu samutsṛjya dhanadānān suharṣitaḥ|
vadan dharmamayīṁ mudrāmiha sauritvamāpnuta|| iti||
atha karmamudrottamasiddhitantraṁ bhavati|
dāridrāṇāṁ hitārthāya dhanotpādane tatparaḥ|
udyogātsauritāṁ yāti na cetsiddhiryathoparī-||ti||
sarvakulamudrāṇāṁ buddhabodhisatvottamasiddhyavāptividhivistaraḥ||
atha vajrapāṇirmahābodhisatvaḥ punarapi sarvatathāgata[samayasi]ddhitantramudājahāra| tatrāyaṁ sarvatathāgatasamayasiddhitantraṁ bhavati|
yasya rāgasamāpattistasya rāgeṇa śodhayet|
iti buddhanmahāmudrā jñānasya samayaḥ smṛtaḥ||
atha tathāgatakulasamayasiddhitantraṁ bhavati|
kāmānāmavirāgastu samayaḥ sumahānayaṁ|
tathāgatakulaśuddho'nātikramyo jinairapi||
atha vajrakulasamayasiddhitantraṁ bhavati|
akrodhasyāpi satvārthānmahākrodhapradarśanaṁ|
mahāvajrakule tveṣa samayo duratikramaḥ||
atha padmakulasamayasiddhitantraṁ bhavati|
svabhāvaśuddhijñānena tasya kāryaṁ sa karoti|
mahāpadmakule tveṣa samayo duratikramaḥ||
atha ratnakulasamayasiddhitantraṁ bhavati|
alpatve vā bahutve vā yathābhirucitaṁ punaḥ|
avaśyo divasaḥ kāryo dānena samayo hyayam|| iti||
sarvakulasamayavidhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmamudrājñānasiddhitantramudājahāra| tatreyaṁ sarvatathāgatadharmasiddhitantra bhavati|
buddho dharma iti khyāta ityuktvā dharmatākṣaraṁ|
buddhadharmamahāmudrājñānasya paramanayaṁ||
tatredaṁ tathāgatakuladharmasiddhitantraṁ|
rāgācchraddhatarannāsti dharmaḥ sarvasukhapradaḥ|
tathāgatakulepyeṣa dharmaḥ siddhikaraḥ paraḥ||
tatredaṁ vajrakuladharmasiddhitantraṁ|
buddhājñācchodhanārthādvā satvatrāṇārthatastathā|
akrodho'pi hi saṁduṣṭānmārayaṁcchuddhimāpnute||
tatredaṁ padmakuladharmasiddhitantraṁ|
aliptaṁ salilaiḥ padmaṁ tathā rāgo na duṣyati|
iti brūvannakāryāṇi kurvaṁ pāpairna lipyate||
tatredaṁ maṇikulasiddhitantraṁ|
dānātsamo na dharmo'sti pratipattyā bravīti hi|
mahāmaṇikule dharmaḥ na cetsiddhiryathoparī-||ti||
sarvakuladharmasiddhividhivistaratantram|| ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulakarmasiddhitantramudājahāra| tatredaṁ tathāgatakarmasiddhitantraṁ bhavati|
buddhatvaṁ sarvasatvānāṁ bodhisatvatvameva ca|
yathāvadvinayaṁ caiva karmamudrāgrasiddhidā||
tatredaṁ tathāgatakulakarmasiddhitantraṁ bhavati|
caturvidhābhiḥ pūjābhiḥ sadā yogāccaturvidhaṁ|
catuḥkālayogena kurvan karmāṇi sādhayet||
tatredaṁ vajrakulakarmasiddhitantram|
duṣṭasatvopaghātāya yadyatkārya karoti saḥ|
karmavajrakule'pyeṣa sarvasiddhipradāyakaḥ||
tatredaṁ padmakulakarmasiddhitantraṁ|
bhayātmanāmabhayado yathāvadvinayastathā|
etatpadmakule karma buddhasiddhipradāyakaṁ||
atha maṇikulakarmasiddhitantraṁ|
abhiṣekastathā dānaṁ sarvāśāparipūrayaḥ|
buddhānāṁ dehināṁ caiva karma sarvārthasādhakam|| iti||
sarvakulakarmasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakuladharmatāmudrājñānatantramudājahāra| tatredaṁ tathāgatadharmatājñānasiddhitantraṁ bhavati|
vajrasatvasamādhistu buddhānāṁ dharmatā smṛtā|
etadbuddhasya buddhatvaṁ na buddho bhavate'nyataḥ||
tatredaṁ tathāgatakuladharmatājñānasiddhitantraṁ|
bhāvayaṁstu mahāmudrāṁ sādhayetsarvasiddhayaḥ|
tathāgatakule'pyeṣa dharmatottamasiddhidā||
tatredaṁ vajrakuladharmatājñānasiddhitantraṁ||
baddhābhiḥ samayāgryābhiḥ sarvakarmāṇi sādhayet|
mahāmudrāprayogeṇa vajrasiddhimavāpnuyāt||
tatredaṁ padmakuladharmatājñānasiddhitantraṁ|
dharmamudrāprayogeṇa dharmamudrāḥ pravartayet|
anayā sādhayaṁ dharmān dharmatāvajradharmiṇaḥ||
tatredaṁ maṇikuladharmatājñānasiddhitantraṁ|
karmamudrāprayogeṇa karmavajraṁ hṛdi sthitaṁ|
bhāvayaṁ dharmatāmetāvāpnoti svakarmatām|| iti||
sarvakuladharmatājñānasiddhitantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulajñānasiddhitantramudājahāra| tatredaṁ tathāgatajñānasiddhitantraṁ bhavati|
vajrasatvasamādhisthaḥ candravajraprayogataḥ|
yathā varṇau tu tau vetti tathā lokaṁ tu vetti saḥ||1||
śuddhe śuddhamiti jñeyaṁ pāṇḍare tu prabhāsvaraṁ|
rakte raktaṁtare kruddhaṁ yādṛgvarṇa tadātmakaṁ||2||
tatredaṁ tathāgatakulajñānasiddhitantraṁ|
mahāmudrāṁ samādhāya candramaṇḍalasaprabhāṁ|
svayaṁ kāyaṁ yathā vetti tathā vedyaṁ jaganmanaḥ||
tatredaṁ vajrakulajñānasiddhitantraṁ|
ākāśe vānyadeśe kruddhaḥ sanmaṇḍalāni tu|
yādṛśāni tu paśyedvai vijñeyantādṛśanmanaḥ||
tatredaṁ padmakulajñānasiddhitantraṁ|
sūkṣmamakṣarapaṅiktarvā paśyannākāśabhūmiṣu|
yādṛgvarṇa samāsena vetti cittaṁ sa tādṛśaṁ||
tatredaṁ maṇikulajñānasiddhitantraṁ|
sarvalokaṁ nirīkṣan vai pratibhāso hi yādṛśaḥ|
paśyate tādṛśaṁ caiva jagaccittaṁ tu lakṣayed|| iti||
etameva samāpattyo gamanāgamanāni tu|
kurvantyaśca bhramantyo vā yathā paśyettathāgamaḥ||1||
yasya yasya ca satvasya samāpattyā tu cintayet|
tasya tasya tathā caiva sarvacittāni budhyatī-||2||
tyāha bhagavān vajradharaḥ||
sarvakulajñānavidhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulasiddhijñānatantramudājahāra| tatredaṁ tathāgatasiddhijñānatantraṁ|
satvādhiṣṭhānayogena buddhabimbātmabhāvanā|
anena jñānayogena buddhasiddhimavāpnuyāt||
tatredaṁ tathāgatakulasiddhijñānatantraṁ|
ākāśe vā'nyadeśe vā śvetapītābhamaṇḍalān|
svamudrāsatvamātmānaṁ sākṣādiva sa paśyati||
tatredaṁ vajrakulasiddhijñānatantraṁ|
tādṛśeṣveva bimbeṣu madhye śyāmaṁ niryacchati|
siddhirvajrakulasyāgrā bhavecchīghraṁ yadicchati||
tatredaṁ padmakulasiddhijñānatantraṁ|
tānyevākāśanīlāni padmākārāṇi paśyati|
mahāpadmakule vidyāsiddhaya saṁbhavanti hi||
tatredaṁ maṇikulasiddhijñānatantraṁ|
ākāśe vānyadeśe vā ta evākāśanirmalāḥ|
sphuranto raśmimaṇḍāni paśyat si[ddhimavāpnuyā]d|| iti||
vajrasatvādayaḥ satvācaścandramaṇḍalasaprabhāḥ|
prāg darśayanti cātmānaṁ siddhikāle svarūpataḥ||
sarvakula[siddhijñānavi]dhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulābhijñāsiddhijñānamudrātantramudājahāra|
tatredaṁ tathāgatā[bhijñāsiddhijñāna] tantraṁ|
vajrasatvasamādhisthaḥ sarvakāye tathāgatān|
bhāvayan bodhisatvāṁśca darśayetkāyatastathā||
tatredaṁ tathāgatakulābhijñāsiddhi[tantraṁ]|
vajrasatvamahāmudrāṁ badhvā tu susamāhitaḥ|
pañcābhijñāmavāpnoti vidhinānena sādhakaḥ||
tatredaṁ divyacakṣujñānaṁ bhavati|
mahāmudrāṁ samādhāya cakṣurvijñānamāvahet|
tena yaccintayet kiṁcit sudūrāpi paśyatī-||
tyāha bhagavān vajrasatvaḥ||
mahāmudrāṁ samādhāya śrotravijñānamāvahet|
tena yaccintayetkāryaṁ sudūrasthaṁ śṛṇoti hī-||
tyāha bhagavān vajradharaḥ||
mahāmudrāṁ samādhāya manovijñānamāvahet|
tena ya satvamudvīkṣet cittaṁ jānāti tasya saḥ||1||
mahāmudrāṁ samādhāya ātmano vā parasya vā|
manasā paśyate rūpaṁ yato janma sa āvahed||2||
ityāha bhagavān vajrapāṇiḥ||
atha ṛddhividhijñānasiddhirbhavati|
mahāmudrāṁ samādhāya yāṁ yāṁ ṛddhimabhīṣyati|
yatra vā tatra vā tadvai saṁdarśayetsamādhine-||
tyāha bhagavān mahābodhicittaḥ||
tatredaṁ vajrakulābhijñāsiddhitantraṁ||
trilokavijayāgrīṁ vai badhvā tu susamāhitaḥ|
pañcābhijñānavāpnoti vidhinānena sādhakaḥ||1||
kruddhaḥ saḥ sarvakāryāṇi yathāvadanupūrvaśaḥ|
divyacakṣvādiyogena sarvābhijño bhavet kṣaṇād||2||
ityāha bhagavān vajrasatvaḥ||
tatredaṁ padmakulābhijñāsiddhitantraṁ|
jagadvinayamudrāgrīṁ sandhāya susamāhitaḥ|
pañcābhijñāmavāpnoti vidhinānena sādhakaḥ||1||
rāgasaktastu vidhivadyathānukramatastathā|
divyacakṣvādiyogena sarvābhijño bhaviṣyati-||2||
tyāha bhagavān lokeśvaraḥ||
tatredaṁ maṇikulābhijñāsiddhitantraṁ|
sarvārthasiddhisanmudrāṁ badhvā tu susamāhitaḥ|
pañcābhijñāmavāpnoti vidhinānena sādhakaḥ||1||
buddhapūjāṁ prakurvanvai yathānukramatastathā|
divyacakṣvādiyogena pañcābhijñāṁ sa paśyatī-||
tyāha bhagavānākāśagabhaḥ||
sarvakulābhijñājñānavidhivistaratantraḥ||
atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulasatyasiddhitantramudājahāra| tatra tathāgatasatyasiddhitantraṁ bhavati|
satyānuparivartinyā vācā tu śapathakriyā|
pālayaṁstu mahāsatyaṁ laghu buddhatvamāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulasatyasiddhitantraṁ|
samaye śapathā kāryā tathāgatakulodgatā|
pālayan vajrasatyaṁ tu siddhimagryāmavāpnuta||
ityāha bhagavān vajradharaḥ|
tatredaṁ vajrakulasatyasiddhitantraṁ|
vajradhāryāsu śapathāṁ kṛtvā tu duratikramān|
pālayetsatyametaddhi yadicchet siddhimuttamām||
ityāha bhagavān vajradharaḥ|
tatredaṁ padmakulasatyasiddhitantraṁ|
saddharme śapathāṅkṛtvā mahāpadmakulottamaṁ|
pālayetsatyasamayaṁ yadicchet siddhimuttamām||
ityāha bhagavān [vajradha]rmaḥ||
tatredaṁ maṇikulasatyasiddhitantraṁ|
buddhapūjāsu śapathāṁ kṛtvā tu duratikramān|
pālayeduttamaṁ satyamabhiṣekaṁ sa lapsyatī||
[tyāha bhagavān] buddhapūjaḥ||
sarvakulaśapathasiddhitantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayatatvasiddhitantramudājahāra| tatredaṁ sarvatathāgatasamayatatvasiddhitantraṁ bhavati|
samayastvamiti prokte sarvamudrān kuleṣvapi|
svayaṁ badhvā dṛḍhaṁ yānti tataḥ paścādasādhitā||
ityāha bhagavān mahāsamayasatvaḥ||
tatredaṁ tathāgatakulasamayatatvasiddhitantraṁ|
suratastvamiti prokte sarvamudrā asādhitāḥ|
svayaṁ badhvā tu sidhyante tatvacodān mahātmana||
ityāha bhagavān mahāsamayasatvaḥ||
tatredaṁ vajrakulasamayatatvasiddhitantraṁ|
ekahuṁkāramātreṇa sarvamudrāḥ samāsataḥ|
svayaṁ bandhed vandhayedvāpi svayaṁ vāpi parasya ve-||ti||
tatredaṁ padmakulasamayatatvasiddhitantraṁ|
sarvaśuddha iti prokte svato vāpi parasya vā|
strīsaṅgādyāstu saṁyogā na mokṣaṁ yānti sarvaśa|| iti||
tatredaṁ maṇikulasamayatatvasiddhitantraṁ||
oṁkāreṇaiva sidhyante sarvamudrāḥ samāsataḥ||
sarvalokeṣu caivāgryāḥ pūjāścaiva svayaṁbhuvām|| iti||
sarvakulasamayatatvasiddhimudrāvidhivistaratantraṁ||
atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatasiddhimudrātantramudājahāra| tatra sarvatathāgatasiddhitantraṁ bhavati|
buddhamudrāṁ tu saṁdhāya tathāgatamanusmaran|
sādhayan sidhyate śīghraṁ buddhabodhirapi sthirā||
tatredaṁ tathāgatakulasiddhitantraṁ|
vajrasatvamahāmudrāṁ badhvā tu paribhāvayan|
purato vajrasatvaṁ ca siddhiḥ śīghratarā bhavet||
tatredaṁ vajrakulasiddhitantraṁ|
badhvā tu samayāgrīṁ vai vajrasatvasamādhinā|
bhāvayan vajrasatvaṁ ca siddhistu dviguṇā bhavet||
tatredaṁ padmakulasiddhitantraṁ|
badhvā dharmamayīṁ mudrāṁ lokeśvarasamādhinā|
bhāvayan lokanāthaṁ ca siddhistu dviguṇā bhavet||
tatredaṁ maṇikulasiddhitantraṁ|
karmamudrāṁ samādhāya vajragarbhasamādhinā|
bhāvayan vajragarbhaṁ ca siddhistu dviguṇā bhavet||
sarvakulasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasarvasiddhisādhanatantramudājahāra| tatredaṁ sarvatathāgatasiddhisādhanatantraṁ|
ātmano vātha parato buddhānusmṛtisādhakaḥ|
badhvā vai sarvamudrāstu tataḥ sidhyanti tatkṣaṇād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulādisarvasiddhisādhanatantraṁ|
sādhayetsarvamudrāstu kāmo'hamiti bhāvayan|
vajrajāpaprayogeṇa sarvasiddhyagrasādhanam||
ityāha bhagavān vajrasatvaḥ||
tatredaṁvajrakulasarvasiddhisādhanatantraṁ|
vajrabimbaṁ svamātmānaṁ bhāvayan [susamāhitaḥ]|
badhnīyātsarvamudrāstu siddhiṁ yānti hi tatkṣaṇād||
ityāha bhagavān sarvatathāgatavajraḥ||
tatredaṁ padmakulasarvasiddhisādhanatantraṁ|
padmabimbaṁ sva[mātmānaṁ] bhāvayan svayamātmanā|
sarvajñānamayī siddhirmahāpadmakule smṛte-||
tyāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulasarvasiddhisādhanatantraṁ|
bhāvayetsvayamātmānaṁ maṇiratnaṁkaro jvālaṁ|
sarvapūjāmayī siddhirmahāmaṇikule smṛte-||
tyāha bhagavānākāśagarbhaḥ||
sarvakulottamasiddhividhivistaratantraḥ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatādhiṣṭhānamudrāsiddhitantramudājahāra|
tatredantathāgatādhiṣṭhānasiddhitantraṁ|
vajradhātvīśvarīṁ mudrāṁ badhvā tu susamāhitaḥ|
hṛdyūrṇāyāṁ gale mūrdhni sthāpya buddhairadhiṣṭhyat||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulādhiṣṭhānasiddhitantraṁ bhavati|
satvavajrīn dṛḍhīkṛtya vajrasatvasamādhinā|
hadyūrṇāyāṁ tathā kaṇṭhe mūrdhni sthāpyādhitiṣṭhyate|
ityāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulādhiṣṭhānasiddhitantraṁ|
vajrahūṁkāramudrāṁ vai badhvā tu susamāhitaḥ|
hṛdyūrṇākaṇṭhamūrdhasthā samādhiṣṭhāni tatkṣaṇād||
ityāha bhagavān vajranāthaḥ||
tatredaṁ padmakulādhiṣṭhānasiddhitantraṁ|
vajrapadmāṁ dṛḍhīkṛtya lokeśvarasamādhinā|
hṛdyūrṇākaṇṭhamūrdhasthā svadhiṣṭhāpaya kalpata||
ityāha bhagavānavalokiteśvaraḥ|
tatredaṁ maṇikulādhiṣṭhānasiddhitantraṁ|
mahāvajramaṇiṁ badhvā vajragarbhasamādhinā|
hṛdyūrṇākaṇṭhamūrdhasthā svadhiṣṭhānāya kalpayed||
ityāha bhagavān vajragarbhaḥ||
sarvakulādhiṣṭhānavidhivistaratantraḥ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatābhiṣekamudrāsiddhitantramudājahāra| tatredaṁ tathāgatābhiṣekasiddhitantraṁ|
sajraratnāṁ samādhāya lalāṭe tu pratiṣṭhitāṁ|
kṛtvā tu vajraratnebhyāmabhiṣikto jinerbhaved||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulābhiṣekasiddhitantraṁ|
vajradhātvīśvaryādyābhirbuddhamudrābhiragrataḥ|
samārabhya catuḥpārśvamālayā tvabhiṣicyatī-||ti||
tatredaṁ vajrakulābhiṣekasiddhitantraṁ|
vajrābhiṣekamālāṁ tu sandhāya ca lalāṭagān|
tayā mālābhiṣekeṇa vajriṇā so'bhiṣicyatī-||ti||
tatredaṁ padmakulābhiṣekasiddhitantraṁ|
dharmavajrīṁ samādhāya puraḥ śīrṣe pratiṣṭhitāṁ|
tayābhiṣikto buddhaistu lokeśvarye'bhiṣicyatī-||
tyāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulābhiṣekasiddhitantraṁ|
vajraratnāṅkurāṁ badhvā lalāṭe tu pratiṣṭhitāṁ|
tayābhiṣikto buddhaistu pūjaiśvarye'bhiṣicyatī-||
tyāha bhagavānākāśagarbhaḥ||
sarvakulābhiṣekasiddhitantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamādhisiddhitantramudājahāra| tatredaṁ sarvatathāgatasamādhisiddhitantraṁ|
āhārataḥ sarvabuddhānāṁ mudrāṁ badhvā samāhitaḥ|
japan vai mantravidyāstu śīghraṁ siddhimavāpnute-||
tyāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulasamādhisiddhitantraṁ|
samādhirvajradharmeṇa satvādhiṣṭhānayogataḥ|
hṛnmudrāmandravidyāstu śīghraṁ sidhyanti jāpata||
ityāha bhagavān buddhasamādhiḥ||
tatredaṁ vajrakulasamādhisiddhitantraṁ|
rāgāttvamasi saṁbhūtaḥ krodho'hamiti bhāvayan|
hṛnmudrāmantravidyānāmāśusiddhikaraṁ bhaved||
i[tyāha bhagavā]n vajradharaḥ||
tatredaṁ padmakulasamādhisiddhitantraṁ|
maitrīspharaṇatāyogaḥ sādhayeddhṛdayādayaḥ|
lokeśvarakule jāpaḥ siddhiṁ śīghraṁ[tu dadāti-||
tyā]ha bhagavānāryāvalokiteśvaraḥ||
tatredaṁ maṇikulasamādhisiddhitantraṁ|
sarvākāśasamādhistu bhāvayan susamāhitaḥ|
hṛnmudrāmantravidyāsu sādhayan sarvago bhaved||
ityāha bhagavānākāśagarbhaḥ||
sarvakulasamādhisiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatapūjāmudrāsiddhitantramudājahāra| tatredaṁ tathāgatapūjāsiddhitantraṁ|
pūrvaṁ dhūpādibhiḥ pūjāṁ kṛtvā tu susamāhitaḥ|
tatastu siddhikāmo vai sādhayan siddhimāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulapūjāsiddhitantraṁ|
guhyapūjācatuṣṭhena pūjāguhyamudāharan|
ātmaniryātanādyaivāṁ pūjāṁ kurvastu sidhyatī-||
tyāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulapūjāsiddhitantraṁ|
krodhavajramahāpūjāṁ krodhaguhyamudāharan|
krodhamuṣṭi prakurvan vai śīghraṁ sidhyet kulaṁ mame-||
tyāha bhagavān vajradharaḥ||
tatredaṁ padmakulapūjāsiddhitantraṁ|
gaṁbhīrodārasūtrāntaprayogasamudāhṛtāḥ|
niryātayanmanovāgbhiḥ śīghraṁ siddhimavāpnuyād||
ityāha bhagavānāryāvalokiteśvara|
tatredaṁ maṇikulapūjāsiddhitantraṁ|
cchatradhvajapatākābhiḥ rājapūjābhirarcayan|
sidhyate maṇikulaṁ sarvadadan dānāni vā sidhyatī-||
tyāha bhagavān vajragarbhaḥ||
svādhiṣṭhānādisaṁyukto vajrasatvasamo bhavet|
caturbhiḥ prātihāryastu vajraviśvaṁ samādhayet||
sarvasiddhaya ityāha bhagavān vajrasatvaḥ||
sarvakulādhiṣṭhānābhiṣekasamādhipūjāsiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatā[bhijñājñā]nasiddhitantramudājahāra| tatredaṁ tathāgatābhijñājñānasiddhitantraṁ bhavati|
kāye buddhasamādhistu svabhijñā saugatī tviyaṁ|
tasyāḥ suprati[veditya]bauddhīṁ siddhimavāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulābhijñājñānasiddhitantraṁ|
divyacakṣvādayo'bhijñā bhāvayan susamāhitaḥ|
pañcābhijñaḥ svayaṁbhūtvā vajrasatvatvamāpnuyād||
ityāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulābhijñājñānasiddhitantraṁ|
krodhābhijñāṁ samutpādya sādhayan susamāhitaḥ|
pañcābhijñaḥ svayaṁbhūtvā parāṁ siddhimavāpnuyād||
ityāha bhagavān vajradharaḥ||
tatredaṁ padmakulābhijñājñānasiddhitantraṁ|
rāgābhijñāṁ samutpādya bhāvayan susamāhitaḥ|
pañcābhijñaḥ svayaṁbhūtvā śuddhāṁ siddhimavāpnuyād||
ityāha bhagavān vajranetraḥ||
tatredaṁ maṇikulābhijñājñānasiddhitantraṁ|
pūjābhijñāṁ samutpādya bhāvayan susamāhitaḥ|
pañcābhijñaḥ svayaṁbhūtvā sarvasiddhirvarā bhaved||
ityāha bhagavān vajradharaḥ||
sarvakulābhijñājñānasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatabodhijñānasiddhitantramudājahāra| tatredaṁ tathāgatabodhijñānasiddhitantraṁ|
vajrasatvasamādhistho buddhānusmṛtimān svayaṁ|
buddhabodhiriyaṁ jñānaṁ bhāvayan siddhimāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulāmahābodhijñānasiddhitantraṁ|
vajrasatvasamādhistho mahāmudrāṁ tu bhāvayan|
mahābodhiriyaṁ jñānaṁ bhāvayan siddhimāpnuyād||
ityāha bhagavān mahābodhisatvaḥ||
tatrāyaṁ vajrakulamahābodhijñānasiddhitantraḥ|
krodharājasamādhisthaḥ samayāgryā karagrahaḥ|
mahābodhiriyaṁ jñānaṁ bhāvayan siddhimāpnuyād||
ityāha bhagavān vajradharaḥ||
tatredaṁ padmakulamahābodhijñānasiddhitantraṁ|
lokeśvarasamādhistho dharmamudrāṁ japaṁstathā|
mahābodhiriyaṁ jñānaṁ bhāvayan siddhimāpnuyād||
ityāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulamahābodhijñānasiddhitantraṁ|
vajragarbhasamādhisthaḥ karmamudrā sukarmakṛt|
mahābodhiriyaṁ jñānaṁ bhāvayan siddhimāpnuyād||
ityāha bhagavānākāśagarbhaḥ||
sarvakulamahābodhijñānasiddhividhivistaratantraḥ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatānurāgaṇasiddhitantramudājahāra| tatredaṁ tathāgatānurāgaṇasiddhitantraṁ|
satvārthaṁ ca prakurvan vai buddhabodhyarthikaḥ svayaṁ|
buddhānusmṛtimāṁ bhūtvā sarvabuddhānurāgaṇam||
ityāha bhagavān vajrarāgaḥ||
tatredaṁ tathāgatakulānurāgaṇasiddhitantraṁ|
yathā viṣayavāṁ bhūtvā vajrasatva[stu] sādhayet|
tatvacodanayā śīghramanuraktaḥ sa sidhyatī-||
tyāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulānurāgaṇasiddhitantraṁ|
buddhājñākāritārthaṁ hi duṣṭānāmabhicārukaiḥ|
krodhān satvaviśuddhyarthamidaṁ vajrānurāgaṇam||
ityāha bhagavāṁstrilokavijayaḥ||
tatredaṁ padmakulānurāgaṇasiddhitantraṁ|
rāgāvalokanaṁ maitrīkāruṇya dharmavāditā|
sarvābhayapradānaṁ ca sarvabuddhānurāgaṇamṁ||
ityāha bhagavān vajranetraḥ||
tatredaṁ maṇikulānurāgaṇasiddhitantraṁ|
abhiṣekapradānaṁ ca pradānaṁ dhanasaṁcayaṁ|
tacca buddhārthato yojyamidaṁ buddhānurāgaṇam||
ityāha bhagavānāryākāśagarbhaḥ|
sarvakulānurāgaṇasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatavaśīkaraṇasiddhitantramudājahāra| tatredaṁ tathāgata vaśīkaraṇasiddhitantraṁ||
rāgo vai nāvamantaryo viśuddhaḥ sukhadastathā|
savasatvārthato yoga idaṁ buddhavaśaṅkaram||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulavaśīkaraṇasiddhitantraṁ|
kāmaṁ sevya sukhātmā tu suratastvamiti kurvan|
sādhayed vajrasatvaṁ tu tatvacodavaśīkṛtam||
ityāha bhagavān samantabhadraḥ||
tatredaṁ vajrakulavaśīkaraṇasiddhitantraṁ|
buddhājñān satvaśuddhyarthamabhayārthaṁ ca dehināṁ|
buddhaśāsanarakṣārthaṁ mārayaṁ vaśamānayed||
ityāha bhagavān vajrahuṁkāra||
tatredaṁ padmakulavaśīkaraṇasiddhitantraṁ|
rāgaśuddhiṁ parīkṣat vai padmapatravikāsataḥ|
rañjedvā rāgayeccaiva vinayārthaṁ vaśaṁkaram||
ityāha āryāvalokiteśvaraḥ||
tatredaṁ maṇikulavaśīkaraṇasiddhitantraṁ|
sarvabuddhābhiṣekārthaṁ vajraratnaṁ dinedine|
śīrṣe sthāpyābhiṣicyatāṁ sarvabuddhān vaśaṁ nayed||
ityāha bhagavānākāśagarbhaḥ||
sarvakulavaśīkaraṇasiddhitantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamāraṇasiddhitantramudājahāra| tatredaṁ tathāgatamāraṇasiddhitantraṁ|
apaśyaṁ sarvasatvārtha buddhatatvā na śodhayan|
manasā karmavāgbhyāṁ vā māraṇasiddhimāptayād||
ityāha bhagavāṁstathāgataḥ||
tatredaṁ tathāgatakulamāraṇasiddhitantraṁ|
alābhātsarvasiddhīnāmanudyogātkulasya ca|
āsphoṭamahāvajrasya mārayan laghu sidhyata||
ityāha bhagavān vajrapāṇiḥ||
tatredaṁ vajrakulamāraṇasiddhitantraṁ|
aduṣṭadamanātkrodhādasatvavineyāt tathā|
ātmano duḥkhadānācca huṁkāreṇa tu mārayed||
ityāha bhagavān vajradharaḥ||
tatredaṁ padmakulamāraṇasiddhitantraṁ||
akāruṇyādamaitryāttu duḥsatvānāmaśodhanāt|
ātmanaśca visaṁvādāna mārayan siddhimāpnuyād||
ityāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulamāraṇasiddhitantraṁ|
atyāgādātmano'narthāt arthakārādanarthataḥ|
dāridryāccaiva satvānāṁ mārayan siddhimāpnuyād||
ityāha bhagavān sarvāśāparipūrakaḥ||
kecidaprāptiyogena buddhānāṁ māraṇātmakāḥ|
teṣāmuddharaṇārthāya laghu siddhipradā vayam||
ityāha bhagavānāryasamantabhadraḥ||
sarvakulamāraṇasiddhividhivistaratantraṁ||
atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatarakṣāmudrāsiddhitantramudājahāra| tatredaṁ tathāgatarakṣāsiddhitantraṁ|
sarvasatvāparityāgo buddhapūjātmatā sadā|
nityaṁ buddhamanaskāro rakṣeyaṁ paramādbhuta-||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakularakṣāsiddhitantraṁ|
vajrasatve sakṛdvārāṁ nāmamātraparigrahaḥ|
iyaṁ rakṣā tu mahatī śāśvatī siddhidā kṣaṇād||
ityāha bhagavān vajradharaḥ|
tatredaṁ vajrakularakṣāsiddhitantraṁ|
vidyātantreṣu saṁtoṣaḥ trilokavijayātmatā|
bhaktirvai vajrahuṁkāre rakṣeyaṁ svaparasya ve-||
tyāha bhagavān vajrahuṁkāraḥ||
tatredaṁ padmakularakṣāsiddhitantraṁ|
rāgaśuddhirmahāmaitrī satveṣu abhayadānatā|
lokeśanāmajāpaśya rakṣeyaṁ paramādbhute-||
tyāha bhagavān vajradharmaḥ|
tatredaṁ maṇikularakṣāsiddhitantraṁ|
abandhyo divasaḥ kāryo yathā śaktyā prayogataḥ|
tyāgena buddhasatvābhyāṁ rakṣeyaṁ paramādbhūte-||
tyāha bhagavān vajrarakṣaḥ||
sarvakularakṣāsiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvo bhagavantametadavocat| “pratigṛhāṇa bhagavannidaṁ sarvatathāgatakulatantraṁ| yena sarvasatvāḥ sarvakalpaiśvaryatayādhigamaṁ kṛtvā, śīghramanuttarāṁ samyaksaṁbodhimabhisaṁbhotsyanta” iti||
atha bhagavān vajrapāṇaye bodhisatvāya mahāsatvāya sādhukāramadāt| “sādhu sādhu vajrapāṇe subhāṣitaṁ, pratigṛhīto'smābhiradhiṣṭhitaśce-” ti||
atha sarvatathāgatāḥ punaḥ samājamāgamya, vajrapāṇaye mahābodhisatvāya sādhukārāṇyadadan|
“sādhu te vajrasatvāya vajraratnāya sādhu te||
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham||” iti||
sarvatathāgatatatvasaṁgrahāt sarvakalpopāyasiddhividhivistaratantraḥ parisamāptaḥ||
CHAPTER 24
SARVA-KULA-KALPA-GUHYA-VIDHI-VISTARA-TANTRA
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgataguhyasiddhitantramudājahāra| tatrādita eva sarvatathāgatottamasiddhiguhyatantraṁ|
buddhabodhisamādhintu bhāvayan susamāhitaḥ|
sukhena labhyate bodhiriti cintyāvabudhyatī-||
tyāha bhagavān sarvatathāgataḥ||
tatredaṁ tathāgatakulottamasiddhiguhyatantraṁ|
satvavajrāṁ hṛdi badhvā bhāryā me tvamiti priyā|
dṛḍhībhava iti prokte sarvamudrāstu sādhayet||1||
anena vidhiyogena asiddhāpi svakarmabhiḥ|
guhyabhāryāmiti proktvā sutarāṁ siddhimāpnuyād||
ityāha bhagavān satvavajraḥ||
tatredaṁ vajrakulottamasiddhiguhyatantraṁ|
yathā tathā hi kupito vajra-huṁ-kāramudrayā|
mārayan sarvabuddhāṁstu bhayāt siddhi[ndadaṅkared||
ityāha] bhagavān sarvatathāgatahuṅkāraḥ||
tatredaṁ padmakulottamasiddhiguhyatantraṁ|
samādhimudrāṁ sandhāya nirīkṣan vajradṛṣṭinā|
svadāraṁ paradāraṁ vā priyāṁ siddhimavāpnuyate-||
tyāha bhagavān padmarāgaḥ||
tatredaṁ maṇikulottamasiddhiguhyatantraṁ|
dvayendriyasamāpattyā sukhamagramiti brūvan|
svendriyaṁ sarvabuddhānāṁ niryātya laghu sidhyatī-||
tyāha bhagavān maṇirāgaḥ||
sarvakulottamasiddhiguhyatantraḥ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayasiddhiguhyatantramudājahāra| tatredaṁ tathāgatasamayasiddhiguhyatantraṁ|
samayastvamiti proktvā rāgayetsarvayoṣitaḥ|
ma virāgaya satvārthaṁ dhruvaṁ buddhāṁ sa rāgayed||
ityāha bhagavān mahāvairocanaḥ||
tatredaṁ tathāgatakulasamayasiddhiguhyatantraṁ|
rāgo hi nāvamantavyo rāgayetsarvayoṣitaḥ|
vajriṇo guhyasamayamidaṁ rakṣaṁstu sidhyatī-||
tyāha bhagavān vairocanaḥ||
tatredaṁ vajrakulasamayasiddhiguhyatantraṁ|
mārayanmārayellokaṁ kāyavākkarmasatkriyaiḥ|
hūṁ-kāraistu viśuddhyarthaṁ samayo hyarthasiddhida||
ityāha bhagavān trilokavijayaḥ|
tatredaṁ padmakulasamayasiddhiguhyatantraṁ|
rāgaḥ śuddhātmanāṁ śuddho hyaśuddhastīrthyayogināṁ|
śuddhātmanāṁ tu samayaṁ pālayan siddhimāpnuyād||
ityāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulasamayasiddhiguhyatantraṁ|
badhvā vajramaṇiṁ pūrvaṁ vajragarbhasamādhinā|
duṣṭānāṁ tu harannarthān samayaḥ siddhido bhaved||
i]tyāha bhagavān vajraratnaḥ||
sarvakulasamayasiddhiguhyavidhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmasiddhiguhyatantramudājahāra| tatredaṁ tathāgatadharmasiddhiguhyatantraṁ|
svabhāvaśuddhiṁ dharmāṇāṁ bhāvayan susamāhitaḥ|
sarvakāryāṇi kurvan vai bodhīṁ siddhimavāpnute-||
tyāha bhagavān vajradhātuḥ||
tatredaṁ tathāgatakuladharmasiddhiguhyatantraṁ|
sarvasatvānurāgaśca viṣayeṣvavirāgitā|
rāmārāmaṇaśuddhistu guhyadharmaḥ susiddhida||
ityāha bhagavān vajraguhyaḥ||
tatredaṁ vajrakuladharmasiddhiguhyatantraṁ|
nāsāhuṁkārayogena sarvaduṣṭāṁstu mārayan|
sūkṣmavajrasamādhisthaḥ parāṁ siddhimavāpnuyād||
ityāha bhagavān dharmahuṁkāraḥ||
tatredaṁ padmakuladharmasiddhiguhyatantraṁ|
sūkṣmavajraprayogeṇa rāmayetsarvayoṣitaḥ|
dharmasiddhimavāpnoti vajradharmasamādhine-||
tyāha bhagavānavalokiteśvaraḥ|
tatredaṁ maṇikuladharmasiddhiguhyatantraṁ|
dvayendriyasamāpattyā sarvāśā paripūrayan|
yoṣitāṁ vā priyāṇāṁ vā siddhimāpnotyanuttarām|
ityāha bhagavān vajraratnaḥ||
sarvakuladharmasiddhiguhyavidhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmasiddhiguhyatantramudājahāra| tatredaṁ tathāgatakarmasiddhiguhyatantraṁ|
vajrasatvasamādhistho buddhānusmṛtibhāvakaḥ|
strīkāyaṁ praviśanyonyā vaśīkuryāttu yoṣita||
ityāha bhagavān vairocanaḥ||
tatredaṁ tathāgatakulakarmasiddhiguhyatantraṁ|
vajrasatvasamādhistho bhagena praviśaṁstathā|
striyā kāye spharetsamyag niśceṣṭāmapi rāgayed||
ityāha bhagavān vajrarāgaḥ||
tatredaṁ vajrakulakarmasiddhiguhyatantraṁ|
vajrahuṁkāramudrāṁ vai badhvā tu susamāhitaḥ|
praviśaṁstu bhage kruddhaḥ manasā sa tu pātayed||
ityāha bhagavān vajrasamayaḥ||
tatredaṁ padmakulakarmasiddhiguhyatantraṁ|
dharmakarmamayīmudrāṁ badhvā padmasamādhinā|
bhagena praviśan rakṣedapi sarvāstu yoṣita||
ityāha bhagavān vajrapadmaḥ|
tatredaṁ maṇikulakarmasiddhiguhyatantraṁ|
karmavajramaṇiṁ badhvā vajraratnasamādhinā|
bhagena praviśan strīṇāṁ kṣaṇādāviśya nartatī-||
tyāha bhagavān vajraratnaḥ||
sarvakulakarmasiddhiguhyavidhivistaratantraṁ||
athavajrapāṇirmahābodhisatvaḥ sarvatathāgatamaṇḍalaśuddhisiddhiguhyatantramudājahāra| tatredaṁ sarvatathāgatacakraśuddhisiddhiguhyatantraṁ bhavati|
dharmacakrasamākāraṁ kuryādvā guhyamaṇḍalaṁ|
mudrā bhāryā parivṛtaṁ tatra buddhanniveśayet||1||
praviṣṭvaiva hi tadguhyaṁ brūyādbuddhasya tatkṣaṇāt|
“bhāryā hyetāstava vibho dadasva mama sarvada”||2||
evaṁ brūvaṁstu sarveṣu kulamudrā nayeṣu ca|
guhyasiddhimavāpnoti buddhānāmasamatviṣām||3||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulasarvamaṇḍalasiddhiguhyatantraṁ|
vajradhātupratīkāśaṁ maṇḍalaṁ tu samālikhet|
tathāgatakulānāṁ tu sarveṣāṁ paramannayaṁ||
[siddhikāmastvāśu] brūyātpravi[ṣṭaiva tanmaṇḍalaṁ]|
surate samayastvaṁhoḥ, vajrasatvādya sidhya māṁ||2||
idaṁ japaṁstu hṛdayaṁ sādhayet sarvasiddhayaḥ|
[tatvacodanayoge]na tuṣṭaḥ sa tvāśu sidhyatī-||
tyāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulasarvamaṇḍalasiddhiguhyatantraṁ|
trilokavijayākāraṁ sarvavajrakulasya hi|
sarvamaṇḍalayogaṁ tu saṁlikheta vicakṣaṇaḥ||1||
taṁ praviṣṭvaiva śīghraṁ vai brūyātsiddhiṁ tu yācayan|
“rāgāttvamasi saṁbhūta”, evaṁ sarveṣu sidhyatī-||2||
tyāha bhagavān vajrahuṁkāraḥ||
tatredaṁ padmakulamaṇḍalasiddhiguhyatantraṁ|
jagadvinayayogena sarvapadmakuleṣu vai|
maṇḍalāni likhetprajñastaṁ praviṣṭvaiva vāgvadet||1||
“rāgadharma mahāpadma prasidhya laghu me vibho”|
evamuktvā tu sarveṣu maṇḍaleṣu sa sidhyatī-||2||
tyāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulamaṇḍalasiddhiguhyatantraṁ|
sarvārthasiddhiyogena maṇḍalāni samālikhet|
mahāmaṇikulānāṁ tu taṁ praviṣṭvaiva vāgvadet||1||
“sarvābhiprāyasiddhīnāṁ rāgāśāsiddhiruttamā|
sidhya sidhya mahāsatva bhagavan sarvasiddhaye”||2||
evaṁ brūvaṁstu sarveṣu maṇḍaleṣu praveśataḥ|
mahāsiddhimavāpnoti pūjāguhyamanuttaraṁ||3||
tataḥ prabhṛti siddhātmā sādhayan siddhayaḥ sadā|
yadā na laghu siddhiḥ syāt sidhyante tatvacodanair||4||
ityāha bha[gavān vajrasatvaḥ||]
sarvakulamaṇḍalasiddhiguhyavidhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasarvamudrāguhyasiddhitantramudājahāra| tatredaṁ tathāgatamudrāguhyasiddhitantraṁ|
tathāgatamahādevyaḥ priyāḥ sarvasukhapradāḥ|
satyānuparivartinyā vāssatyaiḥ sāpi tā yanna sidhyata||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulamahāmudrāguhyasiddhitantraṁ|
mahāmudrāṁ tu vai badhvā yathāvadanupūrvaśaḥ|
idaṁ tatvaṁ rahasyaṁ ca vajravācā vadetvayaṁ||1||
vajrasatvaḥ svayamahaṁ tvamme bhāryā hṛdi sthitā|
sarvakāyaṁ pariṣvajya vajragarve samutkṣipa||2||
vajragarvā mahādevī tatvacodānurāgitā|
sarvakāye dṛḍhībhūtvā yathāvatsidhyate laghur||3||
ityāha bhagavān vajragarvāpatiḥ||
tatredaṁ vajrakulasamayamudrāguhyasiddhitantraṁ|
“sidhya sidhyādya samaye samayo'haṁ tvaṁ priyā mama”|
iti codanayā śīghramanuraktā prasidhyatī-||
tyāha bhagavān vajrasatvaḥ||
tatredaṁ padmakuladharmamudrāguhyasiddhitantraṁ|
“budhya budhya mahāsatvi bhāryā me tvamatipriyā”|
iti codanayā śīghramanuraktā tu sidhyatī-||
tyāha bhagavān vajradharmaḥ||
tatredaṁ maṇikulakarmamudrāguhyasiddhitantraṁ|
“sarvakarmakarī bhāryā tvaṁ me sidhyādya vajriṇi”|
iti codanayā śīghramanuraktā tu sidhyatī-||
tyāha bhagavānākāśagarbhaḥ||
sarvakulasarvamudrā[guhyasi]ddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamayaguhyasiddhitantramudājahāra| tatredaṁ tathāga[tasamayagu]hyasiddhitantraṁ|
tīrthikānāṁ hitārthāya buddhabhāryā pragopitā|
lekhyā mudrā prayogeṇa iti vijñeya sidhyatī-||
tyāha bhagavān sarvatathāgata[samayaḥ||]
tatredaṁ tathāgatakulasamayaguhyasiddhitantraṁ|
sarvasatvamanovyāpī sarvasatvasukhapradaḥ|
sarvasatvapitā caiva kāmo'graḥ samayāgriṇām||
ityāhurbhagavantaḥ sarvatathāgatāḥ||
idaṁ tatsarvabuddhānāṁ rahasyaṁ paramādbhutaṁ|
vijñeya śraddadhacchddho duḥsādhyo'pi hi sidhyatī-||
tyāha bhagavān vajradharaḥ||
tatredaṁ vajrakulasamayaguhyasiddhitantraṁ|
rāgaśuddhyai viraktānāṁ tīrthyadṛṣṭikṛtātmanāṁ|
māraṇaṁ samayaṁ tvagramidaṁ vijñeyaṁ sidhyatī-||
tyāha bhagavān vajradharaḥ||
tatredaṁ padmakulasamayaguhyasiddhitantraṁ|
mahābhūtodbhavaṁ sarvaṁ, kathaṁ tvaśucirucyate ?|
tīrthikānāṁ vināśāya dhruvaṁ siddhimavāpnuyād||
ityāha bhagavān vajranetraḥ||
tatredaṁ maṇikulasamayaguhyasiddhitantraṁ|
strīprasaṅgāttu ratnānāṁ saṁcayaḥ kriyate yadā|
striyo hyanuttaraṁ ratnamiti cintyate sidhyatī-||
tyāha bhagavānājñākaraḥ||
sarvakalasamayaguhyasiddhividhivistaratantraḥ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatapūjāguhyasiddhitantramudājahāra| tatrāyaṁ tathāgatapūjāguhyasiddhitantraḥ|
strībhiḥ parivṛto bhūtvā parihāsakriyā sukhaṁ|
niryātya buddhapūjāyāṁ pūjāsiddhimavāpnuyād||
ityāha bhagavān buddhaḥ|
tatredaṁ tathāgatakulapūjāguhyasiddhitantraṁ|
surataśramakhinnastu tatsaukhyaṁ suratodbhavaṁ|
catuḥpraṇāme pūjāyāṁ niryātya laghu sidhyatī-||
tyāha bhagavān vajradharaḥ||
tatredaṁ vajrakulapūjāguhyasiddhitantraṁ|
huṁkārasamayāṁ badhvā pariṣvajya striyaṁ janaṁ|
tatpariṣvaṅgasaukhyaṁ tu niryātya hi sa sidhyatī-||
tyāha bhagavān vajrahuṁkāraḥ||
tatredaṁ padmakulapūjāguhyasiddhitantraṁ|
lokeśvaramahaṁ bhāvya priyāvaktraṁ nirīkṣanvai|
tannirīkṣaṇasauravyaṁ tu niryātya hi sa sidhyatī-|
tyāha bhagavān padmanetraḥ||
tatredaṁ maṇikulapūjāguhyasiddhitantraṁ|
karmamudrādharo bhūtvā sarvābharaṇabhūṣitaḥ|
striyaṁ pariṣvajya pūjāyāṁ vibhūtiṁ niryātya sidhyatī-||
tyāha bhagavān vajraratnaḥ||
sarvakulapūjāguhyasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgataguhyapūjāsiddhitantramudājahāra| tatredaṁ tathāgataguhyapūjāsiddhitantraṁ|
ramayan paradārāṇi yathā[ka]ścinna vedayet|
bhāvayan buddhamātmānaṁ pūjayā siddhimāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgata[kula]guhyapūjāsiddhitantraṁ|
vajralāsyāṁ samādhāya vajramālāṁ tu bandha[yet]|
vajragītāṁ tato badhvā pūjayed vajranṛtyayā||
kā[maratyābhiṣekā]gryā nṛtyagītasukhātsukhaṁ|
nānyadasti hi teneyaṁ guhyapūjā niruttarā||
tatredaṁ vajrakulaguhyapūjāsiddhitantraṁ||
yathāvad vidhiyogena pūja[yed] guhyapūjayā|
trilokavijayaṁ bhāvya pūjāsiddhima vāpnuyād||
ityāha bhagavān vajraguhyaḥ|
tatredaṁ padmakulaguhyapūjāsiddhitantraṁ|
ya[thāvad gu]hyayogena dharmamudrā supūjayan|
jagadvinayamudrāsthaḥ pūjāsiddhimavāpnute-||
tyāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulaguhyapūjāsiddhitantraṁ|
yathāvad guhyayogena karmamudrā susādhayan|
sarvārthasiddhiyogena pūjāsiddhimavāpnute-||
tyāha bhagavān vajragarbhaḥ||
sarvakulaguhyapūjāvidhivistaratantraṁ||
atha bhagavān vajrapāṇirmahābodhisatvaḥ sarvatathāgatakulodghāṭanaguhyasiddhitantramudājahāra| tatredaṁ tathāgatatatvotpattisiddhiguhyatantraṁ|
samādhijñānasaṁbhūtaṁ buddhatvaṁ hi samāsataḥ|
satvarāgaṇayogena śīghramāpnotyanuttaram||
ityāha bhagavāṁstathāgataḥ|
tatredaṁ tathāgatakulamahātattvodghāṭanasiddhiguhyatantraṁ|
anādinidhanaḥ satvaḥ ākāśotpattilakṣaṇaḥ|
samantabhadraḥ sarvātmā kāmaḥ sarvajagatpatiḥ||1||
yaccittaṁ sarvasatvānāṁ dṛḍhatvāt satvanucyate|
samādhānād vajrasamo niścayairyāti vajratāṁ||2||
satvādhiṣṭhānayogena vajrasatvaḥ punarbhavet|
sa eva bhagavān satvo vajrakāyastathāgataḥ||3||
svacittaprativedhādibuddhabodhiryathāvidhi|
sa eva bhagavān sarvatathāgatakulaṁ bhaved||
ityāha bhagavānanādinidhanasatvaḥ||
tathāgatakulaṁ saiva saiva vajrakulaṁ smṛtaṁ|
saiva padmakulaṁ śuddhaṁ saivoktaṁ maṇisatkulam||
ityāha bhagavān sarvatathāgatacakraḥ||
sarvakulotpādanaguhyasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrācinhābhidhānasiddhiguhyatantramudājahāra| tatredaṁ tathāgatacinhābhidhānasiddhiguhyatantraṁ bhavati|
sa eva bhagavān satvo vajrasatvo hṛdi sthitaḥ|
samādhānātsamādhistu buddhabodhiprasādhaka||
ityāha bhagavān buddhaḥ||
tatredaṁ tathākulacinhābhidhānasiddhiguhyatantraṁ|
vajraṁ suprativedhatvādaṅkuśaṁ grahamocakaḥ|
sūkṣmavedhitayā vāṇaṁ sādhukārastu tuṣṭitaḥ||1||
ratnastu racanāduktaḥ sūryastejo vidhānataḥ|
ketuḥ samucchrayaḥ proktaḥ smito hāsastu kīrtitaḥ||2||
rāgaśuddhitayā padmaṁ kośaḥ kleśāricchedanāt|
cakro maṇḍalayogāttu vāglāpājjapanucyate||3||
sarvavajraṁ tu viśvatvād varmadurbhedyayogataḥ|
daṁṣṭrā bhīṣaṇayogāttu bandho mudrāprayogataḥ||4||
yathā hi bhagavān śāśvo vajrasatvastu sarvagaḥ|
tathā vajrāṁ tu cihnādi bhāvayanniti sidhyatī-||
tyāha bhagavān sarvatathāgatacinhaḥ|
sarvakulacihnābhidhānasiddhiguhyatantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrābandhotpattisiddhiguhyatantramudājahāra| tatredaṁ tathāgatamudrābandhotpattisiddhiguhyatantraṁ|
badhvā vai vajraparyaṅkaṅkarābhyāṁ vajrabandhataḥ|
vajrasatvasamādhisthaḥ śīghraṁ buddhatvamāpnuyād||
ityāha bhagavān buddhaḥ||
[tatre]daṁ tathāgatakulamudrābandhotpattisiddhiguhyatantraṁ|
yathā rājñāṁ svamudrābhiḥ mudryate rājaśāsanaṁ|
mahātmanāṁ svamudrābhirāmudryante tathā janāḥ||1||
kāyavākcittavajrāṇāṁ pratibimbaprayogataḥ|
mahātmanāṁ mahāmudrā iti vijñāya sidhyatī-||2||
tyāha bhagavān mahāmudraḥ||
tatredaṁ vajrakulamudrābandhotpattisiddhiguhyatantraṁ|
yathāhi samayaistīvraiḥ kaścidbandho bhavejjanaḥ|
anatikramaṇīyaistu tathā sarvatathāgatāḥ||1||
baddhā hi vajrabandhāgryamudrāsamayabandhanaiḥ|
nātikramantyāmaraṇāditi vijñāya sidhyatī-||
tyāha bhagavān vajrasamayaḥ||
tatredaṁ dharmakulamudrābandhotpattisiddhiguhyatantraṁ|
anatikramaṇīyā hi vajravāssarvaśo jinaiḥ|
ayaṁ bandha iti jñātvā dharmamasya prasidhyatī-||
tyāha bhagavān vajradharmaḥ||
tatredaṁ karmakulamudrābandhotpattisiddhiguhyatantraṁ|
anatikramaṇīyā hi vajrājñā karmabhūri ca|
ājñāvatastu tatkarma vijñāya laghu sidhyatī-||
tyāha bhagavān vajraḥ||
sarvakulamudrābandhotpattisiddhividhivistaraguhyatantraṁ||
atha khalu bhagavān vajrapāṇiṁ mahābodhisatvamevamāha| “idamapi mayā bhagavan parigṛhītamadhiṣṭhitaṁ ce-” ti||
atha sarvatathāgatāḥ punaḥ samājamāgamya vajrapāṇaye sarvatathāgatadhipataye sādhukārāṇyadaduḥ||
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham|| iti||
sarvatathāgatatatvasaṁgrahātsarvakulakalpaguhyavidhivistaratantraṁ samāptaṁ||
CHAPTER 25
SARVA-KALPA-GUHYOTTARA-TANTRA-VIDHI-VISTARA
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmottamasiddhitantramudājahāra| tatredaṁ tathāgatadharmottamasiddhitantraṁ
buddhadharmasamādhiṁ tu bhāvayan susamāhitaḥ|
buddhānusmṛtiyogena siddhimāpnotyuttamām||
ityāha bhagavāṁstathāgataḥ|
tatredaṁ tathāgatakuladharmottamasiddhitantraṁ|
sarvasatvasamādhisthaḥ bhāvayan susamāhitaḥ|
rāgānusmṛtiyogena prāpnuyāt siddhimuttamām||
ityāha bhagavān sarvatathāgatasamādhiḥ||
tatredaṁ vajrakuladharmottamasiddhitantraṁ|
trilokavijayākāraṁ bhāvayan puratastathā|
vajrapāṇibalo bhūtvā trilokavijayī bhaved||
ityāha bhagavān vajrasatvaḥ||
tatredaṁ padmakuladharmottamasiddhitantraṁ|
jagadvinayadharmaṁ tu bhāvayan puratasta[thā|]
sarvākāravaropetaṁ vinayaṁ prakaroti sa||
ityāha bhagavān vajradharmaḥ||
tatredaṁ maṇikuladharmottamasiddhitantraṁ|
sarvārthasiddhirā[kāraṁ bhāvayan puratastathā|
sarvākāravaropetamarthasaṁpatsa lapsyate-||
tyāha bhagavān vajrapāṇiḥ||
sarvakuladharmottamasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatadharmasamayasiddhitantramudājahāra| tatredaṁ tathāgatadharmasamayasiddhitantraṁ|
buddhā[nusmṛ]timāṁ bhūtvā vajra vajra iti brūvan|
sūkṣmavajraprayogeṇa buddhasiddhimavāpnute-||
tyāha bhagavān buddhaḥ||
tatredaṁ tathāgatakuladharmasamayasiddhitantraṁ|
vajrasatvasamādhintu bhāvayan sūkṣmavajrataḥ|
vajrasatvatvamāpnoti vajrasatvamudāharanna||
ityāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakuladharmasamayasiddhitantraṁ|
trilokavijayākāran saṁsmaran puratastathā|
huṁ huṁ huṁ humiti procya siddhimāpnotyanuttarām||
ityāha bhagavān vajrahuṁkāraḥ|
tatredaṁ padmakuladharmasamayasiddhitantraṁ|
jagadvinayarūpaṁ tu bhāvayan sūkṣmavajrataḥ|
śudhya śudhya iti procya uttamāṁ siddhimāpnute-||
tyāha bhagavān vajradharmaḥ|
tatredaṁ maṇikuladharmasamayasiddhitantraṁ|
sarvārthasiddhirūpaṁ tu bhāvayan sūkṣmavajrataḥ|
sidhya sidhya iti procya arthasiddhiḥ parā bhaved||
ityāha bhagavān maṇidharmaḥ||
sarvakuladharmasamayasiddhividhivistaratantraṁ||
atha vajrāpāṇirmahābodhisatvaḥ sarvatathāgatasaddharmajñānasiddhitantramudājahāra| tatredaṁ sarvatathāgatasaddharmajñānasiddhitantra|
anakṣaraṁ tu saddharmaṁ samādhijñānasaṁbhavaṁ|
akārastena dharmāṇāmanutpāda iti smṛtaḥ||1||
anena mudrāprayogeṇa bhāvayan prajñayā tataḥ|
sarvākṣaramayaṁ jñānaṁ sidhyate saugataṁ kṣaṇād||2||
ityāha bhagavān āryamañjuśrīsarvatathāgataḥ||
tatredaṁ tathāgatakulasaddharmajñānasiddhitantraṁ|
sarvatathāgataṁ tatvamidaṁ sūtraṁ tu śraddadhan|
dhārayan vācayan śrāddhaḥ siddhimāpnotyanuttarām||
ityāha bhagavān vajrasatvaḥ|
tatredaṁ vajrakulasaddharmajñānasiddhitantraṁ|
pāpasatvahitārthāya buddhājñākaraṇāya ca|
duṣṭānāṁ vinayārthāya māraṇena tu sidhyatī-||
tyāha bhagavān vajrakulaḥ||
tatredaṁ padmakulasaddharmajñānasiddhitantraṁ|
svabhāvaśuddhimāgamya paramārthamiti smṛtaṁ|
bhāvayannidamādyaṁ tu dharmeṇāśu prasidhyatī-||
tyāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulasaddharmajñānasiddhitantraṁ|
sarvasatvārthadānaṁ ca sarvāśāparipūraye|
imaṁ maṇikule dharma bhāvayannāśu sidhyatī-||
tyāha bhagavān dharmaratnaḥ||
sarvakulasaddharmajñānasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasamādhikarmasiddhitantramudājahāra| tatredaṁ tathāgatasamādhikarmasiddhitantraṁ|
samādhikarma buddhānāṁ buddhabodhiprasādhakaṁ|
idaṁ bhāvayamānastu parāṁ siddhimavāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ [tathāgata] kulasamādhikarmasiddhitantraṁ||
vajrasatvasamādhīnāmuttamaṁ karmabhūri ca|
sarvasatvakaraṁ viśvamiti bhāvena sidhyatī-||
tyāha bhagavān vajraḥ||
tatredaṁ vajrakulasamādhikarmasiddhitantraṁ|
pāpaśuddhinimittaṁ hi sarvapāpapradāmakaṁ|
māraṇaṁ sarvasatvānāṁ śraddadhānāttu sidhyatī-||
tyāha bhagavān vajrī||
tatredaṁ padmakulasamādhikarmasiddhitantraṁ|
sarvapāpaviśuddhātmā sarvaśuddhyā karoti saḥ|
sarvakāryāṇi karmeyamiti bhāvena sidhyati||
ityāha bhagavān padmaḥ||
tatredaṁ maṇikulasamādhikarmasiddhitantraḥ|
sarvāśināṁ daridrāṇāṁ sarvāśāḥ paripūrayan|
sarvārthasiddhiḥ sarvātmā sidhyate nātra saṁśaya||
ityāha bhagavān ratnadhvajaḥ||
sarvakulasamādhikarmasiddhividhivistaratantraḥ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatasūkṣmajñānasiddhitantramudājahāra| tatredaṁ tathāgatasūkṣmajñānasiddhitantraṁ bhavati|
sūkṣmavajravidhiṁ śāśvat yojayaṁ sarvabhāvataḥ|
sarvākāravaropetāṁ pañcābhijñāmavāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ sarvatathāgatakulasūkṣmajñānasiddhitantraṁ|
nānācāryasya nānyasya nāśiṣyasyāsutasya vā|
purataḥ prakāśayenmudrāḥ siddhirāsāṁ suguhyata||
ityāha bhagavān vajradharaḥ|
tatredaṁ vajrakulasūkṣmajñānasiddhitantraṁ|
sūkṣmavajraprayogeṇa nāsā huṁ-kārayogataḥ|
vajrakrodhasamādhisthaḥ sarvakāryāṇi sādhayed||
ityāha bhagavān vajraḥ||
tatredaṁ padmakulasūkṣmajñānasiddhitantraṁ|
vajradṛṣṭiṁ samādhāya sūkṣmavajraprayogataḥ|
mahāpadmasamādhisthaḥ rāgasiddhimavāpnuyād||
ityāha bhagavān padmarāgaḥ||
tatredaṁ maṇikulasūkṣmajñānasiddhitantraṁ|
dīptadṛṣṭiḥ susūkṣmā tu vajraratnasamādhinā|
sūkṣmavajraprayogeṇa sarvārthākarṣo bhaved||
ityāha bhagavān vajrapāṇiḥ|
sarvakulasūkṣmajñānasiddhitantraṁ|| ||
atha vajrapāṇīrmahābodhisatvaḥ sarvatathāgatacakṣurjñānasiddhitantramudājahāra| tatredaṁ tathāgatacakṣurjñānasiddhitantraṁ|
yadā mudrā samādhirvā sādhanāyopayujyati|
tadā khe dhātavaḥ śubhrāstārakākārāḥ sa paśyati||1||
tadā jānīta matimāṁ buddhacakṣuridaṁ mama|
tataḥ prabhṛti buddhānāṁ sarvakalpāni sādhayed||2||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulacakṣurjñānasiddhitantraṁ|
yāvanto bhāvā vidyante sthāvarā jaṁgamāstathā|
teṣāṁ pratibimbāni paśyati khe pradhāvataḥ||1||
āgacchaṁ gacchato vai vajracakṣurviśuddhitāṁ|
jānanvai pūjayā siddhimāpnotyanuttarām||2||
ityāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulacakṣurjñānasiddhitantraṁ|
savyāpasavyavartibhyo khe taḥ paśyati cakṣuṣā|
ākāśadhātavaḥ śīghraṁ bhramanto aṁbhrasannibhāḥ||1||
tāṁ dṛṣṭvā na hi bibhyeta mudrāstā vajrasaṁbhavāḥ|
teṣāṁ grahaṇato mudrāḥ sidhyante mudracakṣuṣā||2||
ityāha bhagavān vajraḥ||
tatredaṁ padmakula cakṣurjñānasiddhitantraṁ|
śvetāṁ raktāṁ sitāṁ pitāṁ yadā paśyanti maṇḍalān|
tadābhi[prāyaṁ vai] yānti sidhyante vajracakṣuṣā||2||
ityāha bhagavānavalokiteśvaraḥ|
tatredaṁ maṇikulacakṣurjñānasiddhitantraṁ|
ākāśe ratnasaṁkāśā hiraṇyādiṣu sādṛśāḥ|
yadā tu paśyate khe tu khacakṣuḥ sidhyate sade-|
tyāha bhagavān vajragarbhaḥ|
sarvakulacakṣurjñānasiddhividhivistaratantraṁ|| ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmottamasiddhitantramudājahāra| tatredaṁ tathāgatakarmottamasiddhitantraṁ|
karmamaṇḍalayogena pūjayaṁ sarvanāyakān|
rāgasaukhyavipākārthaṁ buddhasiddhimavāpnuyād||
ityāha bhagavān buddhaḥ||
tatredaṁ tathāgatakulakarmottamasiddhitantraṁ|
guhyapūjāṁ prakurvāṇo rāgo'hamiti bhāvayan|
prāpnuyāduttamāṁ siddhiṁ vajrarāgasamadyutim||
ityāha bhagavān kāmaḥ||
tatredaṁ vajrakulakarmottamasiddhitantraṁ|
guhyapūjāṁ prakurvāṇo krodho'hamiti bhāvayan|
prāpnuyāduttamāṁ siddhiṁ trilokavijayopamām||
ityāha bhagavān vajrapāṇiḥ||
tatredaṁ padmakulakarmottamasiddhitantraṁ|
antargatena manasā kāmaśuddhiṁ tu bhāvayan|
svare'to bindubhirbuddhāṁ pūjayaṁ siddhimāpnuyād||
ityāha bhagavānavalokiteśvaraḥ||
tatredaṁ maṇikulakarmottamasiddhitantraṁ|
vajragarvā samādhāya namedāśayakampitaiḥ|
praṇāmaparamo nityamabhiṣekāṁ samāpnuyād||
ityāha bhagavān vajrābhiṣekaratnaḥ||
sarvakulakarmottamasiddhividhividhivistaratantraḥ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmasamayaguhyasiddhitantramudājahāra| tatrāyaṁ tathāgatakarmasamayaguhyasiddhitantraḥ|
kāmādyāḥ sarvasaukhyā me sadaiva hṛdaye sthitāḥ|
aho satvārthānāmavirāgo yatra deśyate||1||
ayaṁ hi karmasamayastathāgatasamādhinā|
bhāvayaṁ pūjayed buddhāmuttamāṁ siddhimāpnuyād||2||
ityāha bhagavān buddhaḥ||
tatrāyaṁ tathāgatakulakarmasamayaguhyasiddhitantraḥ|
samantabhadraḥ kāmo'haṁ sarvasatvasukhapradaḥ|
vajrasatvasamādhisthaḥ pūjayaṁ siddhimāpnuyād||
ityāha bhagavān kāmaḥ||
tatrāyaṁ vajrakulakarmasamayaguhyasiddhitantraḥ|
samantabhadraḥ krodho'haṁ sarvasatvahitaṁkaraḥ|
vajrahuṁkārayogena pūjayaṁ siddhimāpnuyād||
ityāha bhagavān vajrapāṇiḥ||
tatrāyaṁ padmakulakarmasamayaguhyasiddhitantraḥ|
samantabhadro rāgo'haṁ sarvasaukhyapradaḥ svayaṁ|
jagadvinayarūpasthaḥ pūjayaṁ siddhimāpnuyād||
ityāha bhagavān padmarāgaḥ||
tatrāyaṁ maṇikulakarmasamayaguhyasiddhitantraḥ|
samantabhadro rājāhaṁ sarvasatva[mahārthadaḥ|
sarvārthasiddhirūpeṇa] pūjayaṁ siddhimāpnuyād||
ityāha bhagavān sarvārthasiddhiḥ||
sarvakulakarmasamayaguhyasiddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmadharmatottamasiddhitantramudājahāra| tatrāyaṁ tathāgatakarmadharmatottamasiddhitantraḥ|
dakṣiṇāgryābhimukhataḥ kavacaṁ svasamādhinā|
nibadhyoṣṇīṣasaṁsthā tu rakṣātyantaṁ bhaviṣyatī-||
tyāha bhagavān buddhaḥ||
tatrāyaṁ tathāgatakulakarmadharmottamasiddhitantraḥ|
saṁlikhya tu bhagākāraṁ kuḍye meḍhraṁ samucchritaṁ|
yāṁ striyaṁ cintayan mṛduṁ kuryātsāsya vaśībhaved||
ityāha bhagavānāryavajrapāṇiḥ||
tatrāyaṁ vajrakulakarmadharmottamasiddhitantraḥ|
bhūmau yakṣamukhaṁ likhya tasyāgryāṅgu lito nakhaṁ|
nihatya cakṣurdeśe tu samākarṣetstriyo varāḥ||
ityāha bhagavān vajrasatvaḥ||
tatrāyaṁ padmakulakarmadharmottamasiddhitantraḥ|
padmaṁ gṛhya karābhyāṁ tu nirīkṣya rāgaśuddhitāṁ|
vajradṛṣṭyā tu sa strīṇāṁ rāgayedabhitastathe-||
tyāha bhagavān vajradharaḥ||
tatrāyaṁ maṇikulakarmadharmottamasiddhitantraḥ|
vajraratnasamādhistho maṇiṁ gṛhya [dvi]pāṇinā|
ratnahuṁkārayogena mārayetsarvayoṣitaḥ||
ityāha bhagavān vajrahuṁkāraḥ||
sarvakulakarmadharmottamasiddhividhivistaratnatraḥ|| ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatakarmakāryasiddhitantramudājahāra| tatrāyaṁ tathāgatakarmakāryasiddhitantraḥ|
pūjākarmavidhiṁ yojya yadyat kāryaṁ tu cintayet|
tattad vijñāpya mudrāṁ tu sādhayeta vicakṣaṇaḥ||
ityāha bhagavān vajradhātuḥ||
tatrāyaṁ tathāgatakulakarmakāryasiddhitantraḥ|
guhyapūjāvidhiṁ yojya vajrasatvasamādhinā|
yatkāryaṁ vadate tattu śīghraṁ siddhimavāpnuyād||
ityāha bhagavān vajradharaḥ||
tatrāyaṁ vajrakulakarmakāryasiddhitantraḥ|
kulaguhyamahāpūjāṁ kṛtvā krodhasamādhinā|
yatkiñciccintayetprājñaḥ sa śīghraṁ siddhimeṣyatī-||
tyāha bhagavān vajrakrodhaḥ|
tatrāya padmakulakarmakāryasiddhitantraḥ|
kṛtvā tu manasīṁ pūjāṁ lokeśvarasamādhinā|
yatkāryaṁ cintayetprājñaḥ tatsarvaṁ śīghramāpnuyād||
ityāha bhagavān padmadharaḥ||
tatrāyaṁ maṇikulakarmakāryasiddhitantraḥ|
kṛtvā dhūpādibhiḥ pūjāṁ vajragarbhasamādhinā|
yatkāryaṁ cintayetprājñaḥ tatsarvaṁ sidhyati kṣaṇād||
ityāha bhagavān vajragarbhaḥ||
sarvakula[karmakārya]siddhividhivistaratantraṁ||
atha vajrapāṇirmahābodhisatvaḥ sarvatathāgatamudrābhāvanā[dhiṣṭhānayoga siddhitantramudājahāra|] tatrāyaṁ tathāgatādhiṣṭhānayogasiddhitantro bhavati|
sūkṣmavajraprayogeṇa buddhayogasamāhitaḥ|
uttamāsi[ddhimāpnuyād] buddhamudrāprasādhaka||
ityāha bhagavān vajrapāṇistathāgataḥ||
tatrāyaṁ tathāgatakulasatvādhiṣṭhānayogasiddhitantraḥ|
satvo hi [sarvātmabhāvaḥ kāye']pyātmani saṁsthitaḥ|
ityadhiṣṭhāya satvo'hamahaṁkāreṇa bhāvayan||
sidhyatītyāha bhagavān sarvatathāgatamahāyānābhisamaya[vajrasatvaḥ||
tatrāyaṁ va]jrakulavajrādhiṣṭhāna[yogasiddhitantraḥ|]
yathā satvastathā mudrā yathā mudrāstathā hyahaṁ|
anena bhāvayogena sarvamudrāḥ su[sādhayed||
ityāha bhagavān vajradharaḥ||
tatrāyaṁ padmakuladharmā]dhiṣṭhānayogasiddhitantraḥ|
dharmamudrāprayogeṇa sūkṣmavajreṇa bhāvanā|
vāṅmudrāṇāṁ [tu tatsarvaṁ mahāsatvasya samādhi||
ityāha bhagavānāryāvalokiteśvaraḥ||]
tatrāyaṁ maṇikulakarmādhiṣṭhānayogasiddhitantraḥ|
sarvabuddhābhiṣekāṇi [pajāsamayasiddhayaḥ|
bhagavāniti bhāvayan vajrakarmāṇi sādhayed||
ityāha bhagavān] vajrakarma||
sarvakulamudrābhāva [nāsiddhitantraṁ|| ||
atha] bhagavan[sarvatathāgatāḥ] punaḥ samājamāgamya, bhagavate sarvatathāgatacakravartine vajrapāṇaye mahābodhisatvāya sādhukārāṇyadaduḥ|
sādhu te vajrasatvāya [vajraratnā]ya sādhu te|
[vajradharmāya te sādhu sādhu te] vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁ[graham|| iti||]
sarvatathāgatatatvasaṁgrahāt sarvakalpaguhyottaratantravidhivistaraḥ parisamāptaḥ||
CHAPTER 26
SARVA-KALPANUTTARA-TANTRA
atha vajrapāṇirmahābodhisatva imā[mudānamudānayāmāsa|]
durdṛṣṭīnāṁ viraktānāmidaṁ guhyanna yujyate|
sarvasatvahitārthāya vakṣyāmi vidhayastathe-||ti||
athavajrapāṇirmahābodhisatvaḥ [sarvatathāgata] kulopacāravidhivistaramabhāṣat|
tatredaṁ sarvatathāgatakulopacāravidhivistaratantraṁ|
tatrāyaṁ hṛdayopacāravidhi[vistaratantro bhavati]| mahāmaṇḍalaṁ dṛṣṭvā dhūpapuṣpadīpagandhapūjāmudrābhir kṛtvā, tato vajra[vācā jāpamārabhyati|]
tatrāyaṁ jāpavidhirbhavati| yathā sthānasthitaścaturmāsaṁ catuḥsandhyaṁ dhūpādibhiryathāvatpūjāṁ kṛtvā, sarvatathāgatamahāyānābhisamayanāmāṣṭaśatena sarvatathāgatānabhiṣṭutya, caturmudrāpraṇāmayogena praṇamannātmaniryātanapūjā kāryanena mantracatuṣṭayena|
oṁ sarvatathāgatapūjopasthānāyātmānaṁ niryātayāmi sarvatathāgatavajrasatvādhitiṣṭhasva māṁ||
oṁ sarvatathāgatapūjābhiṣekāyātmānaṁ niryātayāmi sarvatathāgatavajraratnābhiṣiñca māṁ||
oṁ sarvatathāgatapūjāpravartanāyātmānaṁ niryātayāmi sarvatathāgatavajradharma pravartaya māṁ||
oṁ sarvatathāgatapūjākarmaṇe ātmānaṁ niryātayāmi sarvatathāgatavajrakarma kuru māṁ||
“tato'viraktaḥ sarvakāmaguṇeṣu sarvāhāraḥ sarvakāmopabhogīhṛdayārthaḥ svamātmānaṁ buddhabimbaṁ purato vāṅmātreṇāpi bhāvayan yathākāmakaraṇīyatayā, aṣṭaśataṁ vajravācā japannāśu prasidhyatī-” tyāha bhagavān vajrasatvaḥ||
“athottamasiddhimicchettataḥ paṭe bhagavantaṁ tathāgataṁ madhye lekhayet| tasya caturmahāsatvamaṇḍalayogena yathābhirucitavarṇābharaṇā mahāsatvāścandramaṇḍalapratiṣṭhitā lekhyāḥ koṇabhāgeṣu kuladevya iti| tataḥ paṭasyodārāṁ pūjāṁ kṛtvā yathāvajjapayogena tāvajjapet yāvanmāsacatuṣṭayaṁ, tataḥ sakalāṁ rātriṁ japet| tataḥ prabhāte sarvatathāgatatatvādīnuttamasiddhīnavāpnotī-” tyāha bhagavān vajradharaḥ|
“athamudrāsādhanamicchettena sarvatathāgatasatvavajrimudrāṁ badhvā paṭasyāgrato vajravācāṁ śatasahasraṁ yathākāmakaraṇīyatayā yathāvad bandhan muñcaṁśca japet| tato'nte sakalāṁ rātriṁ, aviśramato kiñcitkālaṁ muñcan, yathāvacca bandhan japet| tato mudrā jvalatyāviśatyuttiṣṭhati vācaṁ muñcatīti| tato mudrābandhanenotpatati kāmarūpī bhavati antardhāti sarvakarmāṇi ca karoti| sarvamudrāśca bandhamātrā yathāvatsarvakarmāṇi kurvantī-” tyāha bhagavānvajradharaḥ||
“atha samādhayo iṣyet tena sūkṣmavajrādārabdhavya samādhimabhirocet taṁ hṛdayayogato'bhyaset, tāvadyāvac caturmāsaṁ| tato'nte sakalāṁ [rātriṁ paryaṅkāvikṣaptasamāpannena tiṣṭhet| tataḥ prabhāte sarvatathāgatādyāḥ] sarvasiddhaya āmukhībhavanti| tato yādṛśī abhirucistādṛ[śīmavāpnotī-” tyāha bhagavān vajrasatvaḥ||]
atha karmasādhanaṁ bhavati| tathaiva japanmāsamekaṁ sādhayet| tato'nte sakalāṁ rātriṁ ja[pet| tataḥ sarvakarmāṇi sidhyantī-” tyāha bhagavān vajradha]raḥ||
“atha karmāṇi bhavanti| sakṛduccāritenātmaparagrāmanagararakṣa bhavati|| kavacaba[ndhādināveśamapi kṛtvā candanagandhena grahāgraha]spṛṣṭavajrāṅku śaśarahastaratnasūryadhvajadantapaṅktipadmakhaḍgacakrajivhāsarvavajrakavacadaṁṣṭrāmuṣṭi-mudrādinisarvabhāvānāviśayati sakṛjjaptena|| māyākarma ca mayūrapatrapiñcchake vajraṁ cidhvā bandhayet| tatastaṁ mayūrāṅgapiñcchakaṁ satvavajri mudra[yā badhyāt tā]vajjapedyāvat sarvatathāgatamudrā āviśati| tataśca piñcchakān nānādyāni rūpāṇi paśyati| tataḥ prabhṛti tena piñcchakena sarvarūpāṇi vidhivad darśayati| tenaiva piñcchakena sakṛjjapte bhrāmitenātmanaḥ sarvarūpāṇi darśayati| tenaiva piñcchakena laukikāni māyākarmāṇi darśayati| buddhabodhisatvabimbānyapi darśayati| daśasu dikṣu sarvabuddhakṣetreṣu tathāgatāḥ saparṣanmaṇḍalāḥ samārasenādharṣaṇādibuddharddhivikurvitāni kurvanto darśayati| yāvatsarvākāravaropetaṁ buddharūpamātmānaṁ bhavatī-” ti||
“vaśīkaraṇaṁ kartukāmaḥ sarvatathāgatasatvamudrāṁ badhvā tāvajjaped yāvatsā mudrāṁ jvalati| tataḥ prabhṛti mudrābandhena sarvatathāgatānabhyārāgayati vaśīkaroti| kiṁ punaranyāṁ satvān ?||
“atha laukikottamasiddhayaḥ sādhayitukāmena tenādita eva tathaiva japatā māsamekamaṣṭasāhasrikeṇa japtavyaḥ| tato'nte mudrāṁ badhvā tathaiva sakalāṁ rātriṁ japet, yāvanmudrā jvalati| tataḥ prabhṛti mudrābandhena laukikasiddhividyādharasiddhīnāmekataro bhavatī-” tyāha bhagavāṁ vajradharaḥ||
tathāgatakulopacāravidhivistaraḥ parisamāptaḥ||
atha vajrakulopacāravidhivistaro bhavati|
“tatrādita eva pūrvamevaṁ kuryāt| tathaiva yathākāmakaraṇīyatayā, akṣaralakṣaṁ japet| asya sakalāṁ rātriṁ japet| tataḥ prabhṛti sarvasatvanigrahānugrahakṣamo bhavatī-” tyāha bhagavāṁ vajradharaḥ||
atha sādhayitumicchet tena yathāvatpaṭaṁ citrāpayitavyaḥ| tatastathaiva pūjāṁ kṛtvā māsamekaṁ sarvakāmabhojī yathākāmakaraṇīyatayā, aṣṭasāhasrikeṇa jāpena catuḥsandhya vajravācā japet, tāvadyāvanmāsānte paṭasyodārāṁ pūjāṁ kṛtvā vajra-huṁkāramahāmudrāṁ badhvā tāvajjapedyāvattasmāt mudrāṁ bandhāt, huṁkāraśabdo viniḥsṛtaḥ| tataḥ prabhāte maheśvarādayo devādhipatayaḥ sagaṇaparivārāḥ puraḥsthitvājñāṁ mārgayanti| tato vidyādhareṇaivaṁ vaktavyaṁ “yadāhaṁ brūyāmāgacchatedaṁ kuruta tadā bhavadbhirāgatya mamājñā kārye-”ti| tataḥ prabhṛti sakalatrilokādhipatirbhavati| yathecchayā ca muhūrtamātreṇa sakalaṁ tribhuvanamājñāpayan bhramati| punarapyeti ca, nigrahānugrahaṁ kurvaṁ, divyāni ca trilokabhogāni copabhuñjan yathākāmakaraṇīyatayā, sarvasurādhipatiyoṣitādyāḥ sarvayoṣitā ārāgayitvopabhuñjati| na ca tasya kaścit kiṁcicchaknoti kartuṁ, huṁkāreṇa ca sarvaduṣṭade[vādīn pramarditvā tatastāvatkalpaśatasahasrān jīvatī-” tyāha bhagavān vajradharaḥ||
“atha mudrāsādhanamicched] yathāvajjapaṁ kṛtvā māsānte vajra-huṁ-kārasamayamudrāṁ badhvā sakalāṁ rātriṁ japet| tataḥ prabhāte mudrāḥ siddhā bhavanti| tato yathāvan mudrābandhena huṁkāraprayuktena ākāśagamanaviśvasaṁdarśanāntardhānamāyāsandarśanasarvāveśanākarṣaṇavaśīkaraṇa-sarvatuṣṭisaṁjananasarvaratnābhiharaṇamahātejojvālāsandarśanaratnavṛṣṭisandarśana-mahāṭṭahāsapramuñcanasarvasatvasaṁśodhanacchindanabhindanaṛtucakra-parivartanayathāvattatvollāpanasarvakarmapravartanarakṣajaṁbhanastaṁbhanatrāsanamāraṇa-sarvasatvamudraṇakāmaratikriyāpravartanābhiṣekasarvabhāvagāyāpananṛtyāpanāhvāyanapraveśanasphoṭanāveśanādīni sarvakarmāṇi karotī-” tyāha bhagavān vajradharaḥ||
“atha sūkṣmajñānasādhanamicchet tena vajra-huṁ-kārasamādhimabhyasatā tathaiva jāpayogena māsaṁ sādhayitavyaṁ| tato'nte 'nenaiva samādhinā sakalāṁ rātriṁ japet| tāvad yāvat prabhāte pañcābhijñā bhūtvā sarvasatvānugrahanigrahakṣamo bhavatī-” tyāha bhagavān vajradharaḥ||
“atha karmasādhanamicchet tena tathaiva japatā māsamekaṁ sādhayitavyaṁ| tato'nte sakalāṁ rātriṁ japet| tataḥ sarvakarmāṇi sidhyantī” tyāha bhagavān vajradharaḥ|| tataḥ karmāṇi bhavanti sakṛduccāritena manīṣitayā rakṣādīni sarvakarmāṇi karoti||
vajrakulopacārasiddhividhivistaraḥ [parisamā]ptaḥ|| ||
atha padmakulopacāravidhivistaro bhavati|
“tatrādita eva tāvacchatasahasraṁ japet, pūrvamevākṛtā bha[vati]tataḥ sādhanaṁ bhavati| paṭe bhagavān sarvajagadvinayādyāḥ kartavyāstasya sarvapārśveṣu caturmaṇḍalayogena mahāsatvacatuṣṭayaḥ kāryaḥ ante ca devyaḥ| tataḥ sa eva jāpavidhivistaro māsānte sakalāṁ rātriṁ japet| tataḥ sarvajagadvinayo bhagavānāgacchati, yathākālaṁ vareṇābhipracārayatī-” ti āha bhagavān vajradharaḥ||
“atha mudrāsādhanamicchet tena tathaiva padmavajrimudrābandhaṁ kṛtvā yathāvan mucyāṣṭasāhasrikeṇa jāpena catuḥsandhyaṁ japet| tataḥ sakalāṁ rātriṁ mudrābandhena japet| prabhāte siddhirbhavati| tato mudrābandhena yathāvat sarvajagadvinayaṁ karotī-” tyāha bhagavānavalokiteśvaraḥ||
“atha samādhinayasādhanamamicchet tena tathaiva māsānte sakalāṁ rātriṁ yathābhirucitena samādhinā jāpo dātavyaḥ| tataḥ prabhāte sarvasamādhaya āmukhībhavantī-”tyāha bhagavān vajradharmaḥ||
atha karmasādhanamicchet tathaiva japanmāsānte sakalāṁ rātriṁ japet| tataḥ sarvakarmakṣayo bhavatī-” tyāha bhagavāṁ vajradharaḥ||
padmakulopacāravidhivistaraḥ parisamāptaḥ|| ||
atha maṇikulopacāravidhivistaro bhavati||
“tatrādita eva sarvatathāgatapraṇāmacatuṣṭayaṁ kṛtvā śatasahasraṁ japet| tatastathaiva paṭe bhagavāṁ sarvārthasiddhiṁ caturmudrāmaṇḍalayogena likhet| tatastathaiva pūjāṁ kṛtvā tathaiva sādhayet| māsānte sakalāṁ rātriṁ japet| tataḥ prabhāte bhagavāṁ sarvatathāgatābhiṣekaratnaḥ ākāśagarbho bodhisatva āgatyābhiṣekaṁ dadāti| tenābhiṣekeṇa trisāhasramahāsāhasre lokadhātau vidyādharacakravartī bhavatī-” tyāha bhagavān vajradharaḥ|
“atha mudrāsādhanamicchet tena tathaiva dharmavajriprayogeṇa vajraratnamudrā yathāvatsādhyā sarvāśākarmakarī bhavatī||
“atha maṇijñānamicchet sādhayituṁ tena tathaiva vajraratnodbhavasamādhiryathānukramato bhāvayitavyaḥ| niḥsvabhāvādākāśātkathaṁ ratnasaṁbhava iti, ratnācca kathaṁ bodhisatvakāyasaṁbhava iti| imaṁ samādhiṁ catuḥsaṁdhyaṁ bhāvya japed, yathopari tato māsānte tenaiva samādhinā [sakalāṁ rā]triṁ japet| tataḥ prabhāte sarvatathāgatairāgatya yathābhirucito'bhiṣicyata” ityāha bhagavanākāśagarbhaḥ||
“atha kāmasādhana [micchet] tathaiva japatā māsānte sakalāṁ rātriṁ japet| tataḥ prabhāte bhagavānākāśagarbhaḥ sarvārthasādhako bhavatīti| tataḥ sarvakarmāṇi kuryād” ityāha bhagavānāryavajradharaḥ||
maṇikulopacāravidhivistaraḥ parisamāptaḥ||
atha sarvakulopacārasādhāraṇavidhivistaro bhavati||
tatrādita eva ca sarvahṛdayopacāravistaraḥ|
“hṛdayamanīṣitāni sarvatathāgatānāṁ sidhyantām” ityuccārya hṛdayaṁ yathābhirucito japya sādhanavidhiḥ kartavya iti||
tatrāyaṁ mudropacāravidhiḥ| “sarvamudrā me bhogyā bhavantī-” tyuktvā samayamudrāṁ badhvā yathābhirucito yathāśaktyā japet| tato yathāvatsiddhiriti||
tatrāyaṁ sarvamantropacāravidhiḥ| “niḥprapañcā vāksiddhirbhavatu, sarvatathāgatasamādhayo me ājāyantām” ityuktvā mantraṁ yathābhirucito japet, eṣā siddhiriti||
tatrāyaṁ vidyopacāravidhiḥ| “avidyāndhā ca te me satvāḥ sarvatathāgatāśca vidyādhigamasaṁvarabhūtā” ityuktvā vidyāṁ yathābhirucito japya sādhanamāvahed” ityāha bhagavānāryavajradharaḥ||
“atha sarvahṛdayamudrāmantravidyānāṁ yathākāmakaraṇīyatayā vajrajāpavidhivistaro bhavati| yasya satvasya hṛnmudrāṁ mantraṁ vidyāṁ tu sādhayet| jāpārthatastamātmānaṁ satvaṁ vā sādhya sidhyatī-”tyāha bhagavān vajrasatvaḥ||
sarvakulasādhāraṇajāpavidhivistaraḥ parisamāptaḥ|| ||
atha sarvakulasādhāraṇasiddhividhivistaro bhavati||
tatrādita eva tathāgatakulasiddhayaḥ| tadyathārthaniṣpattisiddhiḥ ṛddhisiddhirvidyādharatvaṁ mahāsiddhiśceti||
“tatrārthaniṣpattirbhavati| yatrā nidhiśaṅkā bhavet tatra mudrāṁ badhvā svasamādhinā tannidhisthānaṁ vajradṛṣṭyā nirīkṣayet| yadi vajrākāramuttiṣṭhatvaṁ paśyati tathā jñātavyaṁ nidhiratrāstīti| tato vajrasphoṭasamayamudrāṁ badhvotkhanya yathākāmakaraṇīyatayā gṛṇhīyādacirāt prāpnotī-” tyāha bhagavān vajrasatvaḥ||
“tatra ṛddhisiddhiniṣpattirbhavati| yāṁ mudrāṁ sādhayed “vajrasiddhir|” ityuktvā ṛddhisiddhiścaturvidhā bhava[nti tadyathā] jalasyoparicaṁkramaṇaniṣīdatādikaṁ tathāgatādisarvarūpasaṁdarśanaṁ yāvadabhirucistāvad adreṣyatvaṁ| ākāśagāmī ca yojanasahasramūrdhvamutpatyadhastācca gacchati| sarvādiśaśca yojanasahasrād yathābhirucitavegaḥ paribhramyāgacchati| yojanasahasrādarśena sarvasatvamanīṣitāni jñānāti| sarvabhāvāni ca cakṣuṣā paśyati śrotreṇa śṛṇoti| sarvadikṣu sa yojanasahasrādarśena mano'bhirucitāḥ sarvastriyo'ṅge samutkṣipyānayati| sarvahiraṇyasuvarṇamaṇimuktādayaśca sarvārthānapaharati, na cāsya kaścit kiṁcit chaknoti kartuṁ| yad vajreṇāpyadṛśyo bhavati| kiṁ punaranyaiḥ ?| daśapuruṣasahasrabalī nityārogyavān nityaṁ sarvakāmopabhojī sadāyauvano divyarūpī sarvatathāgatān savajrasatvāṁ paśyan pūjayaṁścānuttaravajrasiddhiścatvārivarṣasahasrāṇi jīvatī-” tyāha bhagavān sarvatathāgatavajraṛddhiḥ||
tatrāyaṁ vajravidyādharasiddhiniṣpattirbhavati| mudrān sādhayaṁ “vajravidyādhara” iti kuryāt, siddhayā vajravidyādharacakravartī bhavati| sarvakāmopabhogī sahasrabuddhakṣetramekakṣaṇena paribhramyāgacchati| sarvasukhāni paribhuṁkte| dviraṣṭavarṣavayuḥ ākuñcitakuṇḍalakeśadhārī mahāvajravidyādharaḥ sarvatathāgatān savajrasatvān paśyan mahākalpasthāyī bhavatī-” tyāha bhagavān sarvatathāgatavidyādharaḥ||
tatra mahāsiddhiniṣpattirbhavati| svamudrāṁ hṛdayārthataḥ sādhayan| svamudrā satvarūpī bhavatya, ekakṣaṇena daśasu dikṣu sarvalokadhātuṣu viśvarūpī viśvakriyāpravartakaḥ, sarvatathāgatān savajrasatvāṁ dṛṣṭvā sarvākāravaropetābhiḥ sarvatathāgatapūjābhiḥ saṁpūjyāśeṣānavaśeṣasatvārthaṁ ca kṛtvā punarapyāyāti| sarvalokadhātusarvakāmasarvasukhasaumanasyāni sarvākāravaropetānyupabhuñjan, vajrasatvasamo mahābodhisatvaḥ aśeṣānavaśeṣamahākalpāyurbhavatī-” tyāha bhagavān sarvatathāgatasiddhiḥ|
tatraitā vajrakulasiddhayaḥ| tadyathā trilokavijayasiddhiḥ sarvābhiṣekasiddhiḥ sarvasukhasaumanasyasiddhiḥ uttamasiddhiriti||
“tatra trilokavijayasiddhirbhavati| trilokavijayamudrāṁ badhvā maheśvaraṁ [vāmapa]denākramya sādhayet| tataḥ sā pratimā nādaṁ muñcati| tato huṁkāraḥ prayoktavyaḥ| huṁkāre prayuktemātre maheśvarādayaḥ sarvatrailokyādhipatayaḥ saparivārā; sādhakasya purata āgatvā ājñāvaśyavidheyā bhavanti| tataḥ prabhṛti sarvatrilokādhipatirvajradharo bhavati| ākāśena gacchati sakalatrilokacakraṁ parikramyāgacchati, duṣṭadevādayaśca sarvasatvān huṁkāreṇa damayati| sarvatathāgatavajrahuṁkārarūpī sakalatrilokamājñayā vartayan sarvatathāgatān savajrasatvān paśyannārāgayaṁśca varṣahasrān jīvatī-”tyāha bhagavān vajrahuṁkāraḥ||
“tatrāyaṁ sarvābhiṣekasiddhimudrāṁ sādhayan| sarvatathāgatābhiṣekaratnamudrayā pūrvamātmānamabhiṣicya sādhayet| tatastasya siddhasya caturvidhamabhiṣeko bhavati| vajrābhiṣeko ratnābhiṣeko dharmābhiṣekaḥ karmābhiṣekaśceti| tatra vajrābhiṣeke labdhe sarvatathāgatānāṁ vajradharo bhavati| ratnābhiṣeke sarvaratnādhipatirbhavati| dharmābhiṣeke dharmarājā bhavati| karmābhiṣeke laukikarokottarasarvakarmasiddhimavāpnotī-”tyāha bhagavāṁ sarvatathāgatābhiṣekaḥ||
“tatreyaṁ sarvasukhasaumanasyasiddhir, yaduta guhyapūjābhirnityaṁ sarvatathāgatapūjāṁ kurvan, sarvatathāgatasarvasukhasaumanasyasiddhimavāpnotī-“tyāha bhagavāṁ sarvatathāgatasarvasukhasaumanasyaḥ||
“tatreyamuttamasiddhiḥ, yaduta vajradharasamo'ham” ityāha bhagavāṁ vajradharaḥ||
tatraitāḥ padmakulasiddhayaḥ| tadyathānurāgaṇavaśīkaraṇarakṣapadmasidviśceti||
“tatrānurāgaṇasiddhirbhavati, yathāvatpadmarāgabhāvanayā sarvatathāgatādisarvasatvānurāgaṇakṣamo bhavati| svalokeśvarānusmṛtyā tathaiva sarvasatvavaśīkaraṇasamartho bhavati| maitryaspharaṇasamādhinā sarvajagadrakṣāvaraṇaguptakṣamo bhavati| svaṁ padmasamādhinā padmaṁ hastena gṛhya sādhayaṁ lokeśvararūpī sarvākāravaropetaścaturvarṣahasraṁ jīvatī-” tyāha bhagavān sarvatathāgatapadmaḥ||
tatraitā maṇikulasiddhayaḥ| tadyathā sarvakulābhiṣekasiddhiḥ, mahātejastvaṁ, sarvāśāprapūraṇaṁ, ratnasiddhiśceti||
“tatra sarvatathāgatābhiṣekasiddhiḥ| yaduta svābhiṣekaniryātanā pradīpadānaṁ dānapāramitāpāripūriḥ, yathāśakyaratnasādhanaṁ catvābhiḥ siddhibhiḥ sarvatathāgatāṁ pūjayannacirāt sidhyatī-” tyāha bhagavāṁ sarvatathāgataratnaḥ||
sarvakulasādhāraṇasiddhividhivistaraḥ [parisamā]ptaḥ||
“atha sarvakalpopāyasiddhitantramanuvyākhyāsyāmī-” tyāha bhagavānanādinidhanasatvaḥ||
[tatrādita eva hṛdayopāyasiddhitantraṁ|]
yathā vinayo loko hi tādṛśī siddhiriṣyate|
upāyastatra mudrā hi sarvasiddhipradaṁ mahat||
tatrāyaṁ mudropāyasiddhitantraṁ|
virāgavinayo loko mudrāsiddhistu rāgajā|
upāyo bhāvanā tatra sarvasiddhikarī varā||
tatredaṁ mantropāyasiddhitantraṁ|
loko'yaṁ satyavibhraṣṭo mantrasiddhirna iṣyate|
upāyo niḥprapañcastu sarvasiddhikaraḥ paraḥ||
tatredaṁ vidyopāyasiddhitantraṁ|
avidyābhiniviṣṭo'yaṁ vidyāsiddhirna iṣyate|
upāyastatra caudārāṁ sarvasiddhipradaṁ varam|| iti||
sarvakalpopāyasiddhitantraṁ|| ||
“atha sarvakalpapuṇyasiddhitantramanuvyākhyāsyāmī-” tyāha bhagavāṁ sarvatathāgataḥ||
tatrādita eva svahṛdayapuṇyasiddhitantraṁ|
kṛtvā caturvidhāṁ pūjāṁ mahāpuṇyamavāpnute|
buddhapūjāgrapuṇyā hi sidhyate nātraṁ saṁśaya|| iti||
tatredaṁ mudrāpuṇyasiddhitantraṁ|
rakṣaṁstu samayaṁ guhyaṁ mahāpuṇyamavāpnute|
apuṇyo'pi hi sidhyeya śīghraṁ samayarakṣaṇād|| iti||
tatredaṁ mantrapuṇyasiddhitantraṁ|
buddhānāmādivacanairmahāpuṇyamavāpnuyāt|
dharmadānādapuṇyo'pi śīghraṁ siddhimavāpnute||
tatredaṁ vidyāpuṇyasiddhitantraṁ|
dānamagryaṁ hi puṇyānāṁ dadanpuṇyamavāpnute|
dānapāramitā pūrṇaḥ śīghraṁ buddhatvamāpnute-||ti||
sarvakalpapuṇyasiddhitantraṁ|| ||
“atha sarvakalpaprajñāsiddhitantramanuvyākhyāsyāmi||
tatrādita eva hṛdayaprajñāsiddhitantraṁ|
a-akṣarapraveśena sarvākṣaravijānanā|
svavaktraparavaktraṁ tu bhāvayaṁ siddhimāpnuyād||
ityāha bhagavān mañjuśrīrmahābodhisatvaḥ||
tatredaṁ mudrāprajñāsiddhitantraṁ|
prajñā nairvedhikī nāma samādhiriti kīrtitā|
tayā tu mudrāḥ sidhyante bhāvayaṁ sidhyati kṣaṇād||
ityāha bhagavān prajñāgryaḥ||
tatredaṁ mantraprajñāsiddhitantraṁ||
prajñāghoṣānugā nāma samādhitvātprapañcataḥ|
taya bhāvitayā śīghraṁ mantrasiddhimavāpnuyād||
ityāha bhagavān vajrabuddhiḥ||
tatredaṁ vidyāprajñāsiddhitantraṁ|
vidyāmantraviśeṣāṇāṁ viśeṣo nahi vidyate|
prajñayā bhāvayannevamāśu siddhirdhruvā bhaved||
ityāha bhagavān sarvatathāgataprajñājñānaḥ||
sarvakalpaprajñāsiddhividhivistaratantraṁ|| ||
“atha kalpasaṁbhārasiddhitantramanuvyākhyāsyāmī-” tyāha bhagavān vajrapāṇiḥ||
tatrādita eva sarvahṛdasaṁbhārasiddhitantraṁ|
sarvapūjāṁ prakurvāṇaḥ saṁ[bhāraṁ hi] vivardhate|
kuśalānāṁ tu dharmāṇāṁ tataḥ sidhyati saṁbhṛtaḥ||
tatredaṁ mudrāsaṁbhārasiddhitantraṁ|
bahucakrapraveśācca bahumaṇḍala[kalpanāt]|
[saṁbhāra]pūjāmudrāṇāṁ mahāsiddhiḥ pravartate||
tatredaṁ mantrasaṁbhārasiddhitantraṁ|
anumodanādiyogena saddharmapaṭhanāttathā|
bahujāpapradānācca mantrasiddhirdhruvā bhaved|| iti||
tatredaṁ vidyāsaṁbhārasiddhitantraṁ|
avidyāsuprahīṇatvāt dānapāramitānayāt|
saṁbhāraparipūrṇastu śīghraṁ siddhimavāpnute-||ti||
sarvakalpasaṁbhārasiddhitantraṁ|| ||
sarvakalpavidhivistaratantraṁ parisamāptaṁ|| ||
atha vajrapāṇirmahābodhisatvaḥ sarvakulacihnasaṁbhavajñānatantramudājahāra|| tatra kathaṁ vajrasaṁbhavaḥ ?|
sa eva bhagavāṁ satvaḥ sarvacittaḥ svayaṁ prabhuḥ|
kāyavākcittavajrastu dṛḍhaḥ satvaḥ svayaṁbhuvāṁ||
satvānāmuttamaḥ satvo vajrabhāvanayā hṛdi|
vajrasatva iti khyātastu tasmiṁ vajro pratiṣṭhitaḥ||
sa eva jñānayogena buddhānāmasamatviṣāṁ|
niḥkramya hṛdayādviśvo viśvarūpo bhavatyapi||
sarvadhāturajaḥsaṁkhyāḥ sa eva tu jino bhavet|
tebhyo vai vajrakāyebhyo vajrasatvastu saṁbhavet||
tata evādisatvāstu sarvacihnasamudbhavaḥ|
cihnebhyastu mahāsatvāstebhyaḥ sarvamidaṁ nayam|| iti||
ya idaṁ śṛṇuyātkaścicchddadhed dhārayed hṛdi|
bhāvayecca sadā tuṣṭaḥ śīghraṁ siddhimavāpnuyād||
ityāha bhagavān vajrasatvaḥ||
sarvatathāgatatatvasaṁbhavajñānavidhivistaratantraṁ|| ||
atha vajrapāṇirmahābodhisatvaḥ sarvakalpasaṁbhavajñānavidhivistaratantramabhāṣat||
tatrādita eva tāvat sarvatathāgatakalpasaṁbhavajñānantantraṁ bhavati|
buddhānāmavikalpaṁ tu jñānaṁ bhavati śāśvataṁ|
avikalpāttato jñānātkalpanātkalpa ucyate||
tatredaṁ tathāgatakulakalpasaṁbhavajñānatantraṁ|
yatrāvikalpaḥ kalpātmā kalpyate kalpanodbhavaḥ|
vajrasatvo mahāsatvaḥ tena kalpo nirucyate||
tatredaṁ vajrakulakalpasaṁbhavajñānatantraṁ|
yathā likhya hi kalpayante vidhayaḥ kalpasiddhidāḥ|
tena kalpa iti prokto vikalparahitātmabhiḥ||
tatredaṁ padmakulakalpasaṁbhavajñānatantraṁ|
rāgo vikalpasaṁbhūtaḥ sa ca padme pratiṣṭhitaḥ|
tatastu kalpasthāyinyaḥ siddhayaḥ saṁbhavanti hi||
tatredaṁ maṇikulakalpasaṁbhavajñānatantraṁ|
maṇayo hyavikalpāstu prabhāvaiḥ susamucchritāḥ|
evaṁstu siddhayo divyāḥ saṁbhavantyavikalpitāḥ||
ityāha bhagavān vajradharaḥ||
sarvakulakalpasaṁbhavajñānatantraṁ|| ||
atha sarvakalpahṛdayasaṁbhavajñānatantraṁ||
manīṣitavidhānaistu sidhyate tu manīṣitaṁ|
samādhisādhano hṛdsthaḥ hṛdayastu tena cocyate||
atha sarvamudrāsaṁbhavajñānatantraṁ||
duratikramo yathābhedyo rājamudrāgraśāsanaḥ|
mahātmacihnaviśvastu tathā mudreti kīrtitā||
atha mantrasaṁbhavajñānatantraṁ||
anatikrama[ṇo ca] hi durbhedyo guhya eva ca|
mantryate guhyasiddhyatvaṁ mantrastena nirucyate||
atha vidyāsaṁbhavajñānatantraṁ||
avidyāvipraṇāśāya vāgvidyo[ttama]siddhaye|
vidyate vedanāsiddhistena vidyā prakīrtite||
tyāha bhagavān vajradharaḥ||
sarvakalpahṛdayādisaṁbhavajñānatantraṁ| ||
atha sarvakalpajñānotpattitantraṁ||
tatrādita eva hṛdayajñānotpattitantro bhavati||
hṛdayaṁ japya vijñeyamātmano vā parasya vā|
bhavyaṁ bhūtaṁ bhaviṣyaṁ ca yaḥ paśyati śṛṇoti ca||
tatredaṁ mudrājñānotpattitantraṁ bhavati|
mudrāmekatarāṁ badhvā yathāvadvidhinā manaḥ|
kṛtvā nirīkṣellokaṁ tu sarvaṁ jñeyaṁ yathoparī-||ti||
tatredaṁ mantrajñānotpattitantraṁ|
sakṛduccārayanmantraṁ brūyājjihvāṁ svakīntu yaḥ|
bhavyaṁ bhūtaṁ bhaviṣyaṁ ca tatsarvaṁ satyamāvahed||
ityāha bhagavānavalokiteśvaraḥ||
tatredaṁ vidyājñānotpattitantraṁ|
sakṛduccārya vidyāṁ tu vedayenmanasā sa tu|
bhavya bhūtaṁ bhaviṣyaṁ [ca vajravākśāsa]naṁ yathe-||ti||
sarvakalpajñānotpattividhivistaratantraṁ parisamāptaṁ|| ||
atha sarvakulasādhāraṇaguhyakāyavākcittavajramudrāsādhanatantraṁ bhavati||
tatredaṁ tathāgatakulaguhyakāyamudrāsādhanaṁ bhavati|
yathā tathā niṣaṇṇastu paryaṅkena tu sādhayet|
yathā lekhyānusāreṇa mahāsatvaḥ prasidhyatī-||
tyāha bhagavān vajrasatvaḥ||
tatredaṁ vajrakulaguhyakāyamudrāsādhanaṁ bhavati|
pratyālīḍhasusaṁsthānaṁ yathā lekhyānusārataḥ|
sādhayeta susaṁkruddhaḥ sidhyate nātra saṁśaya||
ityāha bhagavān vajrahuṁkāraḥ||
tatredaṁ padmakulaguhyakāyamudrāsādhanaṁ bhavati|
vajraparyaṅkasaṁsthaṁ tu vajrabandhaṁ karadvayaṁ|
samādhikāyo bhūtvā tu sādhayetpadmasaṁbhavam||
ityāha bhagavān padmasatvaḥ||
tatredaṁ maṇikulaguhyakāyamudrāsādhanaṁ bhavati|
utthito vā niṣaṇṇo vā caṅkraman vā yathā tathā|
vajraratnābhiṣekeṇa sidhyate natra saṁśaya||
ityāha bhagavān vajragarbhaḥ|
tatredaṁ tathāgatakulaguhyavāṅmudrāsādhanatantraḥ|
nātisyanditajihvāgradantoṣṭhadvayasaṁyutā|
sādhayetsarvakalpāntu vajravāksvaravarjite-||
tyāha bhagavān vajravācaḥ|
tatredaṁ vajrakulaguhyavāṅmudrāsādhanatantraṁ|
meghaghūllita-huṁ-kārakrodhagaṁbhīravāksthirā|
krodhasphuṭā mahāvajraṁ vajrakrodhavāgsādhanam||
ityāha bhagavān vajrahuṁkāraḥ||
tatredaṁ padmakulaguhyavāṅmudrāsādhanatantraṁ|
anucchvāsaṁ sūkṣma[śvāsaṁ sūkṣmavācāsusaṁ] sphuṭaṁ|
sidhyate sarvajāpāni samādhijñānagarbhaye-||
tyāha sarvatathāgatasamādhijñānagarbhaḥ||
tatredaṁ maṇikulaguhyavāṅmudrā[sādhana] tantraṁ|
suparisphuṭayā vācā praṇāmaparamaḥ sadā|
japete vinayaiścāpi sarvamāśu prasidhyatī-||
tyāha bhagavān sarvatathāgatapūjāvi[dhivista]rakarmā||
tatredaṁ tathāgatakulaguhyacittamudrāsādhanatantraṁ|
kāmo hi bhagavāṁcchaśvaḥ sarvasatvasukhapradaḥ|
vajrasatvaḥ svayame[va i]ti bhāvyāśu sidhyatī-||
tyāha bhagavān kāmaḥ|
tatredaṁ vajrakulaguhyacittamudrāsādhanatantraṁ|
sarvasatvahitārthāya duṣṭānāṁ [vinayārthāya]|
buddhaśāsanarakṣārthaṁ krodhaḥ siddhikaraḥ para||
ityāha bhagavān sarvatathāgatavajrahuṁkāraḥ|
tatredaṁ padmakulaguhyacittamudrāsādhanatantaṁ|
yathā padmamaliṣṭhaṁ tu vāsadoṣaiḥ surāgavān|
tathā me rāgadoṣaistu bhavedrāgaḥ sa sidhyatī-||
tyāha bhagavān padmarāgaḥ||
tatredaṁ maṇikulaguhyacittamudrāsādhanatantraṁ|
kadā nu sarvasatvānāṁ sarvakāryārthasiddhaye|
ratnavarṣāṇi varṣeyaṁ siddhaḥ sarvāśu sidhyatī-|
tyāha bhagavānāryākāśagarbhaḥ|
tatredaṁ tathāgatakulaguhyavajramudrāsādhanatantraṁ|
utthito vā niṣaṇṇo vā [caṅkramanvā] yathā tathā|
vāmamudrāguhyakaraḥ sarvaṁ kurvaṁ sa sidhyatī-||
tyāha bhagavāṁ sarvatathāgataguhyavajrapā[ṇiḥ||
tatredaṁ vajrakulaguhyavajramudrāsādhanatantraṁ||]
yathā tathā sthitaścaiva kurvan cāpi yathā tathā|
vakrajrodhāṅguliṁ badhvā vastracchannāṁ tu sidhyatī-||
tyāha bhagavā[n sarvatathāgatakrodharājaḥ||
tatredaṁ padmakulagu]hyavajramudrāsādhanatantraṁ|
padmamuṣṭiṁ tu vāmena kareṇācchāditena tu|
badhvā yathā śīghraṁ padma[siddhimavāpnuyād||
ityāha bhagavānavalokiteśva]raḥ||
tatredaṁ maṇikulaguhyavajramudrāsādhanatantraṁ|
ratnamuṣṭiṁ tu badhvā vai vāmācchāditasatka[raḥ|
yathā tathā kriyate vai ratnasiddhimavāpnu] yād||
ityāha bhagavānākāśagarbhaḥ|
tatredaṁ sarvakulaguhyasādhāraṇamudrāsādhanatantraṁ|
mahāmu[drāprayogeṇa svasatvasamādhinā hi|]
vajravāgvajradṛṣṭibhyāmacirātsiddhiruttame-||
tyāha bhagavān sarvatathāgatavajrasatvaḥ||
sarvakulaguhya [kāyavākcittavajramudrāsādhanatantraṁ sa]māptaṁ|| ||
atha bhagavān vajrapāṇiḥ sarvatathāgatanāhūyaivamāha| “pratipadyata bhagavantastathā[gatā idaṁ kalpamadhitiṣṭhanti prativedayanti|”
atha sa]rvatathāgatāḥ punaḥ samājamāgamya, punarapi sādhukārāṇyadaduḥ|
sādhu te vajrasatvāya vajraratnā[ya sādhu te|
vajradharmāya te sādhu sādhu te] vajrakarmaṇe||
subhāṣitamidaṁ sūtraṁ vajrayānamanuttaraṁ|
sarvatathāgataguhyaṁ mahāyānābhisaṁgraham||i[ti||
sarvatathāgatatatvasaṁgra]hāt sarvakalpānuttaratantraṁ parisamāptaṁ|| ||
EPILOGUE OF THE SARVA-TATHAGATA-TATTVA-SANGRAHA
atha vajrapāṇirmahābodhisatvaḥ utthāyāsa[nād bhagavantamanena nāmāṣṭaśatenādhyeṣāmā]sa|
vajradhātu mahāsatva sarvārtha paramārthaka|
śākyarāja mahājñāna vajrātmaka namo'stu te||1||
[satvasaṁbhava tatvārtha satvahetu mahānaya|]
mahāsatvārtha kāryārtha satvasatva namo'stu te||2||
buddhadharma mahādharma dharmacakrapravartaka|
ma[hāvacana vidyāgrya mahāsatva namo'stu te||]3||
mahākarma mahārakṣa sarvakarma prasādhaka|
mahātma satvacaryāgra satvaheto namo'stu te||4||
[sarvapāramitāprāpta sarvajñajñānavedaka|
sarvasa]tva mahopāya mahāprajñā namo'stu te||5||
mahākāruṇikāgryāgrya kāruṇya karuṇātmaka|
sarvadā[na mahāmaitrī sarvakāra namo'stu te||]6||
śākyasiṁha mahāśākya śākyaśākya mahāmune|
vibho mahāvinaya neyārtha vinayāgra namo'stu [te||7||
dharmadhātu samaprāpta dharmadhātu tathāga]ta|
vajranātha mahānātha satvarāśi namo'stu te||8||
mahāprabha mahāloka mahāvīrya mahābala|
ma[hāvīra suvīrāgrya śambhu vīra namo'stu te||]9||
brahman svayaṁbhū bhagavan śākyavīra mahāmune|
sarvātmaka mune śuddha dharmarāja namo'stu te||10||
ā[kāśakāya kāyāgrya trikāyākāyabhā]vaka|
sarvakāya mahākāya vajrakāya namo'stu te||11||
avāca vāca [vācāgrya trivācāvācadarśaka|
sarvavāca] sumahāvāca vajravāca namo'stu te||12||
acitta citta cittāgrya tricittācittadarśaka|
sarvacitta mahācitta [vajracitta namo'stu te||13||
avajra vajra va]jrāgrya trivajrāvajraśodhaka|
sarvavajra mahāvajra vajravajra namo'stu te||14||
sarvavyāpi bhavāgryāgrya su[gatādhipati jaya|
traidhātukamahārāja] vairocana namo'stu te||15||
nāmāṣṭaśatakaṁśca tadyaḥ kaścicchṛṇuyā sakṛt|
paṭhedvā bhāvayedvāpi [sarvo buddhatvamāpnuyāt||16||
adhyeṣayā]mi tvānnātha sarvasatvahitārthataḥ|
mahākāruṇyamutpādya dharmacakraṁ pravartaye-||17||ti||
[atha bhagavān vairocanaḥ sarvatathāgatadhipatinā]jñāvacanamupaśrutya, sarvatathāgatānāhūyaivamāha| “pratipadyata bhagavantaḥ tathāgatāḥ samā[jamāpantum” iti||
atha sarvatathāga]tāḥ samājamāpadya, imāṁ gāthāmabhāṣanta|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
[yathā vinayato viśvaṁ dharmacakraṁ pravartyatām|| iti||]
athāsmin bhāṣitamātre sarvabuddhakṣetreṣu sarvalokadhātuṣu sarvasatvānāṁ purataḥ spharya yāvatsarva[paramāṇurajomaṇḍaleṣu bhagavān śākyamuni]stathāgato dharmacakraṁ pravartayāmāsa||
atha vajrapāṇirmahābodhisatvaḥ punarapīmāṁ gāthamabhāṣa[t|
sarvasatvahitārthāya sarvalokeṣu] sarvataḥ|
yathā vinayato viśvaṁ vajracakraṁ pravartyatām|| iti||
athāsmin bhāṣitamātre tathaiva sarvabuddhakṣe[treṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bha]gavān vajradhātustathāgato vajradhātvādīn sarvavajracakrāṇi pravartayāmāsa||
atha trilokavijayo [mahābodhisatva imāṁ] gāthāmabhāṣat|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
yathā vinayato viśvaṁ krodhacakraṁ pravartyatām||[iti||
athāsmin bhāṣitamātre tathaiva] sarvabuddhakṣetreṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bhagavāṁstrilokavijayī tathāgataḥ sarvatathāgatakro[dhacakraṁ pravartayāmāsa||
athāryāva]lokiteśvaro bodhisatva imāṁ gāthāmabhāṣat|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
yathā vi[nayato viśvaṁ padmacakraṁ pravartyatām|| iti||]
athāsmin bhāṣitamātre tathaiva sarvabuddhakṣetreṣu yāvat sarvaparamāṇurajomaṇḍaleṣu bhagavāṁ dharmarājā tathāgataḥ padmacakraṁ pravartayāmāsa||
athāryākāśagarbho bodhisatva imāṁ gāthāmabhāṣat|
sarvasatvahitārthāya sarvalokeṣu sarvataḥ|
yathā vinayato viśvaṁ maṇicakraṁ pravartyatām|| iti||
athāsmin[bhāṣitamātre sarvabuddhakṣetrāntargata]sarvasatvāḥ sūkṣmā vā sthūlā vā te sarve sarvatathāgataṁ sumerugirimūrdhni vajramaṇiratnaśikharakūṭāgāre sarvatathā[gatasiṁhāsane sthitvā vajradhātvādīn sarva]cakrāṇi pravartayantaṁ sarvato'drākṣuriti||
atha vajrapāṇirmahābodhisatvaḥ tasyāṁ velāyāmimāṁ gā[thāmabhāṣat|
sarvasatvahitārthāya pra]tipadyasva kāryataḥ|
mānuṣyamavatārāgryaṁ vajracakraṁ pravartyatām|| iti||
atha punarapi bhagavān sarvata[thāgatānāhūyaivamāha| “pratipadyata bha]gavantastathāgatāḥ punaḥ samājamāpantum” iti||
atha bhagavantaḥ sarvatathāgatāḥ punaḥ samājamā[padya, vairocanasya hṛdaye praviṣṭā]iti||
atha bhagavān vairocanastathāgataḥ sarvatathāgatakāyavākcittavajramātmānamavabudhya, va[jrapāṇimevamāha| “praviśakulapu]tra tvamapi mama hṛdaye; sarvatathāgatasarvavajrakulasarvamaṇḍalāḥ sarvatathāgatahṛdayeṣu samanupra[viṣṭāḥ”|
atha vajrapāṇirmahābodhisatvaḥ] sarvatathāgatānujñāta imāṁ gāthāmabhāṣat|
sarvasatvahitārthāya pratipadyāmi sarvataḥ|
praveṣṭuṁ sarvabuddhānāṁ kā[yavākcittasya vajra|| iti||
athāsmin bhā]ṣitamātre yāvantastathāgatāḥ sarvalokadhātuparamāṇurajaḥsameṣu sarvalokadhātuṣu tiṣṭhanti te tathā [gatā ekaikena sarvaloka]dhātuparamāṇurajaḥsamāḥ spharaṇakāyāḥ bhagavato vairocanasya hṛdaye praviṣṭāḥ|
atha vajrapāṇirmahābodhisa[tvaḥ sarvatathāgateṣu] bhagavataśca vairocanasya sarvakāyeṣu sarvavākpravartanasthāneṣu sarvacittasantatipravāheṣu sarvavajranayeṣu sarvā[ṅgapratyaṅgeṣu sarvasthāneṣu] sarvalakṣaṇeṣu sarvānuvyañjaneṣu sarvaromakūpeṣu sarvaparamāṇurajomaṇḍaleṣu ca hṛdayeṣu praviṣṭvā sthitā iti||
[atha bhagavānacirābhi] saṁbuddhaḥ sarvatathāgatakāyavākcittavajraḥ sarvatathāgatakāyamātmānamavabudhya, tasmāt sumerugirimūrdhādyena [bodhimaṇḍaṁ tenopajagā]mopetya, bhagavato bodhivṛkṣasyādhastāt lokānuvartanatayā, punastṛṇāni gṛhyedamudānamudānayāmāsa|
a[ho hyagrārtha ātmanaḥ sa]tvārthaḥ satvaśāsināṁ|
yad vineyavaśāddhīrāstīrthadṛṣṭyā vihanti hi||
avineyasya lokasya durdṛṣṭyāndhasya sarvataḥ|
jñā[nābhayā śodhanārthaṁ buddhabo]dhimavāpnuyād|| iti||
atha kāmāvacarā devā bhagavatastatvamajānanto brūvan| “kiṁ bho śramaṇa evaṁ tīvrāṇyevaṁ raudrāṇi bo[dhyārthāya] duḥkhānyutsahasī-” ti|
atha bhagavāṁstāni tṛṇānyāstaryopaviṣṭvā tāṁ devānevamāha| “pratipadyata mārṣā mama bodhiṁ [prāptum” iti|
atha kāmāva]carā devā bhagavato bhāṣitasyārthamajānanto yena śakro devānāmindraḥ tenopajagāmopetya, śakraṁ devānāmindrami[daṁ vṛttāntamārocayā]māsa| atha śakro devānāmindraḥ sarvakāmāvacaradevasaṅghaparivāro rūpāvacarādhipatiṁ mahābrahmāṇamidaṁ [vṛttāntamārocayā]māsa| atha mahābrahmā sarvakāmāvacararūpāvacaradevasahitastrilokādhipatimīśvaraṁ taṁ vṛttāntamāroca[yāmāsa||
atha mahe]śvarastrilokādhipatirnārāyaṇādīn sarvadevādhipatīnevamāha| “pratipadyata mārṣāstathāgato'rhaṁ samyaksaṁbuddho [lokānuvartanatayā pu]naranuttarāṁ samyaksaṁbodhiṁ darśayiṣyati| māmantryā evaṁ vidyen na tathāgato mānuṣo bhavati, devā eva [tathāgatā bhavanti], manuṣe ghaṭayeyuḥ, na tathāgatatva iti| tatsādhu pratipadyata tatra pūjanāya gantu” miti|
atha maheśva[rādidevādhipatayaḥ sthitvā] bodhimaṇḍe, yena ca bhagavān bodhimaṇḍaniṣaṇṇaḥ tenopajagāmopetya ca bhagavataḥ pādau śirasābhivandya, bhagavantamevamāhuḥ| [“pratipadya bha]gavannasmākamanukampāmupādāya, asmāt tṛṇasaṁstarādutthāya, divyeṣvāsaneṣu niṣadyānuttarāṁ samayaksaṁbodhimabhisaṁboddhu”||
atha [bhagavān de]vādhipatīnevamāha| “pratipadyata mārṣā mamānuttarāṁ samayaksaṁbodhi dātu” miti| atha te evamāhur| “na vayaṁ bhagavaṁ samarthā bodhiṁ da[ātuṁ|] yadi vayaṁ samarthā bhavemastadātmanaivābhisaṁbodhimabhisaṁbudhyemahī-” ti||
atha bhagavānidamevārthamuddīpayaṁ bhūyasyā mātrayā i[māṁ gāthā]mabhāṣat|
na sā rūpi na cārūpi na satyaṁ na mṛṣāśuci|
buddhabodhiridaṁ jñānamavabudhya jino bhaved|| iti||
atha te devādhipa[tiyo mu]hūrtaṁ tūṣṇīmbhāvena tasthuḥ|| atha bhagavāṁstatastṛṇāsanādutthāya, tāṁ devānevamāha| “pratipadyata mārṣā īdṛśaṁ jñānamavaboddhuṁ|” [ta e]vamāhur| “na śaktamo bhagavan”||
atha bhagavāṁstasminnevāsane niṣadyemāṁ gāthāmabhāṣat|
manasaḥ prativedyena bodhicittaṁ dṛḍhīkuru|
vajraṁ satve dṛḍhīkṛtvā buddhamātmānubhāvaya||
atha ta evamāhur| “evamastv” iti kṛtvā sarve prakrāntāḥ||
atha bhagavān rātrau prabhātāyāṁ[lokānu]vartanatayā mārāṁ jitvānuttarāṁ samyaksaṁbodhimabhisaṁbudhya, aśeṣānavaśeṣa[satvadhātuṣu sarvasatvahitārthāya, svahṛda]yāvasthitamāryavajrapāṇinamanena nāmāṣṭaśatenābhistauti|
vajrasatva mahāsatva [mahāyāna mahātmaka|
mahāprabha mahāśu]ddha mahānātha namo'stu te||1||
vajrarāja mahāvajra vajra sarvatathāgata|
mahāsatva mahāvīrya mahopāya namo'stu te||2||
vajrarā[ga mahāśuddha sa]rvasaukhya mahāsukha|
sukhāgryānādinidhana mahākāma namo'stu te||3||
vajrasādhu mahātuṣṭi sādhukāra praharṣaka|
mahāharṣa mahāmo[dana] prāmodya namo'stu te||4||
vajraratna mahārāja svabhiṣeka mahāmate|
sarvaratna mahāśobha vibhūṣaṇa namo'stu te||5||
vajrateja ma[hāteja] vajraprabha mahādyute|
jinaprabha mahājvāla buddhaprabha namo'stu te||6||
vajraketu mahāketu mahādhvaja dhanaprada|
ākāśaketo mahā[yaṣṭi tyā]gadhvaja namo'stu te||7||
vajrahāsa mahāhāsa mahāprīti pramodana|
prītivega ratiprīte dharmaprīte namo'stu te||8||
vajradharma mahā[dharma sarva]rdharma suśodhaka|
buddhadharma sudharmāgrya rāgadharma namo'stu te||9||
vajratīkṣṇa mahākośa prajñājñāna mahāmate|
pāpaccheda ma[hākhaḍga bu]ddhaśastra namo'stu te||10||
vajrahetu mahācakra buddhacakra mahānidhi|
sarvamaṇḍala dharmāgra dharmacakra namo'stu te||11||
vajrabhā[ṣa mahābhāṣa] niḥprapañca mahākṣara|
anakṣara mahājāpa buddhavāca namo'stu te||12||
vajrakarma sukarmāgrya mahākarma sukarmakṛt|
guhyapū[ja mahāpūja buddhapūja namo]stu te||13||
vajrarakṣa mahāvarma kavacāgrya mahādṛḍha|
mahārakṣa mahāsāra buddhavīrya namo'stu te||14||
vajrayakṣa mahākrodha sarvaduṣṭabhayānaka|
sarvabuddhamahopāya agrayakṣa namo'stu te||15||
mahāsandhi mahāmudra mahāsamayabandhaka|
mahāmuṣṭe samudrāgrya vajramuṣṭe namo'stu te||16||
vandyo mānyaśca pūjyaśca satkartavyastathāgataiḥ|
yasmādanādinidhanaṁ bodhicittaṁ tvamucyase||17||
tvāmāsādya jināḥ sarve bodhisatvāśca śauriṇaḥ|
saṁbhūtā saṁbhaviṣyanti buddhabodhyagrahetavaḥ||18||
namaste vajrasattvāya vajraratnāya ca te namaḥ|
namaste vajradharmāya namaste vajrakarmaṇe||19||
tvāmabhiṣṭutya nāmāgraiḥ praṇamya ca subhāvataḥ|
yatpuṇyaṁ tena sarvo hi buddhabodhimavāpnuyāt||20||
yedamuccārayetsamyagnāmāṣṭaśatamuttamaṁ|
sakṛdvāraṁ subhaktisthaḥ sarvabuddhatvamāpnuyād||
ityāha bhagavān buddhaḥ||
atha vajrapāṇiṁ mahābodhisatvaṁ te sarvatathāgatā [ekakaṣṭhe]na sādhukārāṇyanuprādān||
sādhu te vajrasatvāya vajraratnāya sādhu te|
vajradharmāya te sādhu sādhu te vajrakarmaṇe||
subhāṣitami[daṁ sūtraṁ] vajrayānamanuttaraṁ|
sarvatathāgataṁ guhyaṁ mahāyānābhisaṁgraham|| iti||
idam [avocadbhagavānāttamanāḥ satathāratāryabodhisatvaśca sarvaḥ svahṛdaye praviśya bhagavataśca vajrasatvasya ca] bhāṣitamabhyanandanniti||
[sarvatathāgatatatvasaṁgrahaṁ nāma mahāyānasū]traṁ samāptam|| ||
||oṁ namo buddhāya||
Links:
[1] http://dsbc.uwest.edu/node/7673
[2] http://dsbc.uwest.edu/node/5581
[3] http://dsbc.uwest.edu/node/5582
[4] http://dsbc.uwest.edu/node/5583
[5] http://dsbc.uwest.edu/node/5584
[6] http://dsbc.uwest.edu/node/5585
[7] http://dsbc.uwest.edu/node/5586
[8] http://dsbc.uwest.edu/node/5587
[9] http://dsbc.uwest.edu/node/5588
[10] http://dsbc.uwest.edu/node/5589
[11] http://dsbc.uwest.edu/%E0%A4%A6%E0%A4%B6%E0%A4%AE%E0%A4%83
[12] http://dsbc.uwest.edu/node/5591
[13] http://dsbc.uwest.edu/node/5592
[14] http://dsbc.uwest.edu/node/5593
[15] http://dsbc.uwest.edu/node/5594
[16] http://dsbc.uwest.edu/node/5595
[17] http://dsbc.uwest.edu/node/5596
[18] http://dsbc.uwest.edu/node/5597
[19] http://dsbc.uwest.edu/node/5598
[20] http://dsbc.uwest.edu/node/5599
[21] http://dsbc.uwest.edu/node/5600
[22] http://dsbc.uwest.edu/node/5601
[23] http://dsbc.uwest.edu/node/5602
[24] http://dsbc.uwest.edu/node/5603
[25] http://dsbc.uwest.edu/node/5604
[26] http://dsbc.uwest.edu/node/5605
[27] http://dsbc.uwest.edu/node/5606
DO NXB LIÊN PHẬT HỘI PHÁT HÀNH
Mua sách qua Amazon sẽ được gửi đến tận nhà - trên toàn nước Mỹ, Canada, Âu châu và Úc châu.
Quý vị đang truy cập từ IP 13.59.252.174 và chưa ghi danh hoặc đăng nhập trên máy tính này. Nếu là thành viên, quý vị chỉ cần đăng nhập một lần duy nhất trên thiết bị truy cập, bằng email và mật khẩu đã chọn.
Chúng tôi khuyến khích việc ghi danh thành viên ,để thuận tiện trong việc chia sẻ thông tin, chia sẻ kinh nghiệm sống giữa các thành viên, đồng thời quý vị cũng sẽ nhận được sự hỗ trợ kỹ thuật từ Ban Quản Trị trong quá trình sử dụng website này.
Việc ghi danh là hoàn toàn miễn phí và tự nguyện.
Ghi danh hoặc đăng nhập